< philōmōnaḥ 1 >
1 khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ
Pavel, jetnik Jezusa Kristusa in naš brat Timótej, našemu srčno ljubljenemu Filémonu in sodelavcu
2 priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|
in naši dragi Apíji in Arhipu, našemu sobojevniku ter cerkvi v tvoji hiši:
3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
›Milost vam in mir od Boga, našega Očeta in Gospoda Jezusa Kristusa.‹
4 prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ
Vedno, kadar te omenjam v svojih molitvah, se zahvaljujem svojemu Bogu,
5 prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi|
ker slišim o tvoji ljubezni in o tvoji veri, ki jo imaš do Gospoda Jezusa in do vseh svetih;
6 asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi|
da bi prenos tvoje vere lahko postal učinkovit s priznavanjem vsake dobre stvari, ki je v tebi v Kristusu Jezusu.
7 hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
Kajti v tvoji ljubezni imamo veliko veselje in tolažbo, ker so po tebi, brat, osvežene notranjosti svetih.
8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha
Zatorej čeprav bi bil v Kristusu lahko zelo drzen, da ti zapovem to, kar je primerno,
9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|
te vendar zaradi ljubezni raje rotim, tak, kakršen sem, Pavel, starec in sedaj tudi jetnik Jezusa Kristusa.
10 ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|
Rotim te za svojega sina Onézima, ki sem ga rodil v svojih vezeh,
11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|
ki ti je bil v preteklem času nekoristen, toda sedaj koristi tebi in meni.
12 tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|
Njega sem ponovno poslal. Ti ga torej sprejmi, to je, mojo lastno notranjost;
13 susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
katerega sem želel obdržati pri sebi, da bi mi namesto tebe lahko služil v vezeh evangelija.
14 kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|
Toda brez tvojega mišljenja ne želim storiti ničesar; da tvoja korist ne bi bila, kakor bi bila iz nuje, temveč prostovoljna.
15 kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios )
Kajti zato je mogoče za nekaj časa odpotoval, da bi ga sprejel za zmeraj; (aiōnios )
16 puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|
sedaj ne kot služabnika, temveč več kot služabnika, ljubljenega brata, predvsem meni, toda koliko bolj tebi, tako v mesu kakor v Gospodu?
17 atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa|
Če me imaš torej za družabnika, ga sprejmi kakor mene.
18 tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya|
Če ti je prizadel krivico ali ti karkoli dolguje, pripiši to na moj račun;
19 ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|
jaz, Pavel, sem to napisal s svojo lastno roko, sam ti bom to povrnil; čeprav ti ne rečem, kako mi poleg tega dolguješ celó samega sebe.
20 bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|
Da, brat, naj imam veselje s teboj v Gospodu. Osveži mojo notranjost v Gospodu.
21 tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|
Ker imam zaupanje v tvojo poslušnost, sem ti pisal, vedoč, da boš storil tudi več, kakor pravim.
22 tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|
Toda poleg tega mi pripravi tudi stanovanje, kajti zaupam, da vam bom podarjen zaradi vaših molitev.
23 khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā
Pozdravljajo te Epafrá, moj sojetnik v Kristusu Jezusu,
24 mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|
Marko, Aristarh, Demá, Luka, moji sodelavci.
25 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|
Milost našega Gospoda Jezusa Kristusa bodi z vašim duhom. Amen. [Napisano iz Rima Filemonu, po služabniku Onézimu.]