< rōmiṇaḥ 1 >

1 īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ
uPaulo unsung'ua ghwa Yesu Kilisite, juno akemhelilue kuva nsung'ua, na kubaghulua vwimila ilivangili lya Nguluve.
2 sa rōmānagarasthān īśvarapriyān āhūtāṁśca pavitralōkān prati patraṁ likhati|
ili lwe livangili lino akalifingile pakali kukilila avavili vaake mu malembe amimike.
3 asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhēna dāyūdō vaṁśōdbhavaḥ
sa nswambe, juno akaholilue kuhuma mu kikolo kya Davidi mu lwa m'bili.
4 pavitrasyātmanaḥ sambandhēna cēśvarasya prabhāvavān putra iti śmaśānāt tasyōtthānēna pratipannaṁ|
umwene akapulisivue kwa mwana ghwa Nguluve ku nguu ja Mhepo uMwimike ku vusyukue vwa vafue, uYesu Kilisite Mutwa ghwitu.
5 aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti
kukilila umwene twupile uvumosi nu vusung'ua kwa kwitikila ulwitiko mu luhala lwoni, vwimila ilitavua lyake.
6 tadabhiprāyēṇa vayaṁ tasmād anugrahaṁ prēritatvapadañca prāptāḥ|
mu luhala ulu, najumue kanga mukemhelilue kuva va Yesu Kilisite.
7 tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|
ikalata iji ja kuvoni vano vali ku Rumi, vaghanike va Nguluve, vano vakemhelilue kuva vimike. uvumosi nu lutengano fivisaghe numuekuhuma kwa Nguluve Nhaata ghwitu nu Mutwa Yesu Kilisite.
8 prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvvēṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gr̥hlan īśvarasya dhanyavādaṁ karōmi|
muvwandilo, nikumuhongesia uNguluve ghwango mwa Yesu Kilisite vwimila jinu mweni. ulwakuva ulwitiko lwinu ludalikivue mu iisi jooni.
9 aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyōgaṁ prāpnōmi, ētadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivēdayāmi,
ulwakuva uNguluve nsaidi ghwango, juno nikumwuvila mu numbula jango mu livangili lya Nswambe, ndavule nikukala na kukuvakemhela.
10 ētasmin yamahaṁ tatputrīyasusaṁvādapracāraṇēna manasā paricarāmi sa īśvarō mama sākṣī vidyatē|
jaatu nikuvasumila mu nyifunyo sango kuuti, ku sila jojoni nikave uvusililo kuva lughinio ku lughano lwa Nguluve kukwisa kulyumue.
11 yatō yuṣmākaṁ mama ca viśvāsēna vayam ubhayē yathā śāntiyuktā bhavāma iti kāraṇād
lwa kuva nonoghelua kukuvagha, neke nikave kukuvapela ifipelua ifya munumbula, nikave kukuvakangasia.
12 yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
ni lolelela kukuvakangasia inumbula ku sila ija lwitiko kwa muunhu ghweni. ijinu ni jango.
13 hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|
lino vanyalukolo nanilonda muleka kukagula kuuti, ke kinga nihuvila kukwisa kulyumue neke kuhanga lino nisighilie. nilonda ndiki neke kuva ni mheke kulyumue ndavule lulivua kuvapanji.
14 ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvvēṣām r̥ṇī vidyē|
nidajivua na vaYunani navaghesi kange, averefu na vajaasu.
15 ataēva rōmānivāsināṁ yuṣmākaṁ samīpē'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatōsmi|
lino ku lubale lwango, une nili tayale kupulisia ilivangili kulyumue na kuvano vali ku Rumi.
16 yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
ulwakuva nanikulivonela soni ilivangili, ulwakuva se ngufu sa Nguluve uvuvangi ku vano vikumwitika, kwa muYahudi taasi neke kwa muYunani kange.
17 yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvādē prakāśatē| tadadhi dharmmapustakēpi likhitamidaṁ "puṇyavān janō viśvāsēna jīviṣyati"|
ulwakuva ikyang'hani ja Nguluve jivonike kuhuma ulwitiko nu lwitiko, ndavule jilembilue,” inya lwitiko ikukala mu lwitiko.
18 ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|
ulwakuva ing'alasi ja Nguluve jivonike kuhuma kukyanya kulutila uvuhosi vwoni vwa vaanhu, vano kusila ja vuhosi vikujifisa ikyang'haani.
19 yata īśvaramadhi yadyad jñēyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt tēṣām agōcaraṁ nahi|
ulu lwe lukuva, sooni sino ndepoonu sikagulika kwa Nguluve sesa vuvalafu kuveene. ulwakuva uNguluve avamamnyisie.
20 phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti| (aïdios g126)
ulwakuva imbombo sake sino nasivoneka vunono sili pavuvalafu kuhuma muvutengulilo vwa iisi. sivoneka kukilila ifinu finofivumbilue. imbombo isi se vuwesia vwake vwa kusila na kusila nu vutengulilo vwa vunguluve. amahumile ghake avaanhu ava vasila vutavulilua (aïdios g126)
21 aparam īśvaraṁ jñātvāpi tē tam īśvarajñānēna nādriyanta kr̥tajñā vā na jātāḥ; tasmāt tēṣāṁ sarvvē tarkā viphalībhūtāḥ, aparañca tēṣāṁ vivēkaśūnyāni manāṁsi timirē magnāni|
. ulu lwe lyakuva nave valyakagwile isa Nguluve, vakampaala umwene ndavule uNguluve nambe navamuhongisie. pe pano valyale vajaasu mu musaghe ghave na moojo ghave agha vujaasu ghakaponesivue ing'iisi.
22 tē svān jñāninō jñātvā jñānahīnā abhavan
vajikemelagha vanyaluhala neke vakava vajaasu.
23 anaśvarasyēśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurōgāmiprabhr̥tērākr̥tiviśiṣṭapratimāstairāśritāḥ|
valyavwandwile uvwimike vwa Nguluve juno nsila vunangifu vwa kihwanikisio kya muunhu juno ali nuvunangifu, nagha fijuni, nagha fidimua ifinya maghulu ghane, na fifing'onyo fino fikwafuala.
24 itthaṁ ta īśvarasya satyatāṁ vihāya mr̥ṣāmatam āśritavantaḥ saccidānandaṁ sr̥ṣṭikarttāraṁ tyaktvā sr̥ṣṭavastunaḥ pūjāṁ sēvāñca kr̥tavantaḥ; (aiōn g165)
pe uNguluve akavaleka vasivingilile inogheluo indamafu sa moojo ghave, ku mavili ghave kusukunalua vavuo ku vavuo.
25 iti hētōrīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
vope vano vandwile ilweli ja Nguluve kuuva vudesi, na vano vakifunyilagha na kufivombela ifidimua na kukumuleka juno afivumbile juno ighinilua ifighono ifisila na kusila. Amina. (aiōn g165)
26 īśvarēṇa tēṣu kvabhilāṣē samarpitēṣu tēṣāṁ yōṣitaḥ svābhāvikācaraṇam apahāya viparītakr̥tyē prāvarttanta;
mu ulu uNguluve alyavelekile vavingilile inoghelua saave isa soni, ulwakuva avadala vaave vakandwile kutumila amavili ghave ndavule lulyamunoghile uNguluve. na
27 tathā puruṣā api svābhāvikayōṣitsaṅgamaṁ vihāya parasparaṁ kāmakr̥śānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukr̥tyē samāsajya nijanijabhrāntēḥ samucitaṁ phalam alabhanta|
vavaghosi vakaleka kutumila amavili ku vadala vaave looli vavuo ku vavuo. ava valyale ve vaghosi vano vavombagha na vaghosi vajanave sino nasinoghile, valyupile uluhombo luno lunoghile ku vusofi vwave.
28 tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
ulwakuva navakighanile kuuva nu Nguluve mu luhala lwavo, akavaleka valuvingililaghe uluhala lu vanave luno nalunoghile, vavombe sino nasinoghile.
29 ataēva tē sarvvē 'nyāyō vyabhicārō duṣṭatvaṁ lōbhō jighāṁsā īrṣyā vadhō vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ
vamemilue ni nuvuhosi, uvunoghelua nu vuvivi. vamemilue nu vwifu, ilibaatu, uvusyangi nu vufumbue vuvivi,
30 karṇējapā apavādina īśvaradvēṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmōtpādakāḥ pitrōrājñālaṅghakā
avene kange vajova fivi, vahomeleng'ani kange vanya kun'kalalia unguluve. avanya vulugu, imbedo, na vanya lughinio. aveene vanya kusagha imbivi, navikuvitika avapafi vaave.
31 avicārakā niyamalaṅghinaḥ snēharahitā atidvēṣiṇō nirdayāśca jātāḥ|
aveene vasila vukagusi; navikwitikika, vasila lughano kange vasila ikisa.
32 yē janā ētādr̥śaṁ karmma kurvvanti taēva mr̥tiyōgyā īśvarasya vicāramīdr̥śaṁ jñātvāpi ta ētādr̥śaṁ karmma svayaṁ kurvvanti kēvalamiti nahi kintu tādr̥śakarmmakāriṣu lōkēṣvapi prīyantē|
vikwelevua uvutavike vwa Nguluve, lwa kuuti avaanhu vano vivomba mu isio vanoghile kufua. neke nakwekuti vano vivomba aghuo vene, looli avene vikwiting'ana na vala vano vivomba aghuo.

< rōmiṇaḥ 1 >