< prakāśitaṁ 15 >
1 tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|
Kayi mpondalalanga kwilu, ndalabona cingashilo nacimbi cinene kayi ciyosha. Bangelo basanu ne babili bakute malwashi asanu ne abili, malwashi awa emapwililisho abukalu bwa Lesa.
2 vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,
Kayi ndalabona cintu calikuboneketi lwenje lwa gilasi lwasankana ne mulilo. Kayi ndalabona bantu kabali bemana pepi ne lwenje lwa gilasi balakoma cinyama ne mukoshano waco ne cibelengelo ca lina lyaco. kabali bekata tulumbu ntwalabapa Lesa,
3 īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|
balikwimbila lwimbo lwa Mose musebenshi wa Lesa ne lwimbo lwa Mwana Mbelele lwakwambeti, “Amwe Lesa wa ngofu shonse, ncito shenu nishinene kayi shikute kuyosha! Amwe Mwami wa bishi byonse, nshila shenu shololoka kayi ni sha ncinencine!
4 hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
Niyani wela kubula kumutina Mwami? Niyani wela kukana kwamba sha bukulene bwenu? Amwe njamwe mwenka mwaswepa. Bantu mubishi byonse nibakese nibakamukambilile, pakwinga micito yenu yalulama kayi bonse nibakaibone.”
5 tadanantaraṁ mayi nirīkṣamāṇē sati svargē sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|
Calakonkapo, ndalabona ng'anda ya Lesa kwilu kaili yacaluka, mukati mwakendi mwalikuba Tente ya cipangano ca Lesa.
6 yē ca sapta dūtāḥ sapta daṇḍān dhārayanti tē tasmāt mandirāt niragacchan| tēṣāṁ paricchadā nirmmalaśr̥bhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśr̥ṅkhalai rvēṣṭitānyāsan|
Basa bangelo basanu ne babili balikukute malwashi asanu ne abili balapula mu Ng'anda ya Lesa kabali bafwala byabeka, kabali balisunga lamba wa golide pa cali.
7 aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn )
Cimo ca bya buyumi bina calapa bangelo basanu ne babili ndilo shafongomana shisanu ne shibili shesula bukalu bwa Lesa muyumi kwa muyayaya. (aiōn )
8 anantaram īśvarasya tējaḥprabhāvakāraṇāt mandiraṁ dhūmēna paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kēnāpi pravēṣṭuṁ nāśakyata|
Ng'anda ya Lesa yalesula bwishi bwa bulememneno ne ngofu sha Lesa cakwinseti paliya walacikonsha kwingilamo, mpaka bangelo basanu ne babili bakapwishe kwitila malwashi asanu ne abili.