< prakāśitaṁ 15 >
1 tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|
ตต: ปรมฺ อหํ สฺวรฺเค 'ปรมฺ เอกมฺ อทฺภุตํ มหาจิหฺนํ ทฺฤษฺฏวานฺ อรฺถโต ไย รฺทณฺไฑรีศฺวรสฺย โกป: สมาปฺตึ คมิษฺยติ ตานฺ ทณฺฑานฺ ธารยนฺต: สปฺต ทูตา มยา ทฺฤษฺฏา: ฯ
2 vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,
วหฺนิมิศฺริตสฺย กาจมยสฺย ชลาศยสฺยากฺฤติรปิ ทฺฤษฺฏา เย จ ปโศสฺตตฺปฺรติมายาสฺตนฺนามฺโน 'งฺกสฺย จ ปฺรภูตวนฺตเสฺต ตสฺย กาจมยชลาศยสฺย ตีเร ติษฺฐนฺต อีศฺวรียวีณา ธารยนฺติ,
3 īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|
อีศฺวรทาสสฺย มูสโส คีตํ เมษศาวกสฺย จ คีตํ คายนฺโต วทนฺติ, ยถา, สรฺวฺวศกฺติวิศิษฺฏสฺตฺวํ เห ปฺรโภ ปรเมศฺวรฯ ตฺวทียสรฺวฺวกรฺมฺมาณิ มหานฺติ จาทฺภุตานิ จฯ สรฺวฺวปุณฺยวตำ ราชนฺ มารฺคา นฺยายฺยา ฤตาศฺจ เตฯ
4 hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
เห ปฺรโภ นามเธยาตฺเต โก น ภีตึ คมิษฺยติฯ โก วา ตฺวทียนามฺนศฺจ ปฺรศํสำ น กริษฺยติฯ เกวลสฺตฺวํ ปวิโตฺร 'สิ สรฺวฺวชาตียมานวา: ฯ ตฺวาเมวาภิปฺรณํสฺยนฺติ สมาคตฺย ตฺวทนฺติกํฯ ยสฺมาตฺตว วิจาราชฺญา: ปฺราทุรฺภาวํ คตา: กิล๚
5 tadanantaraṁ mayi nirīkṣamāṇē sati svargē sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|
ตทนนฺตรํ มยิ นิรีกฺษมาเณ สติ สฺวรฺเค สากฺษฺยาวาสสฺย มนฺทิรสฺย ทฺวารํ มุกฺตํฯ
6 yē ca sapta dūtāḥ sapta daṇḍān dhārayanti tē tasmāt mandirāt niragacchan| tēṣāṁ paricchadā nirmmalaśr̥bhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśr̥ṅkhalai rvēṣṭitānyāsan|
เย จ สปฺต ทูตา: สปฺต ทณฺฑานฺ ธารยนฺติ เต ตสฺมาตฺ มนฺทิราตฺ นิรคจฺฉนฺฯ เตษำ ปริจฺฉทา นิรฺมฺมลศฺฤภฺรวรฺณวสฺตฺรนิรฺมฺมิตา วกฺษำสิ จ สุวรฺณศฺฤงฺขไล เรฺวษฺฏิตานฺยาสนฺฯ
7 aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn )
อปรํ จตุรฺณำ ปฺราณินามฺ เอกเสฺตภฺย: สปฺตทูเตภฺย: สปฺตสุวรฺณกํสานฺ อททาตฺฯ (aiōn )
8 anantaram īśvarasya tējaḥprabhāvakāraṇāt mandiraṁ dhūmēna paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kēnāpi pravēṣṭuṁ nāśakyata|
อนนฺตรมฺ อีศฺวรสฺย เตช: ปฺรภาวการณาตฺ มนฺทิรํ ธูเมน ปริปูรฺณํ ตสฺมาตฺ ไต: สปฺตทูไต: สปฺตทณฺฑานำ สมาปฺตึ ยาวตฺ มนฺทิรํ เกนาปิ ปฺรเวษฺฏุํ นาศกฺยตฯ