< prakāśitaṁ 12 >
1 tataḥ paraṁ svargē mahācitraṁ dr̥ṣṭaṁ yōṣidēkāsīt sā parihitasūryyā candraśca tasyāścaraṇayōradhō dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
Bato kikle kpe-u-to ni shulu iwa wa'a a ka kpama ni irjhi, ni iwha ni ndanza mba nyepli u tsintsen wlon donha nituma.
2 sā garbhavatī satī prasavavēdanayā vyathitārttarāvam akarōt|
A he ni nne, nda sia yi ngrji, gbran yi wu grji vren.
3 tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
Niki mi lato kpe-u-to ni shulu ya! kikle dragon sambran wa a heni tu ton mba njon wlon, ni nyepli tangban nituma.
4 sa svalāṅgūlēna gaganasthanakṣatrāṇāṁ tr̥tīyāṁśam avamr̥jya pr̥thivyāṁ nyapātayat| sa ēva nāgō navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yōṣitō 'ntikē 'tiṣṭhat|
Inghu nama a se ba tsitse iri-ni- tra bi shulu grji hlega ye ni meme. Dragon a kri ni shishi waa yi nne ngrjia nitu anita grjhi, ani tan vivren'a.
5 sā tu puṁsantānaṁ prasūtā sa ēva lauhamayarājadaṇḍēna sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhr̥taḥ|
Angrjhi vren, vivren lon, wandi a ti mulki gbungblu wawuu ni ngbala karfe. Ba sran vrema kpahi ni Irjhi ni irjhi, mba hi ni kursiyi ma.
6 sā ca yōṣit prāntaraṁ palāyitā yatastatrēśvarēṇa nirmmita āśramē ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanēna bhavitavyaṁ|
i iwa a tsutsu hi ni miji, ni bubu wa irjhi a mlaati zi niwu, nitu duba mla-u-nji wu vi 1,200.
7 tataḥ paraṁ svargē saṁgrāma upāpiṣṭhat mīkhāyēlastasya dūtāśca tēna nāgēna sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
Zizan iku a he ni shulu. Mikailu mba ba maleku ma ba tsi niba ngame.
8 yataḥ svargē tēṣāṁ sthānaṁ puna rnāvidyata|
I dragon ana he ni gbengblen tsra wu ri na. niki bubu ana la he niwu mba maleku ma ni shulu na.
9 aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|
Kpache dragon-chiche iwan mba, wa ba yondi ibelis koka shetan, wa ani gyur gbungblu wawu ba hwu grjhi ye ni meme, l ba hwu ba maleku maba grji hu.
10 tataḥ paraṁ svargē uccai rbhāṣamāṇō ravō 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaivēśvarasya naḥ| tathā tēnābhiṣiktasya trātuḥ parākramō 'bhavatṁ|| yatō nipātitō 'smākaṁ bhrātr̥ṇāṁ sō 'bhiyōjakaḥ| yēnēśvarasya naḥ sākṣāt tē 'dūṣyanta divāniśaṁ||
Mle mi wo kikle lan rhini shulu “Nizan kpachuwo mba gbegblen ma j. ni mgbrankoson Irjhi mba sarauta Kristi ba ye. Nitu ba tru wa ani tsrowo nitu mrivayiba grji, wawu wa ni nha ba ni shishi Irjhi mbu ni rhi mba chu.
11 mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|
Ba rhiwu (nasara) ni iyi vren-tima mba ni lantre u vubla nituma, nitu bana son ki ni sisren mba nda ka tsra ni kwu.
12 tasmād ānandatu svargō hr̥ṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpō yuvāmēvākramiṣyati| yuvayōravatīrṇō yat śaitānō 'tīva kāpanaḥ| alpō mē samayō 'styētaccāpi tēnāvagamyatē||
Nitu kima briku, biyi shulu, baba ki nimi. I iyame meme, mba kpantrema, nitu ibelis a grji ye niyi! A shu ni meme nfu, nda to ndi a he ni nton fiime.
13 anantaraṁ sa nāgaḥ pr̥thivyāṁ svaṁ nikṣiptaṁ vilōkya tāṁ putraprasūtāṁ yōṣitam upādravat|
Niwa shishi dragon a bwu nitu ndi ba tru grji ye nimeme, a hu iwa wa grji vren lon a ni zu.
14 tataḥ sā yōṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgatō dūrē kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyatē|
I banu iwa ngyu hari wu kikle nki nitu du tsutsu hini bubu wa ba mlati zi wu ni mijia. Ni bubu yi yii ba mlaunji wu nton, nton gbugbuwu, mba ngbala nton ri gbangban ni shishi iwan a.
15 kiñca sa nāgastāṁ yōṣitaṁ srōtasā plāvayituṁ svamukhāt nadīvat tōyāni tasyāḥ paścāt prākṣipat|
Iwan a bwama rhini nyu ma too inne nitu ndi du mma shu nda se iwa hi.
16 kintu mēdinī yōṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
I meme a zo iwaa. meme a bwu nyuma nda inne wa dragon a sia bwarhuni nyumaa.
17 tatō nāgō yōṣitē kruddhvā tadvaṁśasyāvaśiṣṭalōkairarthatō ya īśvarasyājñāḥ pālayanti yīśōḥ sākṣyaṁ dhārayanti ca taiḥ saha yōddhuṁ nirgatavān|
Niki dragon a vra nfu ni waa nda kuhi tiku ni mbru kpu ma, biwa ba hu gbigbi tre Irjhi nda ni nji vubla kpi nitu Yesu.