< prakāśitaṁ 18 >

1 tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|
Yaatidi, gita maati de7iya hara kiitanchchoy saloppe wodhdhishin ta be7as. He kiitanchchuwa bonchchoy sa7a poo7isis.
2 sa balavatā svarēṇa vācamimām aghōṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvvēṣām aśucyātmanāṁ kārā sarvvēṣām aśucīnāṁ ghr̥ṇyānāñca pakṣiṇāṁ piñjaraścābhavat|
He kiitanchchoy ba qaala dhoqqu oothidi, “Iya kunddasu! Gita Baabilooney kunddasu! Baabilooney tuna ayyaanati aqiya bessi gidasu. Dumma dumma iitabatas keethe gidasu; tuna kafotinne do7ati shemppiya bessi gidasu.
3 yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kōpamadirāṁ pītavantaḥ pr̥thivyā rājānaśca tayā saha vyabhicāraṁ kr̥tavantaḥ pr̥thivyā vaṇijaśca tasyāḥ sukhabhōgabāhulyād dhanāḍhyatāṁ gatavantaḥ|
Hiza, asa zerethi ubbaa ba laymatetha woyniya ushshasu. Sa7aa kawoti iira laymatidosona. I miikkotethaafe denddoyssan biittan de7iya zal77anchchoti durettidosona” yaagis.
4 tataḥ paraṁ svargāt mayāpara ēṣa ravaḥ śrutaḥ, hē mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśinō na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tatō nirgacchata|
Hessafe guye, ta saloppe hayssada yaagiya hara qaala si7as. “I nagaraa iira koxonna melanne, iya ekkanaw de7iya seera hintte ekkonna mela, ta deriyaw iippe keyite.
5 yatastasyāḥ pāpāni gaganasparśānyabhavan tasyā adharmmakriyāścēśvarēṇa saṁsmr̥tāḥ|
Hiza, I nagaray salo gakkanaw doorettis. Xoossay I naaquwa akeekis.
6 parān prati tayā yadvad vyavahr̥taṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁsē sā parān madyam apāyayat tamēva tasyāḥ pānārthaṁ dviguṇamadyēna pūrayata|
Iya immidayssa mela zaaridi iw immite. Iya oothida oosuwas nam77u kushe iw zaarite. Iya giigisida ushshaa bolla hintte nam77u kushe mathoya ushshaa I xuu7an kunthite.
7 tayā yātmaślāghā yaśca sukhabhōgaḥ kr̥tastayō rdviguṇau yātanāśōkau tasyai datta, yataḥ sā svakīyāntaḥkaraṇē vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śōkavit|
Iya baw bonchchettidayssadanne iw injjetidayssa mela, iyo metoothitenne kayoyite. Iya ba wozanan, ‘Taani kaweeda uttas; ta azini baynna maccas gidikke; taani ubbaka kayottike’ yaagasu.
8 tasmād divasa ēkasmin mārīdurbhikṣaśōcanaiḥ, sā samāplōṣyatē nārī dhyakṣyatē vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,
Hessa gisho, bosha ubbay, harggey, kayoynne koshi iyo issi gallas oykkana. Qassi iya taman xuugettana; ays giikko, I bolla pirddiya Xoossay wolqqaama” yaagis.
9 vyabhicārastayā sārddhaṁ sukhabhōgaśca yaiḥ kr̥taḥ, tē sarvva ēva rājānastaddāhadhūmadarśanāt, prarōdiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|
“Iira laymatidayssatinne I miikkotethan de7ida, alamiya kawoti he katamiya xuugettin keyaa cuya be7ida wode iw waassidi yeekkana.
10 tasyāstai ryātanābhītē rdūrē sthitvēdamucyatē, hā hā bābil mahāsthāna hā prabhāvānvitē puri, ēkasmin āgatā daṇḍē vicārājñā tvadīyakā|
Entti he katamee waaya be7idi yayyida gisho, haakki eqqidi, ‘Ha gita katamee! Wolqqaama katamee! Baabiloonee, nena ayye! Neeni issi saate giddon ne pirdda ekkadasa’ yaagana.
11 mēdinyā vaṇijaśca tasyāḥ kr̥tē rudanti śōcanti ca yatastēṣāṁ paṇyadravyāṇi kēnāpi na krīyantē|
“Entta markkabiya caanaa hizappe shammiya asi baynna gisho, sa7an de7iya zal77anchchoti he katamaas waassananne kayottana.
12 phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kr̥ṣṇalōhitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantēna mahārghakāṣṭhēna pittalalauhābhyāṁ marmmaraprastarēṇa vā nirmmitāni sarvvavidhapātrāṇi
Entta worqqaa, biraa, bonchcho shuchchaa, inqo giya al77o shuchchaa, kaalose ma7o, liino ma7o, haare ma7o, zo7o ma7o, dumma dumma sawo mithaa, zaale, al77o mithaa, naase biraata, goole shuchchu,
13 tvagēlā dhūpaḥ sugandhidravyaṁ gandharasō drākṣārasastailaṁ śasyacūrṇaṁ gōdhūmō gāvō mēṣā aśvā rathā dāsēyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kēnāpi na krīyantē|
qarafa, qimame, ixaane, karbbe, shitto, woyne, zayte, liiqo dhiille, gistte, mehe, dorsse, paraa, para gaare, aylletanne hara asata shammiya oonikka baawa.
14 tava manō'bhilāṣasya phalānāṁ samayō gataḥ, tvattō dūrīkr̥taṁ yadyat śōbhanaṁ bhūṣaṇaṁ tava, kadācana taduddēśō na puna rlapsyatē tvayā|
“Zal77anchchoti maccaseekko, ‘Neeni amottida lo77obaa ubbay neeppe dhays. Ne aqoynne alleeqettidabaa ubbay neeppe haakkis. Neeni zaarada entta ubbaa demmaka’ yaagidosona.
15 tadvikrētārō yē vaṇijastayā dhaninō jātāstē tasyā yātanāyā bhayād dūrē tiṣṭhanatō rōdiṣyanti śōcantaścēdaṁ gadiṣyanti
He kataman zal77idi durettida zal77anchchoti I metuwa babbidi iippe haakkidi eqqana. Entti yeekkananne kayottana.
16 hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kr̥ṣṇalōhitavastraiḥ sindūravarṇavāsōbhiścācchāditā svarṇamaṇimuktābhiralaṅkr̥tā cāsīḥ,
Qassi, ‘Liino ma7o, kaalose ma7onne zo7o ma7o ma77ada, worqqan, bonchcho shuchchaninne inqo giya al77o shuchchan alleeqettida, he gita katamees ayye!
17 kintvēkasmin daṇḍē sā mahāsampad luptā| aparaṁ pōtānāṁ karṇadhārāḥ samūhalōkā nāvikāḥ samudravyavasāyinaśca sarvvē
Hayssa mela gita shalo ubbay issi saate giddon dhays’ yaagidosona. Markkabiya laaggiya ubbay, markkabiyan biya ubbay, markkabiya bolla oothiya ubbaynne abban zal77iya ubbay haakki eqqidosona.
18 dūrē tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvarēṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?
He katamiya xuugettin keyaa cuya be7ida wode, “Ha gita katamiw daaniya hara katami de7ishshaa?” yaagidosona.
19 aparaṁ svaśiraḥsu mr̥ttikāṁ nikṣipya tē rudantaḥ śōcantaścōccaiḥsvarēṇēdaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapōtanāyakaiḥ, ēkasminnēva daṇḍē sā sampūrṇōcchinnatāṁ gatā|
Entti bantta huu7en baana qolidi, waassidosonanne kayottidosona. “Abbaa bolla markkabeti de7iya ubbay, I shaluwan durettida ubbay, he katamiya issi saaten dhayida gisho, ayye! Ayye!
20 hē svargavāsinaḥ sarvvē pavitrāḥ prēritāśca hē| hē bhāvivādinō yūyaṁ kr̥tē tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yō vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
Saluwaw, I dhayuwan ufaytta! Geeshshato, hawaareto, nabeto, Xoossay hintte gisho I bolla pirddida gisho ufayttite.” yaagidosona.
21 anantaram ēkō balavān dūtō br̥hatpēṣaṇīprastaratulyaṁ pāṣāṇamēkaṁ gr̥hītvā samudrē nikṣipya kathitavān, īdr̥gbalaprakāśēna bābil mahānagarī nipātayiṣyatē tatastasyā uddēśaḥ puna rna lapsyatē|
Yaatin, mino kiitanchchoy woxa daaniya gita shuchchu denthidi abban holishe, “Gita katamiya Baabilooney wolqqan holettada hayssada kunddana; iya hachchife guye ubbaka benttuku.
22 vallakīvādināṁ śabdaṁ puna rna śrōṣyatē tvayi| gāthākānāñca śabdō vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ kō 'pi puna rna drakṣyatē tvayi| pēṣaṇīprastaradhvānaḥ puna rna śrōṣyatē tvayi|
Diithi diixeyssatinne yexeyssati, suusul77enne moyze punneyssati, hizappe guye ne giddon ubbaka si7ettokona. Ay kochcha zal77e zal77iya asikka ne giddon benttenna. Woxa girssi hizappe guye ne giddon si7ettenna.
23 dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|
xomppe poo7oy zaaridi ne giddon poo7enna. Machcho ekkeysinne azina geliyari qaali hizappe guye ne giddon si7ettenna. Ne zal77anchchoti biitta ubban erettida wolqqaamata. Ne bitan kawotethata ubbaa cimmadasa” yaagis.
24 bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvvēṣāṁ śōṇitaṁ tēṣāṁ prāptaṁ sarvvaṁ tavāntarē||
Nabeta suuthay, geeshshata suuthaynne biitta bolla hayqqida asa ubbaa suuthay I giddon benttida gisho Baabilooney pirddettasu.

< prakāśitaṁ 18 >