< prakāśitaṁ 5 >
1 anantaraṁ tasya sihāsanōpaviṣṭajanasya dakṣiṇastē 'nta rbahiśca likhitaṁ patramēkaṁ mayā dr̥ṣṭaṁ tat saptamudrābhiraṅkitaṁ|
U mi toh niwo korli uwo a son ni ruron'a mito vuvu wa ahe mi ha numi ni konbra naye vuvu wa ba nha ni koshishi ma, ba lowu ni lo tangban.
2 tatpaścād ēkō balavān dūtō dr̥ṣṭaḥ sa uccaiḥ svarēṇa vācamimāṁ ghōṣayati kaḥ patramētad vivarītuṁ tammudrā mōcayituñcārhati?
Mi toh kiekle Madauka si d'bu ngblome, ahi nha mla wa ani tdi bwu nye nvunvu nda mre loo ma?
3 kintu svargamarttyapātālēṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
Indji ri na he ni shulu ka ni meme ka ni mi meme a toh bwu nuunvu wa ba nyewu'a wa mba he nimi ma.
4 atō yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādr̥śajanasyābhāvād ahaṁ bahu rōditavān|
Mi yi wa kpukpo me wa bana fe ndji ri waani toh bwu ka kra nye nuunuu na.
5 kintu tēṣāṁ prācīnānām ēkō janō māmavadat mā rōdīḥ paśya yō yihūdāvaṁśīyaḥ siṁhō dāyūdō mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mōcanāya pramūtavān|
Iri nimi bi nikon ba ahla nimu rimu, nayi na ya ichen (zaki) u grji Yahuza ivren Doda akpa ka; amble wu vuvu ni lu tagban mba
6 aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|
Mi to iver gru akri whie na kpachi nde bi re isie ni mi nikonmba, ahe na mbawu'a ahe ni iju tagban ni shishi tagban; Biyi mba ruhohi Rji tagban wa mba tun ye ni gbugblu.
7 sa upāgatya tasya siṁhāsanōpaviṣṭajanasya dakṣiṇakarāt tat patraṁ gr̥hītavān|
Ahi nda kpa nuwo wa ason ni tun kpachi
8 patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|
Ni tan wa iver inkrju amba vuvu, bi re isie mba ninde ise ha mba jokun ni memen ni shishi iver krju. nde mba, mba he ni ngungu mbakyi mba bra bi ti ndidi
9 aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|
Mba yo se semai, iwu mumle waw'u mban vuvu ndi bwu lu mba hau, ni iyin me mba le nde Rji ni gbugblu wawu ilemen, nde ni he luntre.
10 asmadīśvarapakṣē 'smān nr̥patīn yājakānapi| kr̥tavāṁstēna rājatvaṁ kariṣyāmō mahītalē||
Wu me mba bi chu ni firistoci wa mba wu Rji mbu, mba gji gbugblu.
11 aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
Wa mi ya mi wo chrju malaiku bi bra wa mbahe ni kpachi ni bire bi nikon mba mba kyai dubbai goma sau dubbai goma da dubun dubbai.
12 tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||
Mba zu tre ndala wa atsra wer krju wa mba ha akpa gpegble (iko) ahewu itan, gpegble, nikon nigba inyeme.
13 aparaṁ svargamarttyapātālasāgarēṣu yāni vidyantē tēṣāṁ sarvvēṣāṁ sr̥ṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanōpaviṣṭaśca mēṣavatsaśca gacchatāṁ| (aiōn )
Mi wo igpie wawu wa mba he shulu ni mema ni mi meme ni nei ni gpi tu kpachi ni wer krju gpiresan, ndidi akyara ni gpegble gji gbugblu, hi ni kikle. (aiōn )
14 aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|
Bi re isie mba mba tre ahemen (Amin) Bi ni kon mba kwujokun ni shishi mba nda gri ni wu (sujada)