< rōmiṇaḥ 10 >

1 hē bhrātara isrāyēlīyalōkā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpē prārthayē|
Veljet, minun sydämeni halu ja rukous on Jumalan tykö Israelin edestä, että he autuaaksi tulisivat.
2 yata īśvarē tēṣāṁ cēṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu tēṣāṁ sā cēṣṭā sajñānā nahi,
Sillä minä annan heille todistuksen, että heillä on kiivaus Jumalan puoleen, mutta ei taidon jälkeen.
3 yatasta īśvaradattaṁ puṇyam avijñāya svakr̥tapuṇyaṁ sthāpayitum cēṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|
Sillä ei he ymmärrä Jumalan vanhurskautta, vaan pyytävät omaa vanhurskauttansa vahvistaa, eikä ole Jumalan vanhurskaudelle kuuliaiset:
4 khrīṣṭa ēkaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpō bhavati|
Sillä Kristus on lain loppu, jokaiselle uskovaiselle vanhurskaudeksi.
5 vyavasthāpālanēna yat puṇyaṁ tat mūsā varṇayāmāsa, yathā, yō janastāṁ pālayiṣyati sa taddvārā jīviṣyati|
Sillä Moses kirjoittaa siitä vanhurskaudesta, joka laista on, että kuka ihminen ne tekee, hänen pitää niissä elämän.
6 kintu pratyayēna yat puṇyaṁ tad ētādr̥śaṁ vākyaṁ vadati, kaḥ svargam āruhya khrīṣṭam avarōhayiṣyati?
Mutta se vanhurskaus, joka uskosta on, sanoo näin: älä sano sydämessäs: kuka tahtoo astua ylös taivaasen? se on Kristusta tänne tuoda alas.
7 kō vā prētalōkam avaruhya khrīṣṭaṁ mr̥tagaṇamadhyād ānēṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
Eli kuka tahtoo astua alas syvyyteen: se on: Kristusta kuolleista jälleen tuoda? (Abyssos g12)
8 tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadanē manasi cāstē, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyamēva|
Vaan mitä hän sanoo? Se sana on juuri sinun tykönäs, nimittäin sinun suussas ja sydämessäs. Tämä on se sana uskosta, jota me saarnaamme.
9 vastutaḥ prabhuṁ yīśuṁ yadi vadanēna svīkarōṣi, tathēśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇēna viśvasiṣi tarhi paritrāṇaṁ lapsyasē|
Sillä, jos sinä suullas tunnustat Herran Jesuksen ja uskot sydämessäs, että Jumala on hänet kuolleista herättänyt, niin sinä tulet autuaaksi;
10 yasmāt puṇyaprāptyartham antaḥkaraṇēna viśvasitavyaṁ paritrāṇārthañca vadanēna svīkarttavyaṁ|
Sillä sydämen uskolla me vanhurskaaksi tulemme, ja suun tunnustuksella me autuaaksi tulemme.
11 śāstrē yādr̥śaṁ likhati viśvasiṣyati yastatra sa janō na trapiṣyatē|
Sillä Raamattu sanoo: jokainen, joka uskoo hänen päällensä, ei pidä häpiään tuleman.
12 ityatra yihūdini tadanyalōkē ca kōpi viśēṣō nāsti yasmād yaḥ sarvvēṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyō bhavati|
Ei ole yhtään eroitusta Juudalaisen ja Grekiläisen välillä; sillä yksi on kaikkein Herra, rikas kaikkein kohtaan, jotka häntä rukoilevat.
13 yataḥ, yaḥ kaścit paramēśasya nāmnā hi prārthayiṣyatē| sa ēva manujō nūnaṁ paritrātō bhaviṣyati|
Sillä jokainen, joka Herran nimeä avuksensa huutaa, tulee autuaaksi.
14 yaṁ yē janā na pratyāyan tē tamuddiśya kathaṁ prārthayiṣyantē? yē vā yasyākhyānaṁ kadāpi na śrutavantastē taṁ kathaṁ pratyēṣyanti? aparaṁ yadi pracārayitārō na tiṣṭhanti tadā kathaṁ tē śrōṣyanti?
Mutta kuinka he sitä avuksensa huutavat, jonka päälle ei he uskoneet? Ja kuinka he sen uskovat, josta ei he ole kuulleet? Mutta kuinka he kuulevat ilman saarnaajaa?
15 yadi vā prēritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādr̥śaṁ likhitam āstē, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya yē narāḥ| pracārayanti śāntēśca susaṁvādaṁ janāstu yē| tēṣāṁ caraṇapadmāni kīdr̥k śōbhānvitāni hi|
Ja kuinka he saarnaavat, ellei heitä lähetetä? Niinkuin kirjoitettu on: oi kuinka suloiset ovat niiden jalat, jotka rauhaa julistavat, niiden jotka hyvää julistavat.
16 kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|
Mutta ei he ole kaikki evankeliumille kuuliaiset; sillä Jesaias sanoo: Herra, kuka uskoo meidän saarnamme?
17 ataēva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|
Niin tulee siis usko kuulosta, mutta kuulo Jumalan sanan kautta.
18 tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt tēṣāṁ śabdō mahīṁ vyāpnōd vākyañca nikhilaṁ jagat|
Mutta minä sanon: eikö he sitä ole kuulleet? Heidän äänensä tosin on lähtenyt kaikkeen maailmaan ja heidän sanansa maailman ääriin.
19 aparamapi vadāmi, isrāyēlīyalōkāḥ kim ētāṁ kathāṁ na budhyantē? prathamatō mūsā idaṁ vākyaṁ prōvāca, ahamuttāpayiṣyē tān agaṇyamānavairapi| klēkṣyāmi jātim ētāñca prōnmattabhinnajātibhiḥ|
Vaan minä sanon: eikös Israel tietänyt? Ensimäinen Moses sanoo: minä tahdon teitä yllyttää kateuteen sen kansan kautta, joka ei minun kansani ole, ja tyhmän kansan kautta tahdon minä teitä härsytellä.
20 aparañca yiśāyiyō'tiśayākṣōbhēṇa kathayāmāsa, yathā, adhi māṁ yaistu nācēṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampr̥ṣṭaṁ vijñātastai rjanairahaṁ||
Mutta Jesaias on rohkia ja sanoo: minä olen niiltä löydetty, jotka ei minua etsineet, ja olen niille ilmaantunut, jotka ei minua kysyneet.
21 kintvisrāyēlīyalōkān adhi kathayāñcakāra, yairājñālaṅghibhi rlōkai rviruddhaṁ vākyamucyatē| tān pratyēva dinaṁ kr̥tsnaṁ hastau vistārayāmyahaṁ||
Mutta Israelille hän sanoo: koko päivän olen minä käteni ojentanut tottelemattomalle ja vastahakoiselle kansalle.

< rōmiṇaḥ 10 >