< prakāśitaṁ 9 >

1 tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
Úútsl melakiyo gaato b́fugi, mann darotse datsats fed'ts k'een iko tbek'i, ayi dashan wokts gop'o bín k'esheetwo bísh imeyi. (Abyssos g12)
2 tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau| (Abyssos g12)
Bí ayidek't dashan wokts gop'o b́k'eshi, s'uwonwere taw awuri eenotse keshf s'uwok'o ayidashan wokts gop'manitse b́keshi, gop'manitse keshts s'uwatse tuutson aawonat jongon t'alu bowtsi, (Abyssos g12)
3 tasmād dhūmāt pataṅgēṣu pr̥thivyāṁ nirgatēṣu naralōkasthavr̥ścikavat balaṁ tēbhyō'dāyi|
S'umanitsnowere p'eluwots datsats k'azbokeshi, datsatsi ok'oolishwots angok'o ango boosh imeyi,
4 aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
Datsatsi bod wotowa aaw naari atts keewo kon naari mito bo aawashirawok'o boosh keeweyi, awaashiyo bofalitwonmó bobaratse Ik' matabo deshaw ashuwots s'uzi b́tesh.
5 parantu tēṣāṁ badhāya nahi kēvalaṁ pañca māsān yāvat yātanādānāya tēbhyaḥ sāmarthyamadāyi| vr̥ścikēna daṣṭasya mānavasya yādr̥śī yātanā jāyatē tairapi tādr̥śī yātanā pradīyatē|
Bonor b́wotiyal úúts shashosh bo kúnituwok'owa bako boúd'ituwok'o boosh alo imeratse, p'eluwots boats bobetsts kúúno ok'olsho asho b́shaas'ori ashuwotssh b́weeshfok'oyiye.
6 tasmin samayē mānavā mr̥tyuṁ mr̥gayiṣyantē kintu prāptuṁ na śakṣyanti, tē prāṇān tyaktum abhilaṣiṣyanti kintu mr̥tyustēbhyō dūraṁ palāyiṣyatē|
Aawu manotsitse ashuwots k'iro geyitúne, ernmó daatsratsne, k'iroshowere tewnitune, wotowa eree k'iro boatse k'aywos'etuwe.
7 tēṣāṁ pataṅgānām ākārō yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, tēṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyantē, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
P'eluwots kes' amoosh k'andek'ts farshwotsi arkno botesh, botookatse awntsi akililiyo arts keewo fa'e b́ tesh, boshiitsonwere ash shiitsa arka b́tesh.
8 kēśāśca yōṣitāṁ kēśānāṁ sadr̥śāḥ, dantāśca siṁhadantatulyāḥ,
Mááts tooki s'iiro arts tooki s'iiro detsfno botesh, bo gáshonwere eeshi gásh arka b́ tesh.
9 lauhakavacavat tēṣāṁ kavacāni santi, tēṣāṁ pakṣāṇāṁ śabdō raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
Bogeraatsowere bir arts t'ururi tahdek'kno boteshi, bobangi k'aaronúwere kes'o maants gaalfetst amiru ay farshuwotsnat seregelwots boshishiyru k'áárok'oyiye b́teshi.
10 vr̥ścikānāmiva tēṣāṁ lāṅgūlāni santi, tēṣu lāṅgūlēṣu kaṇṭakāni vidyantē, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya tē sāmarthyaprāptāḥ|
Ok'oolishi dúshok'o dúshonat bín boshas'etwo detsfne boteshi, bodúshootse ashuwotsi bín úúts shashosh bokúúnit ango detsfne boteshi.
11 tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti| (Abyssos g12)
Nugúsono detsfne botesh, bíwere dashan gop'ts gop'i melakiyoni, b́shútsonwere Ibrayist'i noon keew keewon Abadoni, Griki noon keew keewon Ap'oli'oni eteefoni. (Abyssos g12)
12 prathamaḥ santāpō gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
Indowe eteef shintso beshere, eshe haniyere il k'osh git indowe eto weetwe.
13 tataḥ paraṁ ṣaṣṭhadūtēna tūryyāṁ vāditāyām īśvarasyāntikē sthitāyāḥ suvarṇavēdyāścatuścūḍātaḥ kasyacid ravō mayāśrāvi|
Shirtl melakiyo b́ ezbedo b́fugi, eshe Ik'i shinatse fa'a awntson dozets it'ani wosho bíyatse t'iintsef t'arap'ezats awd k'alwotsoke k'ááro b́keshfere tshishi.
14 sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|
K'áármanwere ezbedo detsdek'ts shrtl melakiyosh «Fok eeno Efrat'esitse tipeets melaki awdwotsi biishe!» bíet
15 tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ|
Sa'atmannat aawmansh shaashmannat worwotmansh k'andek'ts melaki awdwots ash naarotse keezotse ik kisho boúd'ituwok'o bo biitseyi.
16 aparam aśvārōhisainyānāṁ saṁkhyā mayāśrāvi, tē viṁśatikōṭaya āsan|
Farshon kes'fuwots ayo git bal miliyoniyok'o b́woto tshishi.
17 mayā yē 'śvā aśvārōhiṇaśca dr̥ṣṭāsta ētādr̥śāḥ, tēṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadr̥śā mūrddhānaḥ, tēṣāṁ mukhēbhyō vahnidhūmagandhakā nirgacchanti|
Farshetswotsnat farshats beedk'tswotsi bek'on t bek'tso hank'oyi, bogeratse teshts t'ururiyo tawk'ak'ok'o bíra, darimaac'ok'o aak'a, ac'uwok'owere arka b́tesh, farshwots tookonúwere eeshi took arka b́tesh, bo nonotse tawonat s'uwonú diniyo b́keshfere b́tesh,
18 ētaistribhi rdaṇḍairarthatastēṣāṁ mukhēbhyō nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśō 'ghāni|
Bononótse bokishts tawon, s'uwonat diniyo keez fayanotsn, ash naaro keezotse ik kisho b́úd'eyi.
19 tēṣāṁ vājināṁ balaṁ mukhēṣu lāṅgūlēṣu ca sthitaṁ, yatastēṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca tairēva tē hiṁsanti|
Manwere eegoshe farshwots ango bo nononat bo dúshots b́ teshtsoshe, bo dúshonwere dawunzi dúsha bíari, dawunzi tookonowere detsfno, ashonowere waas'o bokashir manna b́tesh.
20 aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
Fayanotsn k'irraniyere oorts ash naarwots bokishi finatse aanat naandrone eraatsno, fo'erawonat awntson, ambaron, k'áázon shútsonat mitoon dozets bek'o wee shisho falaaw, wee sha'o falaaw woteraw ik'uwotsi ik'iyo k'ayatsne.
21 svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|
Mank'owere kash úd'tswotsi bowottsotse, aton shetonfiinatse, bowidonat boúmp'atse naandrone eratsne.

< prakāśitaṁ 9 >