< philōmōnaḥ 1 >

1 khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ
Pavel, jetnik Jezusa Kristusa in naš brat Timótej, našemu srčno ljubljenemu Filémonu in sodelavcu
2 priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|
in naši dragi Apíji in Arhipu, našemu sobojevniku ter cerkvi v tvoji hiši:
3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
›Milost vam in mir od Boga, našega Očeta in Gospoda Jezusa Kristusa.‹
4 prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ
Vedno, kadar te omenjam v svojih molitvah, se zahvaljujem svojemu Bogu,
5 prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi|
ker slišim o tvoji ljubezni in o tvoji veri, ki jo imaš do Gospoda Jezusa in do vseh svetih;
6 asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi|
da bi prenos tvoje vere lahko postal učinkovit s priznavanjem vsake dobre stvari, ki je v tebi v Kristusu Jezusu.
7 hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
Kajti v tvoji ljubezni imamo veliko veselje in tolažbo, ker so po tebi, brat, osvežene notranjosti svetih.
8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha
Zatorej čeprav bi bil v Kristusu lahko zelo drzen, da ti zapovem to, kar je primerno,
9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|
te vendar zaradi ljubezni raje rotim, tak, kakršen sem, Pavel, starec in sedaj tudi jetnik Jezusa Kristusa.
10 ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|
Rotim te za svojega sina Onézima, ki sem ga rodil v svojih vezeh,
11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|
ki ti je bil v preteklem času nekoristen, toda sedaj koristi tebi in meni.
12 tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|
Njega sem ponovno poslal. Ti ga torej sprejmi, to je, mojo lastno notranjost;
13 susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
katerega sem želel obdržati pri sebi, da bi mi namesto tebe lahko služil v vezeh evangelija.
14 kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|
Toda brez tvojega mišljenja ne želim storiti ničesar; da tvoja korist ne bi bila, kakor bi bila iz nuje, temveč prostovoljna.
15 kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios g166)
Kajti zato je mogoče za nekaj časa odpotoval, da bi ga sprejel za zmeraj; (aiōnios g166)
16 puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|
sedaj ne kot služabnika, temveč več kot služabnika, ljubljenega brata, predvsem meni, toda koliko bolj tebi, tako v mesu kakor v Gospodu?
17 atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa|
Če me imaš torej za družabnika, ga sprejmi kakor mene.
18 tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya|
Če ti je prizadel krivico ali ti karkoli dolguje, pripiši to na moj račun;
19 ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|
jaz, Pavel, sem to napisal s svojo lastno roko, sam ti bom to povrnil; čeprav ti ne rečem, kako mi poleg tega dolguješ celó samega sebe.
20 bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|
Da, brat, naj imam veselje s teboj v Gospodu. Osveži mojo notranjost v Gospodu.
21 tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|
Ker imam zaupanje v tvojo poslušnost, sem ti pisal, vedoč, da boš storil tudi več, kakor pravim.
22 tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|
Toda poleg tega mi pripravi tudi stanovanje, kajti zaupam, da vam bom podarjen zaradi vaših molitev.
23 khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā
Pozdravljajo te Epafrá, moj sojetnik v Kristusu Jezusu,
24 mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|
Marko, Aristarh, Demá, Luka, moji sodelavci.
25 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|
Milost našega Gospoda Jezusa Kristusa bodi z vašim duhom. Amen. [Napisano iz Rima Filemonu, po služabniku Onézimu.]

< philōmōnaḥ 1 >