< prakāśitaṁ 2 >

1 iphiṣasthasamitē rdūtaṁ prati tvam idaṁ likha; yō dakṣiṇakarēṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavr̥kṣāṇāṁ madhyē gamanāgamanē karōti ca tēnēdam ucyatē|
Hi ni malaikan u coci Afisu nha itre u waa a nji Tsitsen tangban niwoma korli ni wawu wa ani nzen hu tsutsu ingba zinariya tangban bi zi lu.
2 tava kriyāḥ śramaḥ sahiṣṇutā ca mama gōcarāḥ, tvaṁ duṣṭān sōḍhuṁ na śaknōṣi yē ca prēritā na santaḥ svān prēritān vadanti tvaṁ tān parīkṣya mr̥ṣābhāṣiṇō vijñātavān,
Mitoh ndu me, nhon nyu me ni vu sron me ndi na kpa nyme ni bi meme nyeme ni meme nde na, mito u tsre biwa mba la nitu, ndi mba manzanni ani he nakyina, wawu mba bi che.
3 aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu sōḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|
Mito u he nivfu sroun, u sha yan gbugbu ni tu nde mu, u na kaba hi kwugonna.
4 kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prēma tvayā vyahīyata|
iwhirji mina kpa nyeme ni u na u bri sonme u mumle.
5 ataḥ kutaḥ patitō 'si tat smr̥tvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cēt tvayā manasi na parivarttitē 'haṁ tūrṇam āgatya tava dīpavr̥kṣaṁ svasthānād apasārayiṣyāmi|
U mba yo ndi toiwhirji u krujokun tie ndidi ndi kgbu ye ni gbi bi mumle mba tie ndidi ndi ihu fitilar ni gbugblu senmen.
6 tathāpi tavēṣa guṇō vidyatē yat nīkalāyatīyalōkānāṁ yāḥ kriyā aham r̥tīyē tāstvamapi r̥tīyamē|
Uwu he niwayi una kpa kyema ni gpi wa nikolatawa mba tie na; wa memen mina kpa nyemena.
7 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|
Wa ahe ni tun wo ndi won di wo gpi wa Ruhu si la ni Ikilisiyoyi. nde wa a kyri gbagban minu kon wa ni ri ni mi kwugrar u re wa ahe ni rju i irji.
8 aparaṁ smurṇāsthasamitē rdūtaṁ pratīdaṁ likha; ya ādirantaśca yō mr̥tavān punarjīvitavāṁśca tēnēdam ucyatē,
Hi ni malaikan (fasto) wa ahe ni Ikilisiyar samina ha bayi mba tre wa ahe ni mumle ni u klekle wa'a kwu nda kgbaye.
9 tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|
Mito iyabin ni iyon bi u tona u he niwu mito wa mba si mbata nde wa mba iyotun mba ndi mba yahudawa mbana hena kyrina mba bi kon imblisi.
10 tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
Na glu sisiri iya wu sha ni he shishina. yar ibisi ti whuwhir tru mbari bi nimi tro; dumba teyi ya; bi sha yak ifin wulan kri gbangba hi ni kwu bi kpa yagya re.
11 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|
Wa ahe ni tu wo ndi wo kpa wa rubu asi tra ni Ikilisiyoyi. wa akri gbagba hra hi klekle, ikwuha na kpa ti memena.
12 aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|
Hi ni Malaikan wa ahe ni Ikilisiyar Burgama ha buyi mba lan tre nde wa agji grigba inyu ha.
13 tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|
Mito whirji u son akon u ibusi nakyin u kame ndi gji nde mu gbagbame, har kyime u na kpa nde tro na, ni ton u Antifas wa akri gbagbame, wa kpa nyeme nime wa u hu'wa ni mi bin, ni whirji ibisri ni son.
14 tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|
Iwhirji mina kpa nyeme ni wuna, wu biwa mba kpa tre Bilamu gji gbagba, wa a tsro Balak wa ti gpi u kgbu zan ni shishi imri Israila, ndi ri'ila wa nu ibrji wa mba lotsu.
15 tathā nīkalāyatīyānāṁ śikṣāvalambinastava kēcit janā api santi tadēvāham r̥tīyē|
Nde mba ribi gji tre ni kolantawa gbagbame.
16 atō hētōstvaṁ manaḥ parivarttaya na cēdahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgēna taiḥ saha yōtsyāmi|
Aho na kyi ba bri konyu Rji miye gbagble me nda bi kon memen kyri na tsi ni mba ni ingji ba waahi ni ngu hi.
17 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|
Nde wa'a he nitu wo gpe wa ruhu si la ma Ikisiyoyi nde wa a kwuci mi nu ma'ana wa hri si niwan mi du titan kygle ni nde sa ma wa mba ha ni tu titan nde wa mba dro wa ato imba wa asi kpa mba.
18 aparaṁ thuyātīrāsthasamitē rdūtaṁ pratīdaṁ likha| yasya lōcanē vahniśikhāsadr̥śē caraṇau ca supittalasaṅkāśau sa īśvaraputrō bhāṣatē,
Hi ni malaika (fastoci) Ikilisiyar Tiya tira hai Biyi mba lan wa iver Rji tre, wa ahe shishi na igleme ilu; izama na idren nami lu.
19 tava kriyāḥ prēma viśvāsaḥ paricaryyā sahiṣṇutā ca mama gōcarāḥ, tava prathamakriyābhyaḥ śēṣakriyāḥ śrēṣṭhāstadapi jānāmi|
Mito gpe wa u si tie sonme, ni krime ni kngbagba me. mi to wa wu si tie ana gbrun konna ni gei u tie mumle na.
20 tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yatō yā īṣēbalnāmikā yōṣit svāṁ bhaviṣyadvādinīṁ manyatē vēśyāgamanāya dēvaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyatē|
Whirji kni na kpa nyeme ni wu na wu bri iwa mba Yezebel wa ani yotun ma ndi iwawu watsu. nikon intsro ma ani gru nde mu ndi wa imba nde ni ri la wa mbanu iblis saraka.
21 ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyavēśyākriyātō manaḥparivarttayituṁ nābhilaṣati|
Mi nu ton ndi mle kon mene ma te wa ka'ina.
22 paśyāhaṁ tāṁ śayyāyāṁ nikṣēpsyāmi, yē tayā sārddhaṁ vyabhicāraṁ kurvvanti tē yadi svakriyābhyō manāṁsi na parāvarttayanti tarhi tānapi mahāklēśē nikṣēpsyāmi
Ya mi yo gbugbu kru wuls, nde wa awate wa ani ri bi meme yari, nda mba na bri krama, mena.
23 tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|
Mi tsi imri ni kwu Ikilisiyoyi wawu mbato nde ni kon bi tie.
24 aparam avaśiṣṭān thuyātīrasthalōkān arthatō yāvantastāṁ śikṣāṁ na dhārayanti yē ca kaiścit śayatānasya gambhīrārthā ucyantē tān yē nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nārōpayiṣyāmi;
Inbru bi wa hibe Tayatira biwa bi na gji tre mana, bina to gbi mbari yo ndi tre ibusi, bi yi mba kyi mina yoyi iyana.
25 kintu yad yuṣmākaṁ vidyatē tat mamāgamanaṁ yāvad dhārayata|
A he nakyi kri gbagba hi niye mu.
26 yō janō jayati śēṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
Nde wa akwuci nda si tie gpi wa asitie bi klekle ni klekol mini nikpan ni tu bi kpalan.
27 pitr̥tō mayā yadvat kartr̥tvaṁ labdhaṁ tadvat sō 'pi lauhadaṇḍēna tān cārayiṣyati tēna mr̥dbhājanānīva tē cūrṇā bhaviṣyanti|
Mi gji mba miwo karfa mi bra mba na rin memen.
28 aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|
Ahe na mi kpa ni wowo timu imeme minu tsitse u ble.
29 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|
Ndel ahe ni ituwo ndiwo gpi asi la ni Ikilisiyoyi.

< prakāśitaṁ 2 >