< prakāśitaṁ 9 >

1 tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
تَتَح پَرَں سَپْتَمَدُوتینَ تُورْیّاں وادِتایاں گَگَناتْ پرِتھِوْیاں نِپَتِتَ ایکَسْتارَکو مَیا درِشْٹَح، تَسْمَے رَساتَلَکُوپَسْیَ کُنْجِکادایِ۔ (Abyssos g12)
2 tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau| (Abyssos g12)
تینَ رَساتَلَکُوپے مُکْتے مَہاگْنِکُنْڈَسْیَ دھُومَ اِوَ دھُومَسْتَسْماتْ کُوپادْ اُدْگَتَح۔ تَسْماتْ کُوپَدھُوماتْ سُورْیّاکاشَو تِمِراورِتَو۔ (Abyssos g12)
3 tasmād dhūmāt pataṅgēṣu pr̥thivyāṁ nirgatēṣu naralōkasthavr̥ścikavat balaṁ tēbhyō'dāyi|
تَسْمادْ دھُوماتْ پَتَنْگیشُ پرِتھِوْیاں نِرْگَتیشُ نَرَلوکَسْتھَورِشْچِکَوَتْ بَلَں تیبھْیودایِ۔
4 aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
اَپَرَں پرِتھِوْیاسْترِنانِ ہَرِدْوَرْنَشاکادَیو ورِکْشاشْچَ تَے رْنَ سِںہِتَوْیاح کِنْتُ ییشاں بھالیشْوِیشْوَرَسْیَ مُدْرایا اَنْکو ناسْتِ کیوَلَں تے مانَواسْتَے رْہِںسِتَوْیا اِدَں تَ آدِشْٹاح۔
5 parantu tēṣāṁ badhāya nahi kēvalaṁ pañca māsān yāvat yātanādānāya tēbhyaḥ sāmarthyamadāyi| vr̥ścikēna daṣṭasya mānavasya yādr̥śī yātanā jāyatē tairapi tādr̥śī yātanā pradīyatē|
پَرَنْتُ تیشاں بَدھایَ نَہِ کیوَلَں پَنْچَ ماسانْ یاوَتْ یاتَنادانایَ تیبھْیَح سامَرْتھْیَمَدایِ۔ ورِشْچِکینَ دَشْٹَسْیَ مانَوَسْیَ یادرِشِی یاتَنا جایَتے تَیرَپِ تادرِشِی یاتَنا پْرَدِییَتے۔
6 tasmin samayē mānavā mr̥tyuṁ mr̥gayiṣyantē kintu prāptuṁ na śakṣyanti, tē prāṇān tyaktum abhilaṣiṣyanti kintu mr̥tyustēbhyō dūraṁ palāyiṣyatē|
تَسْمِنْ سَمَیے مانَوا مرِتْیُں مرِگَیِشْیَنْتے کِنْتُ پْراپْتُں نَ شَکْشْیَنْتِ، تے پْرانانْ تْیَکْتُمْ اَبھِلَشِشْیَنْتِ کِنْتُ مرِتْیُسْتیبھْیو دُورَں پَلایِشْیَتے۔
7 tēṣāṁ pataṅgānām ākārō yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, tēṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyantē, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
تیشاں پَتَنْگانامْ آکارو یُدّھارْتھَں سُسَجِّتانامْ اَشْوانامْ آکارَسْیَ تُلْیَح، تیشاں شِرَحسُ سُوَرْنَکِرِیٹانِیوَ کِرِیٹانِ وِدْیَنْتے، مُکھَمَنْڈَلانِ چَ مانُشِکَمُکھَتُلْیانِ،
8 kēśāśca yōṣitāṁ kēśānāṁ sadr̥śāḥ, dantāśca siṁhadantatulyāḥ,
کیشاشْچَ یوشِتاں کیشاناں سَدرِشاح، دَنْتاشْچَ سِںہَدَنْتَتُلْیاح،
9 lauhakavacavat tēṣāṁ kavacāni santi, tēṣāṁ pakṣāṇāṁ śabdō raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
لَوہَکَوَچَوَتْ تیشاں کَوَچانِ سَنْتِ، تیشاں پَکْشاناں شَبْدو رَنایَ دھاوَتامَشْوَرَتھاناں سَمُوہَسْیَ شَبْدَتُلْیَح۔
10 vr̥ścikānāmiva tēṣāṁ lāṅgūlāni santi, tēṣu lāṅgūlēṣu kaṇṭakāni vidyantē, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya tē sāmarthyaprāptāḥ|
ورِشْچِکانامِوَ تیشاں لانْگُولانِ سَنْتِ، تیشُ لانْگُولیشُ کَنْٹَکانِ وِدْیَنْتے، اَپَرَں پَنْچَ ماسانْ یاوَتْ مانَواناں ہِںسَنایَ تے سامَرْتھْیَپْراپْتاح۔
11 tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti| (Abyssos g12)
تیشاں راجا چَ رَساتَلَسْیَ دُوتَسْتَسْیَ نامَ اِبْرِییَبھاشَیا اَبَدّونْ یُونانِییَبھاشَیا چَ اَپَلُّیونْ اَرْتھَتو وِناشَکَ اِتِ۔ (Abyssos g12)
12 prathamaḥ santāpō gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
پْرَتھَمَح سَنْتاپو گَتَوانْ پَشْیَ اِتَح پَرَمَپِ دْوابھْیاں سَنْتاپابھْیامْ اُپَسْتھاتَوْیَں۔
13 tataḥ paraṁ ṣaṣṭhadūtēna tūryyāṁ vāditāyām īśvarasyāntikē sthitāyāḥ suvarṇavēdyāścatuścūḍātaḥ kasyacid ravō mayāśrāvi|
تَتَح پَرَں شَشْٹھَدُوتینَ تُورْیّاں وادِتایامْ اِیشْوَرَسْیانْتِکے سْتھِتایاح سُوَرْنَویدْیاشْچَتُشْچُوڈاتَح کَسْیَچِدْ رَوو مَیاشْراوِ۔
14 sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|
سَ تُورِیدھارِنَں شَشْٹھَدُوتَمْ اَوَدَتْ، پھَراتاکھْیے مَہانَدے یے چَتْوارو دُوتا بَدّھاح سَنْتِ تانْ موچَیَ۔
15 tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ|
تَتَسْتَدَّنْڈَسْیَ تَدِّنَسْیَ تَنْماسَسْیَ تَدْوَتْسَرَسْیَ چَ کرِتے نِرُوپِتاسْتے چَتْوارو دُوتا مانَواناں ترِتِییاںشَسْیَ بَدھارْتھَں موچِتاح۔
16 aparam aśvārōhisainyānāṁ saṁkhyā mayāśrāvi, tē viṁśatikōṭaya āsan|
اَپَرَمْ اَشْواروہِسَینْیاناں سَںکھْیا مَیاشْراوِ، تے وِںشَتِکوٹَیَ آسَنْ۔
17 mayā yē 'śvā aśvārōhiṇaśca dr̥ṣṭāsta ētādr̥śāḥ, tēṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadr̥śā mūrddhānaḥ, tēṣāṁ mukhēbhyō vahnidhūmagandhakā nirgacchanti|
مَیا یے شْوا اَشْواروہِنَشْچَ درِشْٹاسْتَ ایتادرِشاح، تیشاں وَہْنِسْوَرُوپانِ نِیلَپْرَسْتَرَسْوَرُوپانِ گَنْدھَکَسْوَرُوپانِ چَ وَرْمّانْیاسَنْ، واجِنانْچَ سِںہَمُورْدّھَسَدرِشا مُورْدّھانَح، تیشاں مُکھیبھْیو وَہْنِدھُومَگَنْدھَکا نِرْگَچّھَنْتِ۔
18 ētaistribhi rdaṇḍairarthatastēṣāṁ mukhēbhyō nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśō 'ghāni|
ایتَیسْتْرِبھِ رْدَنْڈَیرَرْتھَتَسْتیشاں مُکھیبھْیو نِرْگَچّھَدْبھِ رْوَہْنِدھُومَگَنْدھَکَے رْمانُشاناں تُتِییاںشو گھانِ۔
19 tēṣāṁ vājināṁ balaṁ mukhēṣu lāṅgūlēṣu ca sthitaṁ, yatastēṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca tairēva tē hiṁsanti|
تیشاں واجِناں بَلَں مُکھیشُ لانْگُولیشُ چَ سْتھِتَں، یَتَسْتیشاں لانْگُولانِ سَرْپاکارانِ مَسْتَکَوِشِشْٹانِ چَ تَیریوَ تے ہِںسَنْتِ۔
20 aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
اَپَرَمْ اَوَشِشْٹا یے مانَوا تَے رْدَنْڈَے رْنَ ہَتاسْتے یَتھا درِشْٹِشْرَوَنَگَمَنَشَکْتِہِینانْ سْوَرْنَرَوپْیَپِتَّلَپْرَسْتَرَکاشْٹھَمَیانْ وِگْرَہانْ بھُوتاںشْچَ نَ پُوجَیِشْیَنْتِ تَتھا سْوَہَسْتاناں کْرِیابھْیَح سْوَمَناںسِ نَ پَراوَرْتِّتَوَنْتَح
21 svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|
سْوَبَدھَکُہَکَوْیَبھِچارَچَورْیّوبھْیو پِ مَناںسِ نَ پَراوَرْتِّتَوَنْتَح۔

< prakāśitaṁ 9 >