< prakāśitaṁ 11 >

1 anantaraṁ parimāṇadaṇḍavad ēkō nalō mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyēśvarasya mandiraṁ vēdīṁ tatratyasēvakāṁśca mimīṣva|
Hessafe guye, taw wadha xam77a immidi, “Bada Xoossa Keethanne yarshsho bessaa wadhdha; yan goynniya asatakka payda.
2 kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē|
Shin Xoossa Keetha kare dabaabay Ayhude gidonna asaas imettida gisho wadhdhonna aggaaga. Ayhude gidonna asay geeshsha katamaa oytamanne nam77u ageena haarana.
3 paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyatē tāvuṣṭralōmajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|
Taani kalle ma77ida ta nam77u markkatta kiittana; entti 1260 gallas tinbbite odana” yaagis.
4 tāvēva jagadīśvarasyāntikē tiṣṭhantau jitavr̥kṣau dīpavr̥kṣau ca|
He nam77u markkati alamiya Godaa sinthan eqqiya nam77u shamaho mithatanne nam77u xomppe wothiya kocata.
5 yadi kēcit tau hiṁsituṁ cēṣṭantē tarhi tayō rvadanābhyām agni rnirgatya tayōḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ cēṣṭatē tēnaivamēva vinaṣṭavyaṁ|
Oonikka entta qohanaw koykko entta doonappe tami keyidi, entta morkketa dhayssees. Entta qohanaw koyaa oonikka hessada hayqqana.
6 tayō rbhaviṣyadvākyakathanadinēṣu yathā vr̥ṣṭi rna jāyatē tathā gaganaṁ rōddhuṁ tayōḥ sāmarthyam asti, aparaṁ tōyāni śōṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pr̥thivīm āhantuñca tayōḥ sāmarthyamasti|
Entti tinbbite odiya wode iri bukkonna mela saluwa gorddanaw enttaw maati de7ees. Enttaw haathe suuthi kessanaw, qassi entti koyida mela biittaa dumma dumma gadon dhayssanaw enttaw maati de7ees.
7 aparaṁ tayōḥ sākṣyē samāptē sati rasātalād yēnōtthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jēṣyati haniṣyati ca| (Abyssos g12)
Entti bantta markkatethaa onggidaappe guye, ollaafe keyaa do7ay enttana olana. He do7ay entta xoonana; wodhana. (Abyssos g12)
8 tatastayōḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśē hatō 'rthatō yasyāḥ pāramārthikanāmanī sidōmaṁ misaraścēti tasyā mahāpuryyāṁḥ sannivēśē tayōḥ kuṇapē sthāsyataḥ|
Entta Goday masqaliya bolla kaqettida gita katamaa ogiya bolla entta ahay yegettana. He katamay leemison Soodome woykko Gibxe geetetti xeegettees.
9 tatō nānājātīyā nānāvaṁśīyā nānābhāṣāvādinō nānādēśīyāśca bahavō mānavāḥ sārddhadinatrayaṁ tayōḥ kuṇapē nirīkṣiṣyantē, tayōḥ kuṇapayōḥ śmaśānē sthāpanaṁ nānujñāsyanti|
Qassi zerethi ubbaafe, yara ubbaafe, dumma dumma doonappenne kawotethi ubbaafe yida asay entta ahaa heedzu gallasinne bagga gakkanaw be7ana. Entta ahay moogettonna mela asay diggana.
10 pr̥thivīnivāsinaśca tayō rhētōrānandiṣyanti sukhabhōgaṁ kurvvantaḥ parasparaṁ dānāni prēṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pr̥thivīnivāsinō yātanāṁ prāptāḥ|
Ha nam77u nabeti sa7an de7iya asaa waaysida gisho asay entta hayquwan ufayttana. Bantta ufayssaa bessanaw issoy issuwas imota immana.
11 tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭē tau caraṇairudatiṣṭhatāṁ, tēna yāvantastāvapaśyan tē 'tīva trāsayuktā abhavan|
Heedzu gallasinne baggafe guye, de7o ayyaanay Xoossaa matappe yidi enttanan gelin, entti denddi eqqidosona. Entta be7ida ubbay gita yashshi yayyidosona.
12 tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśr̥ṇutāṁ yuvāṁ sthānam ētad ārōhatāṁ tatastayōḥ śatruṣu nirīkṣamāṇēṣu tau mēghēna svargam ārūḍhavantau|
Hessafe guye, he nam77u nabeti, “Haa pude keyite” giya qaala saloppe si7idosona. Entta morkketi enttana be7ishin, entti shaaran gelidi pude salo bidosona.
13 taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan|
He saatiyan biittay wolqqaama qaaxo qaaxxin, katamaappe tammantho kushey dhays. Qassi biitta qaaxon laappun mukulu asay hayqqis. Attida asay daro kokkoridi babbidi; salo Xoossaas bonchcho immidosona.
14 dvitīyaḥ santāpō gataḥ paśya tr̥tīyaḥ santāpastūrṇam āgacchati|
Nam77antho ayyey aadhdhis, shin hekko heedzantho ayyey eeson yaana.
15 anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē|| (aiōn g165)
Laappuntha kiitanchchoy ba moyziya punnis. Saloppe, “Sa7aa kawotethay nu Godaasinne Kiristtoosas gidis; I merinaappe merinaa gakkanaw haarana” yaagiya wolqqaama qaalay si7ettis. (aiōn g165)
16 aparam īśvarasyāntikē svakīyasiṁhāsanēṣūpaviṣṭāścaturviṁśatiprācīnā bhuvi nyaṅbhūkhā bhūtvēśvaraṁ praṇamyāvadan,
Yaatin, Xoossaa sinthan, bantta araatan uttida laatamanne oyddu cimati gufannidi, Xoossas goynnidi,
17 hē bhūta varttamānāpi bhaviṣyaṁśca parēśvara| hē sarvvaśaktiman svāmin vayaṁ tē kurmmahē stavaṁ| yat tvayā kriyatē rājyaṁ gr̥hītvā tē mahābalaṁ|
“Ha77ika kasekka de7eysso, Godaw, Ubbaafe Wolqqaama Xoossaw, neeni gita wolqqaa oykkadasa. Neeni haaranaw doomida gisho, nuuni nena galatoos.
18 vijātīyēṣu kupyatsu prādurbhūtā tava krudhā| mr̥tānāmapi kālō 'sau vicārō bhavitā yadā| bhr̥tyāśca tava yāvantō bhaviṣyadvādisādhavaḥ|yē ca kṣudrā mahāntō vā nāmatastē hi bibhyati| yadā sarvvēbhya ētēbhyō vētanaṁ vitariṣyatē| gantavyaśca yadā nāśō vasudhāyā vināśakaiḥ||
Ayhude gidonna asay hanqettidosona, shin ne hanqoy yis. Hayqqidayssata bolla ne pirddiya wodey yis. Neeni ne aylleta, nabetas geeshshatasinne ne sunthaas yayyeyssatas, guuthatasinne gitatas, entta oosuwada immiya wodey gakkis. Alamiya dhaysseyssata dhayssiya wodey yis” yaagidosona.
19 anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhyē ca niyamamañjūṣā dr̥śyābhavat, tēna taḍitō ravāḥ stanitāni bhūmikampō gurutaraśilāvr̥ṣṭiścaitāni samabhavan|
Salon de7iya Xoossa Keethay dooyettis; iya giddon Xoossaa caaqo Taabotay benttis. Qassi wol77anthay wol77ammis, deshoy dechchis; daday dhuuqqis; biittay qaaxxis; shachchay bukkis.

< prakāśitaṁ 11 >