< prakāśitaṁ 15 >

1 tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|
Och jag såg ett annat tecken af himmelen, stort och underligit: Sju Änglar, som hade sju de yttersta plågor; ty med dem är fullkomnad Guds vrede.
2 vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,
Och jag såg såsom ett glashaf, beblandadt med eld, och dem stå på samma glashaf, som seger vunnit hade på vilddjuret, och dess beläte, och vedertecken, och på dess namns tal; och de hade Guds harpor.
3 īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|
Och de söngo Mose, Guds tjenares, sång, och Lambsens sång, sägande: Stor och underlig äro din verk, Herre Gud allsvåldig; rättfärdige och sanne äro dine vägar, du helgonens Konung.
4 hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
Ho skulle icke frukta dig, Herre, och prisa ditt Namn? Ty du äst allena helig, och alle Hedningar skola komma och tillbedja i din åsyn; ty dine domar äro uppenbare vordne.
5 tadanantaraṁ mayi nirīkṣamāṇē sati svargē sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|
Sedan såg jag; och si, vittnesbördsens tabernakels tempel vardt öppnadt i himmelen;
6 yē ca sapta dūtāḥ sapta daṇḍān dhārayanti tē tasmāt mandirāt niragacchan| tēṣāṁ paricchadā nirmmalaśr̥bhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśr̥ṅkhalai rvēṣṭitānyāsan|
Och gingo derut af templet de sju Änglar, som de sju plågor hade, klädde uti rent, hvitt linkläde, och omgjordade kringom bröstet med gyldene bälte.
7 aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
Och ett af de fyra djuren gaf de sju Änglar sju gyldene skålar, fulla med Guds vrede, den der lefver af evighet till evighet. (aiōn g165)
8 anantaram īśvarasya tējaḥprabhāvakāraṇāt mandiraṁ dhūmēna paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kēnāpi pravēṣṭuṁ nāśakyata|
Och templet vardt uppfyldt med rök af Guds härlighet, och af hans kraft; och ingen kunde gå in i templet, till dess de sju plågor, som de sju Änglar hade, fullkomnade vordo.

< prakāśitaṁ 15 >