< prakāśitaṁ 21 >
1 anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pr̥thivī ca mayā dr̥ṣṭē yataḥ prathamam ākāśamaṇḍalaṁ prathamā pr̥thivī ca lōpaṁ gatē samudrō 'pi tataḥ paraṁ na vidyatē|
Y vi un cielo nuevo y una tierra nueva; porque el primer cielo y la primera tierra se habían ido; y no había más mar.
2 aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|
Y yo, Juan, vi la ciudad santa, la nueva Jerusalén, que bajaba del cielo, de Dios, dispuesta como una esposa hermosa para su marido.
3 anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|
Y vino a mis oídos una gran voz del trono, que decía: Mira, el tabernáculo de Dios está con los hombres, y él morará con ellos; y ellos serán su pueblo, y Dios mismo estará con ellos, y será su Dios.
4 tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
Y secará toda lágrima de ellos; y ya no habrá más muerte, ni tristeza, ni llanto, ni dolor; porque las primeras cosas han llegado a su fin.
5 aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
Y el que estaba sentado en el trono dijo: Mira, hago nuevas todas las cosas. Y él dijo: Ponlo en el libro; porque estas palabras son fieles y verdaderas.
6 pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|
Y él me dijo: Hecho está. Yo soy el Primero y el Último, el comienzo y el final. Daré libremente de la fuente del agua de vida al que tiene sed.
7 yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|
El que venza tendrá estas cosas por su herencia; y seré su Dios, y él será mi hijo.
8 kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr )
Pero los que están llenos de temor y sin fe, los inmundos y los homicidas, los que cometen inmoralidades sexuales, los hechiceros, o que dan culto a las imágenes, y todos los mentirosos, tendrán su parte en el lago de fuego y azufre, que es la segunda muerte. (Limnē Pyr )
9 anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
Y vino uno de los siete ángeles que tenían las siete copas en que estaban los siete últimos castigos, y me dijo: Ven aquí, y ve a la novia, la esposa del Cordero.
10 tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
Y me llevó en el Espíritu a un monte grande y alto, y me permitió ver la ciudad santa de Jerusalén, que descendía del cielo, de Dios,
11 sā īśvarīyapratāpaviśiṣṭā tasyāstējō mahārgharatnavad arthataḥ sūryyakāntamaṇitējastulyaṁ|
Teniendo la gloria de Dios; y su luz era como una piedra preciosísima, como una piedra de jaspe, clara como el cristal:
12 tasyāḥ prācīraṁ br̥had uccañca tatra dvādaśa gōpurāṇi santi tadgōpurōpari dvādaśa svargadūtā vidyantē tatra ca dvādaśa nāmānyarthata isrāyēlīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
Tenía una pared grande y alta, con doce puertas, y en las puertas doce ángeles; y nombres en ellos, que son los nombres de las doce tribus de los hijos de Israel.
13 pūrvvadiśi trīṇi gōpurāṇi uttaradiśi trīṇi gōpurāṇi dakṣiṇadiṣi trīṇi gōpurāṇi paścīmadiśi ca trīṇi gōpurāṇi santi|
Y al oriente había tres puertas; y en el norte tres puertas; y en el sur tres puertas; y en el oeste tres puertas.
14 nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra mēṣāśāvākasya dvādaśaprēritānāṁ dvādaśa nāmāni likhitāni|
Y el muro de la ciudad tenía doce cimientos, y sobre ellos los doce nombres de los doce apóstoles del Cordero.
15 anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|
Y el que hablaba conmigo, tenía una vara de medir de oro para tomar la medida de la ciudad, y de sus puertas, y su muro.
16 nagaryyā ākr̥tiścaturasrā tasyā dairghyaprasthē samē| tataḥ paraṁ sa tēga parimāṇadaṇḍēna tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
Y la ciudad es cuadrada, tan ancha como larga; y él tomó la medida de la ciudad con la vara, dos mi doscientos kilómetros: es igualmente larga, ancha y alta.
17 aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthatō dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
Y midió la medida de su muro, ciento cuarenta y cuatro codos, según la medida de un hombre, es decir, de un ángel.
18 tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|
Y la construcción de su muro era de jaspe, y la ciudad era de oro puro, transparente como vidrio.
19 nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| tēṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tr̥tīyaṁ tāmramaṇēḥ, caturthaṁ marakatasya,
Las bases del muro de la ciudad tenían adornos de todo tipo de hermosas piedras. La primera base era jaspe; el segundo, zafiro; el tercero, ágata; el cuarto, esmeralda;
20 pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śōṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gōmēdasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ēkādaśaṁ ṣērōjasya, dvādaśaṁ marṭīṣmaṇēścāsti|
El quinto, ónice; el sexto, cornalina; el séptimo, crisólito; el octavo, berilo; el noveno, topacio; el décimo, crisopraso; el undécimo, jacinto; el duodécimo, amatista.
21 dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|
Y las doce puertas eran doce perlas; cada puerta estaba hecha de una perla; y la calle de la ciudad era de oro claro, tan claro como el vidrio.
22 tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|
Y no vi ningún templo allí; porque el Señor Dios, Todopoderoso, y el Cordero son su Templo.
23 tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|
Y la ciudad no tiene necesidad del sol ni de la luna para alumbrar; porque la gloria de Dios la iluminó, y la luz de ella es el Cordero.
24 paritrāṇaprāptalōkanivahāśca tasyā ālōkē gamanāgamanē kurvvanti pr̥thivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
Y las naciones caminarán en su luz; y los reyes de la tierra traerán su honor su gloria a ella.
25 tasyā dvārāṇi divā kadāpi na rōtsyantē niśāpi tatra na bhaviṣyati|
Y sus puertas nunca serán cerradas de día (porque allí no hay noche).
26 sarvvajātīnāṁ gauravapratāpau tanmadhyam ānēṣyētē|
Y la gloria y la honra de las naciones entrarán en ella;
27 parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|
Y nada inmundo entrará en ella, o que hace abominación y mentira; pero solo aquellos cuyos nombres están en el libro de la vida del Cordero.