< philōmōnaḥ 1 >
1 khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ
Pavel, prizonier al lui Isus Cristos şi fratele nostru Timotei, lui Filimon preaiubitul şi conlucrătorul nostru,
2 priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|
Şi preaiubitei Apfia şi lui Arhip, soldat împreună cu noi, şi bisericii din casa ta:
3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
Har vouă şi pace de la Dumnezeu Tatăl nostru şi de la Domnul Isus Cristos.
4 prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ
Mulţumesc Dumnezeului meu, amintind întotdeauna despre tine în rugăciunile mele,
5 prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi|
Auzind despre dragostea ta şi credinţa pe care o ai faţă de Domnul Isus şi faţă de toţi sfinţii.
6 asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi|
Astfel încât părtăşia credinţei tale să devină lucrătoare prin recunoaşterea oricărui lucru bun care este în voi, în Cristos Isus.
7 hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
Fiindcă avem mare bucurie şi mângâiere datorită dragostei tale, fiindcă, frate, adâncurile sfinţilor s-au înviorat prin tine.
8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha
De aceea, măcar că am multă cutezanţă în Cristos să îţi poruncesc ce se cuvine,
9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|
Totuşi datorită dragostei, mai degrabă te implor, aşa cum sunt, bătrânul Pavel, iar acum şi prizonier al lui Isus Cristos.
10 ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|
Te implor pentru fiul meu, Onisim, pe care l-am născut în lanţurile mele,
11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|
Care odinioară îţi era nefolositor, dar acum folositor [şi] ţie şi mie,
12 tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|
Pe care ţi l-am trimis înapoi; tu, de aceea, primeşte-l pe el, care este adâncurile mele,
13 susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
Pe care voiam să îl reţin cu mine, ca să îmi servească în locul tău în lanţurile evangheliei;
14 kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|
Dar nu am voit să fac nimic fără învoirea ta, pentru ca binele tău să nu fie ca din constrângere, ci de bunăvoie.
15 kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios )
Fiindcă, probabil, de aceea s-a despărţit de tine, pentru un timp, ca să îl ai pentru totdeauna. (aiōnios )
16 puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|
De acum nu ca rob, ci mai presus decât rob, un frate preaiubit mai ales mie şi cu cât mai mult ţie, deopotrivă în carne şi în Domnul?
17 atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa|
De aceea dacă mă socoteşti partener, primeşte-l ca pe mine însumi.
18 tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya|
Iar dacă te-a nedreptăţit sau îţi datorează ceva, pune aceasta în contul meu.
19 ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|
Eu, Pavel, am scris cu propria mea mână, eu voi plăti; ca să nu îţi spun că, peste toate, [şi] tu însuţi îmi eşti dator.
20 bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|
Da, frate, să am bucurie de la tine în Domnul; înviorează-mi adâncurile în Domnul.
21 tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|
Ţi-am scris încredinţat de ascultarea ta, ştiind că vei face chiar mai mult decât ce spun.
22 tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|
Dar totodată pregăteşte-mi de asemenea o locuinţă, fiindcă sunt încredinţat că prin rugăciunile voastre vă voi fi dăruit.
23 khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā
Te salută Epafra, părtaşul meu de închisoare în Cristos Isus,
24 mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|
Marcu, Aristarh, Dima, Luca, conlucrătorii mei.
25 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|
Harul Domnului nostru Isus Cristos fie cu duhul vostru! Amin.