< prakāśitaṁ 9 >

1 tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
Tu se ozvala polnice pátého anděla. Z nebe spadla na zem jiná hvězda. Dostala klíč od propasti, (Abyssos g12)
2 tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau| (Abyssos g12)
otevřela její jícen a z propasti se vyvalil dým jako z velké pece, zakryl slunce a za-mořil vzduch. (Abyssos g12)
3 tasmād dhūmāt pataṅgēṣu pr̥thivyāṁ nirgatēṣu naralōkasthavr̥ścikavat balaṁ tēbhyō'dāyi|
Z dýmu se pak vyrojila mračna hmyzu s jedovatými žihadly. Byly to kobylky, jež však nenapadaly rostliny, ale lidi, kteří neměli Boží znamení na čele.
4 aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
5 parantu tēṣāṁ badhāya nahi kēvalaṁ pañca māsān yāvat yātanādānāya tēbhyaḥ sāmarthyamadāyi| vr̥ścikēna daṣṭasya mānavasya yādr̥śī yātanā jāyatē tairapi tādr̥śī yātanā pradīyatē|
Nesměly je usmrcovat, ale mohly je pět měsíců trápit. Bodání toho hmyzu bude tak bolestivé, že mnozí se budou chtít sami zabít, avšak nepodaří se jim to, budou toužit po smrti, ale marně.
6 tasmin samayē mānavā mr̥tyuṁ mr̥gayiṣyantē kintu prāptuṁ na śakṣyanti, tē prāṇān tyaktum abhilaṣiṣyanti kintu mr̥tyustēbhyō dūraṁ palāyiṣyatē|
7 tēṣāṁ pataṅgānām ākārō yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, tēṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyantē, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
Zblízka ty kobylky vypadaly jako koně vystrojení do boje. Jejich hlavy ozdobené zlatými korunami měly lidské tváře,
8 kēśāśca yōṣitāṁ kēśānāṁ sadr̥śāḥ, dantāśca siṁhadantatulyāḥ,
hřívy vlající jako rozpuštěné ženské vlasy, zuby jako lev.
9 lauhakavacavat tēṣāṁ kavacāni santi, tēṣāṁ pakṣāṇāṁ śabdō raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
Hruď měly jako okovanou pancířem a zvuk jejich křídel připomínal rachot útočící vozby.
10 vr̥ścikānāmiva tēṣāṁ lāṅgūlāni santi, tēṣu lāṅgūlēṣu kaṇṭakāni vidyantē, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya tē sāmarthyaprāptāḥ|
Ocasy měly jako štíři a v nich žihadla, která po pět měsíců trápila lidi.
11 tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti| (Abyssos g12)
Vedl je král propasti zvaný hebrejsky Abaddon, řecky Apollyon, to znamená Zhoubce. (Abyssos g12)
12 prathamaḥ santāpō gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
Zdálo se, že první hrůza končí, ale už se valí další.
13 tataḥ paraṁ ṣaṣṭhadūtēna tūryyāṁ vāditāyām īśvarasyāntikē sthitāyāḥ suvarṇavēdyāścatuścūḍātaḥ kasyacid ravō mayāśrāvi|
Zatroubil šestý anděl a od čtyř rohů Božího oltáře se ozval hlas.
14 sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|
Poručil šestému trubači: „Rozvaž pouta čtyř démonů od velké řeky Eufratu!“
15 tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ|
Tak byli osvobozeni čtyři spoutaní démoni, kteří čekali na svou hodinu, aby vyhladili třetinu lidstva.
16 aparam aśvārōhisainyānāṁ saṁkhyā mayāśrāvi, tē viṁśatikōṭaya āsan|
Vyrazili s jízdou v počtu dvě stě miliónů jezdců (to číslo mi bylo přesně sděleno):
17 mayā yē 'śvā aśvārōhiṇaśca dr̥ṣṭāsta ētādr̥śāḥ, tēṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadr̥śā mūrddhānaḥ, tēṣāṁ mukhēbhyō vahnidhūmagandhakā nirgacchanti|
Jezdci měli na sobě ohnivě rudé, hyacintově modré a sírově žluté pancíře. Hlavy jejich koní byly jako hlavy lvů a z tlam jim šlehal oheň, vycházel kouř a čpěla síra. Právě tím – ohněm, kouřem a sírou – zabíjeli.
18 ētaistribhi rdaṇḍairarthatastēṣāṁ mukhēbhyō nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśō 'ghāni|
19 tēṣāṁ vājināṁ balaṁ mukhēṣu lāṅgūlēṣu ca sthitaṁ, yatastēṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca tairēva tē hiṁsanti|
Vražedná moc těch koní nevycházela jenom z jejich tlam, ale i z ocasů; měli totiž místo nich jedovaté hady a ti lidi kousali.
20 aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
Avšak lidé, kteří přežili tyto katastrofy, se přesto nezměnili a nečinili pokání. Boha nectili, ale dál uctívali svoje zlaté, stříbrné, měděné, kamenné nebo dokonce jen dřevěné modly, slepé, hluché a bezmocné.
21 svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|
Ne, lidé se vůbec nezměnili, nepřestali se vraždit neustoupili od svých pověr, cizoložství a krádeží.

< prakāśitaṁ 9 >