< prakāśitaṁ 2 >

1 iphiṣasthasamitē rdūtaṁ prati tvam idaṁ likha; yō dakṣiṇakarēṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavr̥kṣāṇāṁ madhyē gamanāgamanē karōti ca tēnēdam ucyatē|
INTING wong tounlang en momodisou en Episus: Iet masan en i, me kolekoleta ni lim a pali maun usu isu, o me kin weweid nan pung en lamp kold isu.
2 tava kriyāḥ śramaḥ sahiṣṇutā ca mama gōcarāḥ, tvaṁ duṣṭān sōḍhuṁ na śaknōṣi yē ca prēritā na santaḥ svān prēritān vadanti tvaṁ tān parīkṣya mr̥ṣābhāṣiṇō vijñātavān,
I asa om wiawia kan, o om dodok, o om dadaurata, o duen om sota kin mauki me sued akan, o koe kasaui ir adar, me akawanporon, a me so, ap diar ir ada me likam.
3 aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu sōḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|
O koe kin kanongama ong o kadokeki mar ai, ap sota pangadar.
4 kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prēma tvayā vyahīyata|
A iet me I suedeki re om: Koe muei sanger tapin om limpok.
5 ataḥ kutaḥ patitō 'si tat smr̥tvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cēt tvayā manasi na parivarttitē 'haṁ tūrṇam āgatya tava dīpavr̥kṣaṁ svasthānād apasārayiṣyāmi|
Koe ari tamanda, me koe pupe wei sanger, o kalula, o kapwaiada wiawia en mas o; a ma so, I pan ko dong uk, kasau wei sang om lamp sang ni deu a, ma koe sota kalula.
6 tathāpi tavēṣa guṇō vidyatē yat nīkalāyatīyalōkānāṁ yāḥ kriyā aham r̥tīyē tāstvamapi r̥tīyamē|
A iet me koe kin wia, koe kin suedeki wiawia en nain Nikolaus akan, me I pil kin suedeki.
7 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|
Me salong a mia, i en rong, me Ngen o masani ong momodisou kan! Me dadaurata, I pan ki ong i, en tungole sang tuka en kamaur, me mi nan paradis en Kot.
8 aparaṁ smurṇāsthasamitē rdūtaṁ pratīdaṁ likha; ya ādirantaśca yō mr̥tavān punarjīvitavāṁśca tēnēdam ucyatē,
Inting wong tounlang en momodisou en Smirna: Iet masan en men mas o men mur, me melar ap mauredar.
9 tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|
I asa om kamekam, o om samama ari so, koe me kapwapwa, o lalaue en ir, me kin inda, dene irail men Sus, a kaidin irail men Sus, pwe pwin en Satan eu.
10 tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
Koe der masak, me koe pan kalokolokki. Kilang, tewil o pan kaselong ong nan imateng akai komail, pwe komail en kasongesong, o komail pan kalokolok ran eisok. Dadaurata lel mela. I ap pan ki ong uk mar en maur soutuk.
11 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|
Me salong a mia, i en rong, me Ngen o masani ong momodisou kan! Me dadaurata, sota pan kamekam kila mela kariau.
12 aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|
Inting wong tounlang en momodisou en Perkamus: Iet masan en me na kodlas kong o au riau mia:
13 tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|
I asa, wasa koe kauson ia, ni wasan mol en Satan, o koe kin podidi ong mar ai, o koe sota kamama kida om poson ia pil so ni ran oko, me Antipas, ai saunkadede melel men, kamekamelar nan pung omail, wasa Satan kin kauson ia.
14 tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|
A ekis tikitik ta, me I suedeki re om: Akai mi re om, me kin apwali lamalam en Pileam, me padaki ong Palak, en kasedi ong mon kadaudok en Israel kasapung par, ren tungole kisin man, me olu onger dikedik en ani kan, o ren nenek.
15 tathā nīkalāyatīyānāṁ śikṣāvalambinastava kēcit janā api santi tadēvāham r̥tīyē|
O pil akai mi re om, me pil apwali lamalam en nain Nikolaus akan.
16 atō hētōstvaṁ manaḥ parivarttaya na cēdahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgēna taiḥ saha yōtsyāmi|
Ari, kalula! A ma so, I pan madang wong uk o pepei ong irail ki kodlas en au ai.
17 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|
Me salong a mia, i en rong, me Ngen o masani ong momodisou kan! Me dadaurata, I pan ki ong i mana sosansal, o I pan ki ong i takai puetepuet eu o nan takai mar kap intingidier, sota amen me dedeki, i eta, me pan ale.
18 aparaṁ thuyātīrāsthasamitē rdūtaṁ pratīdaṁ likha| yasya lōcanē vahniśikhāsadr̥śē caraṇau ca supittalasaṅkāśau sa īśvaraputrō bhāṣatē,
Inting wong tounlang en momodisou en Tiatira: Iet masan en me Sapwilim en Kot, me silang i rasong umpul en kisiniai o aluwilu a rasong pras lingan.
19 tava kriyāḥ prēma viśvāsaḥ paricaryyā sahiṣṇutā ca mama gōcarāḥ, tava prathamakriyābhyaḥ śēṣakriyāḥ śrēṣṭhāstadapi jānāmi|
I asa om wiawia kan, o om limpok, o om poson, o om papa, o om kanongama, o duen om wiawia men mur, me toto sang men mas.
20 tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yatō yā īṣēbalnāmikā yōṣit svāṁ bhaviṣyadvādinīṁ manyatē vēśyāgamanāya dēvaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyatē|
A iet me I suedeki re om: Koe kin mueid ong li Isepel, me kin inda duen pein i, dene i saukop amen, me kin padaki o kotaue nai ladu kan, ren nenek, o ren tungole, me olu ong dikedik en ani.
21 ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyavēśyākriyātō manaḥparivarttayituṁ nābhilaṣati|
O I ki ong i er ansau en kalula, a a kang kalukila a nenek.
22 paśyāhaṁ tāṁ śayyāyāṁ nikṣēpsyāmi, yē tayā sārddhaṁ vyabhicāraṁ kurvvanti tē yadi svakriyābhyō manāṁsi na parāvarttayanti tarhi tānapi mahāklēśē nikṣēpsyāmi
Kilang, I pan kasedi i nan los, o irail me kin kamal re a, nan kamekam lapalap, ma re sota pan kalukila wiawia en Isepel akan.
23 tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|
O I pan kamekila na seri kan kamekam eu. Ari, momodisou karos pan asaki, me ngai i, me kin irerong nan mudilik o mongiong kan, o I pan ki ong amen amen komail iran omail wiawia kan.
24 aparam avaśiṣṭān thuyātīrasthalōkān arthatō yāvantastāṁ śikṣāṁ na dhārayanti yē ca kaiścit śayatānasya gambhīrārthā ucyantē tān yē nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nārōpayiṣyāmi;
A I indai ong komail tei kan, me mi Tiatira, karos me sota apwali lamalam wet, me so dedeki widing en Satan, duen ar lokaia. I sota pan ki ong komail eu katoutou pa’mail.
25 kintu yad yuṣmākaṁ vidyatē tat mamāgamanaṁ yāvad dhārayata|
A me mi re omail, kolekoleta, I lao pwarado.
26 yō janō jayati śēṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
O me dadaurata o me kanekid ai wiawia kan lel imwi, i me I pan kasapwilada pon wei kan.
27 pitr̥tō mayā yadvat kartr̥tvaṁ labdhaṁ tadvat sō 'pi lauhadaṇḍēna tān cārayiṣyati tēna mr̥dbhājanānīva tē cūrṇā bhaviṣyanti|
A pan kaun kida ir sokon mata, due dal en saupal kin ola kaualap, o due I pil aleer mana sang ren Sam ai,
28 aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|
I ap pan ki ong i usu ran.
29 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|
Me salong a mia, i en rong me Ngen o masani ong momodisou kan!

< prakāśitaṁ 2 >