< prakāśitaṁ 18 >

1 tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|
In po teh stvareh sem videl drugega angela priti dol z neba, ki je imel veliko oblast in zemlja je bila razsvetljena z njegovo slavo.
2 sa balavatā svarēṇa vācamimām aghōṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvvēṣām aśucyātmanāṁ kārā sarvvēṣām aśucīnāṁ ghr̥ṇyānāñca pakṣiṇāṁ piñjaraścābhavat|
In mogočno je vpil z močnim glasom, rekoč: »Vélika [metropola] Babilon je padla, padla je in postala prebivališče hudičev in ječa vsakega nečistega duha in kletka vsake nečiste in osovražene ptice.
3 yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kōpamadirāṁ pītavantaḥ pr̥thivyā rājānaśca tayā saha vyabhicāraṁ kr̥tavantaḥ pr̥thivyā vaṇijaśca tasyāḥ sukhabhōgabāhulyād dhanāḍhyatāṁ gatavantaḥ|
Kajti vsi narodi so pili od vina besa njenega prešuštvovanja in kralji zemlje so z njo zagrešili prešuštvovanje in trgovci zemlje so obogateli od obilja njenih poslastic.«
4 tataḥ paraṁ svargāt mayāpara ēṣa ravaḥ śrutaḥ, hē mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśinō na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tatō nirgacchata|
In zaslišal sem drug glas z neba, rekoč: »Pridite iz nje, moji ljudje, da ne boste soudeleženi z njenimi grehi in da ne prejmete od njenih nadlog.
5 yatastasyāḥ pāpāni gaganasparśānyabhavan tasyā adharmmakriyāścēśvarēṇa saṁsmr̥tāḥ|
Kajti njeni grehi so segli do neba in Bog se je spomnil njenih krivičnosti.
6 parān prati tayā yadvad vyavahr̥taṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁsē sā parān madyam apāyayat tamēva tasyāḥ pānārthaṁ dviguṇamadyēna pūrayata|
Nagradite jo, kakor vas je sama nagradila in podvojite ji dvojno glede na njena dela; v čašo, ki jo je napolnila, ji napolnite dvojno.
7 tayā yātmaślāghā yaśca sukhabhōgaḥ kr̥tastayō rdviguṇau yātanāśōkau tasyai datta, yataḥ sā svakīyāntaḥkaraṇē vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śōkavit|
Kolikor je samo sebe slavila in slastno živela, toliko muk in bridkosti ji dajte, kajti v svojem srcu pravi: ›Sedim kraljica in nisem vdova in ne bom videla bridkosti.‹
8 tasmād divasa ēkasmin mārīdurbhikṣaśōcanaiḥ, sā samāplōṣyatē nārī dhyakṣyatē vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,
Zatorej bodo njene nadloge prišle v enem dnevu; smrt in žalovanje in lakota in popolnoma bo požgana z ognjem, kajti močan je Gospod Bog, ki jo sodi.«
9 vyabhicārastayā sārddhaṁ sukhabhōgaśca yaiḥ kr̥taḥ, tē sarvva ēva rājānastaddāhadhūmadarśanāt, prarōdiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|
In kralji zemlje, ki so zagrešili prešuštvovanje in z njo slastno živeli, jo bodo objokovali in žalovali za njo, ko bodo videli dim njenega gorenja,
10 tasyāstai ryātanābhītē rdūrē sthitvēdamucyatē, hā hā bābil mahāsthāna hā prabhāvānvitē puri, ēkasmin āgatā daṇḍē vicārājñā tvadīyakā|
stoječ daleč stran zaradi strahu pred njenim mučenjem, rekoč: »Ojoj, ojoj, ta vélika metropola Babilon, ta mogočna metropola! Kajti v eni uri je prišla tvoja sodba.«
11 mēdinyā vaṇijaśca tasyāḥ kr̥tē rudanti śōcanti ca yatastēṣāṁ paṇyadravyāṇi kēnāpi na krīyantē|
In trgovci zemlje bodo jokali in žalovali nad njo, kajti noben človek ne kupuje več njihovega trgovskega blaga,
12 phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kr̥ṣṇalōhitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantēna mahārghakāṣṭhēna pittalalauhābhyāṁ marmmaraprastarēṇa vā nirmmitāni sarvvavidhapātrāṇi
trgovskega blaga iz zlata in srebra in dragocenih kamnov in iz biserov in tankega lanenega platna in bagra in svile in škrlata in vsakega dišečega lesa in vseh vrst posod iz slonovine in vseh vrst posod iz najdragocenejšega lesa in iz brona in železa in marmorja
13 tvagēlā dhūpaḥ sugandhidravyaṁ gandharasō drākṣārasastailaṁ śasyacūrṇaṁ gōdhūmō gāvō mēṣā aśvā rathā dāsēyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kēnāpi na krīyantē|
in cimeta in dišav in mazil in kadil in vina in olja in fine moke in pšenice in živali in ovc in konj in bojnih vozov in sužnjev in človeških duš.
14 tava manō'bhilāṣasya phalānāṁ samayō gataḥ, tvattō dūrīkr̥taṁ yadyat śōbhanaṁ bhūṣaṇaṁ tava, kadācana taduddēśō na puna rlapsyatē tvayā|
In sadeži, po katerih je hlepela tvoja duša, so odšli od tebe in vse stvari, ki so bile okusne in lepe, so odšle od tebe in sploh jih ne boš več našel.
15 tadvikrētārō yē vaṇijastayā dhaninō jātāstē tasyā yātanāyā bhayād dūrē tiṣṭhanatō rōdiṣyanti śōcantaścēdaṁ gadiṣyanti
Trgovci s temi stvarmi, ki so po njej obogateli, bodo zaradi strahu pred njenimi mukami stali daleč stran ter jokali in tarnali
16 hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kr̥ṣṇalōhitavastraiḥ sindūravarṇavāsōbhiścācchāditā svarṇamaṇimuktābhiralaṅkr̥tā cāsīḥ,
in govorili: »Ojoj, ojoj, ta vélika metropola, ki je bila oblečena v tanko laneno platno in bager in škrlat in odeta z zlatom in dragocenimi kamni in biseri!
17 kintvēkasmin daṇḍē sā mahāsampad luptā| aparaṁ pōtānāṁ karṇadhārāḥ samūhalōkā nāvikāḥ samudravyavasāyinaśca sarvvē
Kajti v eni uri pridejo v nič tako velika bogastva.« In vsak kapitan in vse spremstvo na ladjah in mornarji in kolikor jih trguje po morju, so stali daleč stran
18 dūrē tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvarēṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?
in ko so zagledali dim njenega gorenja, so vpili, rekoč: »Katero mesto je podobno tej véliki metropoli!«
19 aparaṁ svaśiraḥsu mr̥ttikāṁ nikṣipya tē rudantaḥ śōcantaścōccaiḥsvarēṇēdaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapōtanāyakaiḥ, ēkasminnēva daṇḍē sā sampūrṇōcchinnatāṁ gatā|
In na svoje glave so metali prah in vpili, jokali in tarnali, rekoč: »Ojoj, ojoj, ta vélika metropola, v kateri so zaradi njene visoke cene postali bogati vsi, ki so imeli ladje na morju! Kajti v eni uri je postala opustošena.
20 hē svargavāsinaḥ sarvvē pavitrāḥ prēritāśca hē| hē bhāvivādinō yūyaṁ kr̥tē tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yō vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
Veselite se nad njo, ve nebesa in vi sveti apostoli ter preroki, kajti Bog vas je maščeval na njej.«
21 anantaram ēkō balavān dūtō br̥hatpēṣaṇīprastaratulyaṁ pāṣāṇamēkaṁ gr̥hītvā samudrē nikṣipya kathitavān, īdr̥gbalaprakāśēna bābil mahānagarī nipātayiṣyatē tatastasyā uddēśaḥ puna rna lapsyatē|
In mogočen angel je pobral kamen, podoben velikemu mlinskemu kamnu in ga vrgel v morje, rekoč: »Tako bo ta vélika metropola Babilon z nasiljem zrušena in sploh je ne bo več najti.
22 vallakīvādināṁ śabdaṁ puna rna śrōṣyatē tvayi| gāthākānāñca śabdō vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ kō 'pi puna rna drakṣyatē tvayi| pēṣaṇīprastaradhvānaḥ puna rna śrōṣyatē tvayi|
In v tebi se sploh ne bo več slišal zvok harfistov in glasbenikov in piskačev ter trobentačev in v tebi ne bo več najti nobenega rokodelca, katerekoli umetnosti je že in v tebi se sploh ne bo več slišal zvok mlinskega kamna
23 dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|
in v tebi sploh ne bo več svetila svetloba sveče in v tebi se sploh ne bo več slišal glas ženina in neveste, kajti tvoji trgovci so bili veliki možje zemlje, kajti s tvojimi čarodejstvi so bili zavedeni vsi narodi.
24 bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvvēṣāṁ śōṇitaṁ tēṣāṁ prāptaṁ sarvvaṁ tavāntarē||
In v njej je bila najdena kri prerokov in svetih in vseh, ki so bili zaklani na zemlji.«

< prakāśitaṁ 18 >