< prakāśitaṁ 21 >
1 anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pr̥thivī ca mayā dr̥ṣṭē yataḥ prathamam ākāśamaṇḍalaṁ prathamā pr̥thivī ca lōpaṁ gatē samudrō 'pi tataḥ paraṁ na vidyatē|
Καὶ εἶδον οὐρανὸν καινὸν καὶ γῆν καινήν· ὁ γὰρ πρῶτος οὐρανὸς καὶ ἡ πρώτη γῆ ἀπῆλθαν, καὶ ἡ θάλασσα οὐκ ἔστιν ἔτι.
2 aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|
καὶ τὴν πόλιν τὴν ἁγίαν Ἱερουσαλὴμ καινὴν εἶδον καταβαίνουσαν ἐκ τοῦ οὐρανοῦ ἀπὸ τοῦ θεοῦ, ἡτοιμασμένην ὡς νύμφην κεκοσμημένην τῷ ἀνδρὶ αὐτῆς.
3 anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|
καὶ ἤκουσα φωνῆς μεγάλης ἐκ τοῦ οὐρανοῦ λεγούσης, Ἰδοὺ ἡ σκηνὴ τοῦ θεοῦ μετὰ τῶν ἀνθρώπων, καὶ σκηνώσει μετ᾽ αὐτῶν· καὶ αὐτοὶ λαοὶ αὐτοῦ ἔσονται, καὶ αὐτὸς ὁ θεὸς μετ᾽ αὐτῶν ἔσται.
4 tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
καὶ ἐξαλείψει πᾶν δάκρυον ἐκ τῶν ὀφθαλμῶν αὐτῶν, καὶ ὁ θάνατος οὐκ ἔσται ἔτι· οὔτε πένθος, οὔτε κραυγή, οὔτε πόνος οὐκ ἔσται ἔτι· [ὅτι] τὰ πρῶτα ἀπῆλθαν.
5 aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
Καὶ εἶπεν ὁ καθήμενος ἐπὶ τῷ θρόνῳ, Ἰδού, καινὰ ποιῶ πάντα. καὶ λέγει [μοι, ] Γράψον· ὅτι οὗτοι οἱ λόγοι πιστοὶ καὶ ἀληθινοί εἰσιν.
6 pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|
καὶ εἶπέν μοι, Γέγοναν. ἐγώ εἰμι τὸ Ἄλφα καὶ τὸ Ω, ἡ ἀρχὴ καὶ τὸ τέλος. ἐγὼ τῷ διψῶντι δώσω ἐκ τῆς πηγῆς τοῦ ὕδατος τῆς ζωῆς δωρεάν.
7 yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|
ὁ νικῶν κληρονομήσει ταῦτα, καὶ ἔσομαι αὐτῷ θεός, καὶ αὐτὸς ἔσται μοι υἱός.
8 kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr )
τοῖς δὲ δειλοῖς καὶ ἀπίστοις καὶ ἐβδελυγμένοις καὶ φονεῦσιν καὶ πόρνοις καὶ φαρμάκοις καὶ εἰδωλολάτραις, καὶ πᾶσιν τοῖς ψευδέσιν, τὸ μέρος αὐτῶν ἐν τῇ λίμνῃ τῇ καιομένῃ πυρὶ καὶ θείῳ, ὅ ἐστιν ὁ θάνατος ὁ δεύτερος. (Limnē Pyr )
9 anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
Καὶ ἦλθεν εἷς ἐκ τῶν ἑπτὰ ἀγγέλων τῶν ἐχόντων τὰς ἑπτὰ φιάλας τῶν γεμόντων τῶν ἑπτὰ πληγῶν τῶν ἐσχάτων, καὶ ἐλάλησεν μετ᾽ ἐμοῦ, λέγων, Δεῦρο, δείξω σοι τὴν νύμφην τὴν γυναῖκα τοῦ ἀρνίου.
10 tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
καὶ ἀπήνεγκέν με ἐν πνεύματι ἐπὶ ὄρος μέγα καὶ ὑψηλόν, καὶ ἔδειξέν μοι τὴν πόλιν, τὴν ἁγίαν Ἱερουσαλήμ, καταβαίνουσαν ἐκ τοῦ οὐρανοῦ ἀπὸ τοῦ θεοῦ,
11 sā īśvarīyapratāpaviśiṣṭā tasyāstējō mahārgharatnavad arthataḥ sūryyakāntamaṇitējastulyaṁ|
ἔχουσαν τὴν δόξαν τοῦ θεοῦ· ὁ φωστὴρ αὐτῆς ὅμοιος λίθῳ τιμιωτάτῳ, ὡς λίθῳ ἰάσπιδι κρυσταλλίζοντι·
12 tasyāḥ prācīraṁ br̥had uccañca tatra dvādaśa gōpurāṇi santi tadgōpurōpari dvādaśa svargadūtā vidyantē tatra ca dvādaśa nāmānyarthata isrāyēlīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
ἔχουσα τεῖχος μέγα καὶ ὑψηλόν, ἔχουσα πυλῶνας δώδεκα, καὶ ἐπὶ τοὺς πυλῶνας ἀγγέλους δώδεκα, καὶ ὀνόματα ἐπιγεγραμμένα, ἅ ἐστιν [τὰ ὀνόματα] τῶν δώδεκα φυλῶν υἱῶν Ἰσραήλ.
13 pūrvvadiśi trīṇi gōpurāṇi uttaradiśi trīṇi gōpurāṇi dakṣiṇadiṣi trīṇi gōpurāṇi paścīmadiśi ca trīṇi gōpurāṇi santi|
ἀπὸ ἀνατολῆς, πυλῶνες τρεῖς· καὶ ἀπὸ βοῤῥᾶ, πυλῶνες τρεῖς· καὶ ἀπὸ νότου, πυλῶνες τρεῖς· καὶ ἀπὸ δυσμῶν, πυλῶνες τρεῖς.
14 nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra mēṣāśāvākasya dvādaśaprēritānāṁ dvādaśa nāmāni likhitāni|
καὶ τὸ τεῖχος τῆς πόλεως ἔχων θεμελίους δώδεκα, καὶ ἐπ᾽ αὐτῶν δώδεκα ὀνόματα τῶν δώδεκα ἀποστόλων τοῦ ἀρνίου.
15 anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|
καὶ ὁ λαλῶν μετ᾽ ἐμοῦ, εἶχεν μέτρον κάλαμον χρυσοῦν, ἵνα μετρήσῃ τὴν πόλιν, καὶ τοὺς πυλῶνας αὐτῆς, καὶ τὸ τεῖχος αὐτῆς.
16 nagaryyā ākr̥tiścaturasrā tasyā dairghyaprasthē samē| tataḥ paraṁ sa tēga parimāṇadaṇḍēna tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
καὶ ἡ πόλις τετράγωνος κεῖται, καὶ τὸ μῆκος αὐτῆς ὅσον τὸ πλάτος. καὶ ἐμέτρησεν τὴν πόλιν τῷ καλάμῳ ἐπὶ σταδίους δώδεκα χιλιάδων· τὸ μῆκος καὶ τὸ πλάτος καὶ τὸ ὕψος αὐτῆς ἴσα ἐστίν.
17 aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthatō dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
καὶ ἐμέτρησεν τὸ τεῖχος αὐτῆς ἑκατὸν τεσσαράκοντα τεσσάρων πηχῶν, μέτρον ἀνθρώπου, ὅ ἐστιν ἀγγέλου.
18 tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|
καὶ ἦν ἡ ἐνδώμησις τοῦ τείχους αὐτῆς, ἴασπις· καὶ ἡ πόλις χρυσίον καθαρόν, ὁμοῖον ὑάλῳ καθαρῷ.
19 nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| tēṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tr̥tīyaṁ tāmramaṇēḥ, caturthaṁ marakatasya,
καὶ οἱ θεμέλιοι τοῦ τείχους τῆς πόλεως παντὶ λίθῳ τιμίῳ κεκοσμημένοι. ὁ θεμέλιος ὁ πρῶτος, ἴασπις· ὁ δεύ τερος, σάπφειρος· ὁ τρίτος, χαλκηδών· ὁ τέταρτος, σμάραγδος·
20 pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śōṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gōmēdasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ēkādaśaṁ ṣērōjasya, dvādaśaṁ marṭīṣmaṇēścāsti|
ὁ πέμπτος, σαρδόνυξ· ὁ ἕκτος, σάρδιον· ὁ ἕβδομος, χρυσόλιθος· ὁ ὄγδοος, βήρυλλος· ὁ ἔνατος, τοπάζιον· ὁ δέκατος, χρυσόπρασος· ὁ ἑνδέκατος, ὑάκινθος· ὁ δωδέκατος, ἀμέθυστος.
21 dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|
καὶ οἱ δώδεκα πυλῶνες, δώδεκα μαργαρῖται· ἀνὰ εἷς ἕκαστος τῶν πυλώνων ἦν ἐξ ἑνὸς μαργαρίτου· καὶ ἡ πλατεῖα τῆς πόλεως, χρυσίον καθαρόν, ὡς ὕαλος διαυγής.
22 tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|
καὶ ναὸν οὐκ εἶδον ἐν αὐτῇ· ὁ γὰρ κύριος ὁ θεὸς ὁ παντοκράτωρ ναὸς αὐτῆς ἐστιν, καὶ τὸ ἀρνίον.
23 tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|
καὶ ἡ πόλις οὐ χρείαν ἔχει τοῦ ἡλίου, οὐδὲ τῆς σελήνης, ἵνα φαίνωσιν αὐτῇ· ἡ γὰρ δόξα τοῦ θεοῦ ἐφώτισεν αὐτήν, καὶ ὁ λύχνος αὐτῆς τὸ ἀρνίον.
24 paritrāṇaprāptalōkanivahāśca tasyā ālōkē gamanāgamanē kurvvanti pr̥thivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
καὶ περιπατήσουσιν τὰ ἔθνη διὰ τοῦ φωτὸς αὐτῆς, καὶ οἱ βασιλεῖς τῆς γῆς φέρουσιν τὴν δόξαν αὐτῶν εἰς αὐτήν.
25 tasyā dvārāṇi divā kadāpi na rōtsyantē niśāpi tatra na bhaviṣyati|
καὶ οἱ πυλῶνες αὐτῆς οὐ μὴ κλεισθῶσιν ἡμέρας· νὺξ γὰρ οὐκ ἔσται ἐκεῖ.
26 sarvvajātīnāṁ gauravapratāpau tanmadhyam ānēṣyētē|
καὶ οἴσουσιν τὴν δόξαν καὶ τὴν τιμὴν τῶν ἐθνῶν εἰς αὐτήν.
27 parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|
καὶ οὐ μὴ εἰσέλθῃ εἰς αὐτὴν πᾶν κοινὸν καὶ ὁ ποιῶν βδέλυγμα, καὶ ψεῦδος· εἰ μὴ οἱ γεγραμμένοι ἐν τῷ βιβλίῳ τῆς ζωῆς τοῦ ἀρνίου.