< prakāśitaṁ 12 >
1 tataḥ paraṁ svargē mahācitraṁ dr̥ṣṭaṁ yōṣidēkāsīt sā parihitasūryyā candraśca tasyāścaraṇayōradhō dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
Acunüng kyühkhyai phyaki khankhawa ngdang law se ka hmuh. Nghnumi khawnghngi suisaki, a khaw keha khya awmki, aisi xaleinghngih bawilukhum a lu khana ngbüngki awm lawki.
2 sā garbhavatī satī prasavavēdanayā vyathitārttarāvam akarōt|
Acun cun m’yai lü na hmi law hlüki. Na hmi hlü naw mhlei se ngko lü kyapki.
3 tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
Kyühkhyawk phyaki akce khana ngdang law se ka hmuh. Mnaka sen angbaünu khyüh lu na lü xa ki naki, bawilukhum khyüh ngbungki ngdang lawki.
4 sa svalāṅgūlēna gaganasthanakṣatrāṇāṁ tr̥tīyāṁśam avamr̥jya pr̥thivyāṁ nyapātayat| sa ēva nāgō navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yōṣitō 'ntikē 'tiṣṭhat|
A ngmei am khankhawa ka aisi hmün kthum üng hmün mat kaih lü khawmdeka khana a tawn. Na hmi law se na mjaw khaia ca law hlükia nghnuminu ngäng lü a maa ngdüiki.
5 sā tu puṁsantānaṁ prasūtā sa ēva lauhamayarājadaṇḍēna sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhr̥taḥ|
Acunüng nghnuminu cun khyangmjü he naküt mthicung am jah uk khaia kpamica mata ca lawki. Acunsepi a capa cun angxita yutei u lü Pamhnam la a bawingawhnaka cehpüia kyaki.
6 sā ca yōṣit prāntaraṁ palāyitā yatastatrēśvarēṇa nirmmita āśramē ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanēna bhavitavyaṁ|
Nghnuminu cun Pamhnam naw a pyang peta khaw khyawngkhawa mhmüp 1,260 ami mcahnak vaia cenki.
7 tataḥ paraṁ svargē saṁgrāma upāpiṣṭhat mīkhāyēlastasya dūtāśca tēna nāgēna sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
Acunüng khankhawa ngtuknak awm lawki. Mihkhelah la a ngsä he naw mnaka ami tuk. Mnaka la a ngsä he naw pi ami tuk be.
8 yataḥ svargē tēṣāṁ sthānaṁ puna rnāvidyata|
Acunsepi mnaka sung se a ngsä he mah mah am khankhawa asängca pi awm u lü am yah ti u.
9 aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|
Mnaka ngbaünu, Khawyai ngming na lü Khawyam pi ngming nakia kphyu xünu, khawmdek avan mhleimhlaki cun khawmdek khana ami juk khyak law; a ngsä he pi ami jah khyak law.
10 tataḥ paraṁ svargē uccai rbhāṣamāṇō ravō 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaivēśvarasya naḥ| tathā tēnābhiṣiktasya trātuḥ parākramō 'bhavatṁ|| yatō nipātitō 'smākaṁ bhrātr̥ṇāṁ sō 'bhiyōjakaḥ| yēnēśvarasya naḥ sākṣāt tē 'dūṣyanta divāniśaṁ||
Acunüng khankhawa angsang yea, “Atuh pamhnama küikyanak pha law ve! Pamhnam naw a johit Sangpuxanga kba mdan päng ve! A Mesijah naw a khyaihbahnak mdan päng ve! Mi Pamhnama maa ngdüi lü jumeiki he amhmüp amthan jah mkateiki cun khankhaw üngka naw ami khyak law päng ni.
11 mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|
Toca a thisen la ami sanga ngthungtak am ani cun mi bena he naw näng ve u. Ami xünnak pe u lü ami thih vai pi am cäi na u.
12 tasmād ānandatu svargō hr̥ṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpō yuvāmēvākramiṣyati| yuvayōravatīrṇō yat śaitānō 'tīva kāpanaḥ| alpō mē samayō 'styētaccāpi tēnāvagamyatē||
Acunakyase khankhaw he la a khana awmki he aw jekyai ua! Acunsepi ihlawka khawmdek la mliktuia phäh kyühkseki ni! Khawyai naw a kcün aktawica däng taki ti ksing lü mlungsetnak am nami veia kyum law päng ve,” ami ti ka ngjak.
13 anantaraṁ sa nāgaḥ pr̥thivyāṁ svaṁ nikṣiptaṁ vilōkya tāṁ putraprasūtāṁ yōṣitam upādravat|
Mnaka naw khawmdek üng khyak law pänga kyaki ti ksing law lü kpamica canakia nghnuminu cun a mkhuimkha vaia a ktäm law.
14 tataḥ sā yōṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgatō dūrē kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyatē|
Khawkhyawng khaw a awmnak vaia jawng thei khaia nghnuminu üng nghmunu angbaünua ngphya nghngih ami pet. Acuia mnaka naw am tu thei se kum kthum la amte mcah khai he.
15 kiñca sa nāgastāṁ yōṣitaṁ srōtasā plāvayituṁ svamukhāt nadīvat tōyāni tasyāḥ paścāt prākṣipat|
Acunüng mnaka naw nghnuminu athuknaka ceh khaia tuilawngnu, a mka üngka naw a mhluh law.
16 kintu mēdinī yōṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
Acunsepi khawmdek naw nghnuminu cun yungki. Mnaka naw a mka üngka a mhluh lawa tui cun khawmdek naw a mka hala lü a mjaw.
17 tatō nāgō yōṣitē kruddhvā tadvaṁśasyāvaśiṣṭalōkairarthatō ya īśvarasyājñāḥ pālayanti yīśōḥ sākṣyaṁ dhārayanti ca taiḥ saha yōddhuṁ nirgatavān|
Acunüng mnaka naw nghnuminu cun thüisei law na lü kpawihkia nghnuminua mjükphyüi, Pamhnama ngthupet läk u lü Jesuha mdan ngthungtak läklamki he la sitihkie jah ngtukpüi khaia ktawihki.