< philipinaḥ 2 >

1 khrīṣṭād yadi kimapi sāntvanaṁ kaścit prēmajātō harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kr̥pā vā jāyatē tarhi yūyaṁ mamāhlādaṁ pūrayanta
Ni zeza kuti kube ni kukozwa mwa Keresite. Ni zeza kuti kwina kuhumbulizwa mwilato lyakwe, Ni zeza kuti kwina kuhalinsana hamwina koluhuho. Ni zeza kuti kwina kubabalela kwense ni ka mukekechima.
2 ēkabhāvā ēkaprēmāṇa ēkamanasa ēkacēṣṭāśca bhavata|
Muni sangise choku nahana buswana, ni mwina ilato liswana, ni mu wondinsene muluhuho, ni mwina ka kuzeza kumwina.
3 virōdhād darpād vā kimapi mā kuruta kintu namratayā svēbhyō'parān viśiṣṭān manyadhvaṁ|
Sanzi u pangi chimwi kuya che inkulo imbi kamba kuvula ingana ka kusa hupula bamwi. Imi bulyo cho livika hansi uhinde kuti bamwi vaku zamba.
4 kēvalam ātmahitāya na cēṣṭamānāḥ parahitāyāpi cēṣṭadhvaṁ|
Siye kwikala no saka zako bulyo, imi usake ni zi bamwi.
5 khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|
Muzeze mwinzila yabena nayo Jesu Keresite.
6 sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,
Abena muchibumbantu che Reeza, kono kena abahindi kuti ulikana ni Ireeza chachintu chente a tundamene.
7 kintu svaṁ śūnyaṁ kr̥tvā dāsarūpī babhūva narākr̥tiṁ lēbhē ca|
Imi bulyo, aba lizuuli bu Mulimu. Abezi muchizimo cho buhikana. Cho hinda mazimo abuntu. Cho wanika muchiyemo chomuntu.
8 itthaṁ naramūrttim āśritya namratāṁ svīkr̥tya mr̥tyōrarthataḥ kruśīyamr̥tyōrēva bhōgāyājñāgrāhī babhūva|
Cho likokobeza ni kuli kuteka konji ifu, ifu ha chifapano.
9 tatkāraṇād īśvarō'pi taṁ sarvvōnnataṁ cakāra yacca nāma sarvvēṣāṁ nāmnāṁ śrēṣṭhaṁ tadēva tasmai dadau,
Cho bulyo Ireeza na munyamuna kamayemo a hitilize. Imi ni chamuha izina lihanzi kumazina onse.
10 tatastasmai yīśunāmnē svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,
Aba tendi bulyo kuti mwizina lya Jesu izwii ne zwii kali fukame, mazwii abena mwiwulu nibena hansi ni mwikonde lya hansi.
11 tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|
Linu aba tendi bulyo chokuti indimi zonse kazi lyatilize kuti Jesu Keresite nji Simwine, kenkanya ye Reeza Tayo.
12 atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|
Linu, inwe banisuni cha kuhitiliza, sina inako yonse muku kuteka, insinyi feela henti nina kwateni, kono mane hanu nanga chinisakwina, mu belekele ku hazwa kwenu ka kutiya ni kunjanja.
13 yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|
Kakuti nji Reeza u kwete ku beleka nenwe chentato ya kutenda kakusunana kwakwe.
14 yūyaṁ kalahavivādarvijatam ācāraṁ kurvvantō'nindanīyā akuṭilā
Mu tende zintu zonse ka kusabilela ni ku sakanana.
15 īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lōkānāṁ madhyē tiṣṭhata,
Mu chite mweyo inzila kuti muwole kuba basa nyazahele ni balukite, bana be Reeza basena katowati. Mupange mweyo inzila njikuti mubelenge siina mamuni a munkanda, murahi ulyangene unyimitwe.
16 yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi|
Ku kwatilila chenguzu kwinzwi lya buhalo kokuti mube ni baka ninkanya mwizuba lya Keresite. Linu aho kani zibe kuti kena ni batiyi lubilo lwamuhuho kapa kubelekela waluka.
17 yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|
Kono ni haike kanibe ni newo ichunkwa ha chitabelo ni nsebelezo ye ntumelo yenu, muni nyakalale, ni ku nyakalala nanwe mubonse.
18 tadvad yūyamapyānandata madīyānandasyāṁśinō bhavata ca|
Kamukwa uswana nanwe munyakalale, ni kunyakalala name.
19 yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ prēṣayiṣyāmīti prabhau pratyāśāṁ kurvvē|
Kono ni sepa ka Simwine Jesu kutumina Timoteya kwenu kapili, chokuti ni susumezwe chokwiziba zintu zenu.
20 yaḥ satyarūpēṇa yuṣmākaṁ hitaṁ cintayati tādr̥śa ēkabhāvastasmādanyaḥ kō'pi mama sannidhau nāsti|
Imi kakwina zumwi uswana naye kumikwa, yomi shilila inkulo cha kwizula.
21 yatō'parē sarvvē yīśōḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|
Kakuti bonse basaka bulyo zibatabisa, insinyi zintu za Jesu Keresite.
22 kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|
Kono mwizi kuti uyelela chenteko, siina mwana yo tendela beesi, imi aba tendi name mwi Ivangeli.
23 ataēva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tamēva prēṣayituṁ pratyāśāṁ kurvvē
Ni sepa ku mutumina hente ni ni bone kuti zintu zi yenda hande kwangu.
24 svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvvē|
Kono nina ni nsepo kwa Simwine kuti ime nimwine muni bole kapili.
25 aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē|
Kono ni zeza kuti chisakahala ku tumina Epafrodite abole uko kwenu. Mwanawaswisu kuninangu, uni tenda naye, iisole kuninangu, mutumiwa wenu hape muhikana wa zinisuni zonse.
26 yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|
Njikuti aba wililwe chenzila chaku chiswa kukando, imi u nyolelwe kuba nanwe mubonse, kono muba zuwi kuti abali kulwala.
27 sa pīḍayā mr̥takalpō'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavēt tadarthaṁ kēvalaṁ taṁ na dayitvā māmapi dayitavān|
Ikumbya abali kulwala zeniti mane sake nafwe. Kono Ireeza chaba ninse kwali, iinsinyi kwali yeyena, kono mane ni kwangu bulyo, kakuti sanzi nibi mumaswabi hamwi ni hamwi hape.
28 ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ|
Chobulyo ni nahahulu insusumezo ya kumu tumina, mukuti hente ni mumu bome ni musangalale ili kuti name ni nibe yosumunukite mukutongoka kwangu.
29 atō yūyaṁ prabhōḥ kr̥tē sampūrṇēnānandēna taṁ gr̥hlīta tādr̥śān lōkāṁścādaraṇīyān manyadhvaṁ|
Mutambule Epafrodite ka Simwine mukusanga konse ka kumaniniza. Mukuteke bantu ba swana naye.
30 yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat|
Chebaka lya mitendo ya Keresite chigi chaba chunine kwifu. Aba biki buhalo bwakwe mubukabo kuti ani tendele mane ni kwizuziliza chi musena mubali kuwola kuni pangila.

< philipinaḥ 2 >