+ mathiḥ 1 >

1 ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
ইব্ৰাহীমঃ সন্তানো দাযূদ্ তস্য সন্তানো যীশুখ্ৰীষ্টস্তস্য পূৰ্ৱ্ৱপুৰুষৱংশশ্ৰেণী|
2 ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
ইব্ৰাহীমঃ পুত্ৰ ইস্হাক্ তস্য পুত্ৰো যাকূব্ তস্য পুত্ৰো যিহূদাস্তস্য ভ্ৰাতৰশ্চ|
3 tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
তস্মাদ্ যিহূদাতস্তামৰো গৰ্ভে পেৰস্সেৰহৌ জজ্ঞাতে, তস্য পেৰসঃ পুত্ৰো হিষ্ৰোণ্ তস্য পুত্ৰো ঽৰাম্|
4 tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
তস্য পুত্ৰো ঽম্মীনাদব্ তস্য পুত্ৰো নহশোন্ তস্য পুত্ৰঃ সল্মোন্|
5 tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
তস্মাদ্ ৰাহবো গৰ্ভে বোযম্ জজ্ঞে, তস্মাদ্ ৰূতো গৰ্ভে ওবেদ্ জজ্ঞে, তস্য পুত্ৰো যিশযঃ|
6 tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
তস্য পুত্ৰো দাযূদ্ ৰাজঃ তস্মাদ্ মৃতোৰিযস্য জাযাযাং সুলেমান্ জজ্ঞে|
7 tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
তস্য পুত্ৰো ৰিহবিযাম্, তস্য পুত্ৰোঽবিযঃ, তস্য পুত্ৰ আসা: |
8 tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
তস্য সুতো যিহোশাফট্ তস্য সুতো যিহোৰাম তস্য সুত উষিযঃ|
9 tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
তস্য সুতো যোথম্ তস্য সুত আহম্ তস্য সুতো হিষ্কিযঃ|
10 tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
১০তস্য সুতো মিনশিঃ, তস্য সুত আমোন্ তস্য সুতো যোশিযঃ|
11 bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
১১বাবিল্নগৰে প্ৰৱসনাৎ পূৰ্ৱ্ৱং স যোশিযো যিখনিযং তস্য ভ্ৰাতৃংশ্চ জনযামাস|
12 tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
১২ততো বাবিলি প্ৰৱসনকালে যিখনিযঃ শল্তীযেলং জনযামাস, তস্য সুতঃ সিৰুব্বাৱিল্|
13 tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
১৩তস্য সুতো ঽবোহুদ্ তস্য সুত ইলীযাকীম্ তস্য সুতোঽসোৰ্|
14 asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
১৪অসোৰঃ সুতঃ সাদোক্ তস্য সুত আখীম্ তস্য সুত ইলীহূদ্|
15 tasya suta iliyāsar tasya sutō mattan|
১৫তস্য সুত ইলিযাসৰ্ তস্য সুতো মত্তন্|
16 tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
১৬তস্য সুতো যাকূব্ তস্য সুতো যূষফ্ তস্য জাযা মৰিযম্; তস্য গৰ্ভে যীশুৰজনি, তমেৱ খ্ৰীষ্টম্ (অৰ্থাদ্ অভিষিক্তং) ৱদন্তি|
17 ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
১৭ইত্থম্ ইব্ৰাহীমো দাযূদং যাৱৎ সাকল্যেন চতুৰ্দশপুৰুষাঃ; আ দাযূদঃ কালাদ্ বাবিলি প্ৰৱসনকালং যাৱৎ চতুৰ্দশপুৰুষা ভৱন্তি| বাবিলি প্ৰৱাসনকালাৎ খ্ৰীষ্টস্য কালং যাৱৎ চতুৰ্দশপুৰুষা ভৱন্তি|
18 yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
১৮যীশুখ্ৰীষ্টস্য জন্ম কথ্থতে| মৰিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্ৰাক্ সা কন্যা পৱিত্ৰেণাত্মনা গৰ্ভৱতী বভূৱ|
19 tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
১৯তত্ৰ তস্যাঃ পতি ৰ্যূষফ্ সৌজন্যাৎ তস্যাঃ কলঙ্গং প্ৰকাশযিতুম্ অনিচ্ছন্ গোপনেনে তাং পাৰিত্যক্তুং মনশ্চক্ৰে|
20 sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
২০স তথৈৱ ভাৱযতি, তদানীং পৰমেশ্ৱৰস্য দূতঃ স্ৱপ্নে তং দৰ্শনং দত্ত্ৱা ৱ্যাজহাৰ, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মৰিযমম্ আদাতুং মা ভৈষীঃ|
21 yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
২১যতস্তস্যা গৰ্ভঃ পৱিত্ৰাদাত্মনোঽভৱৎ, সা চ পুত্ৰং প্ৰসৱিষ্যতে, তদা ৎৱং তস্য নাম যীশুম্ (অৰ্থাৎ ত্ৰাতাৰং) কৰীষ্যসে, যস্মাৎ স নিজমনুজান্ তেষাং কলুষেভ্য উদ্ধৰিষ্যতি|
22 itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
২২ইত্থং সতি, পশ্য গৰ্ভৱতী কন্যা তনযং প্ৰসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱৰইত্যৰ্থঃ|
23 iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
২৩ইতি যদ্ ৱচনং পুৰ্ৱ্ৱং ভৱিষ্যদ্ৱক্ত্ৰা ঈশ্ৱৰঃ কথাযামাস, তৎ তদানীং সিদ্ধমভৱৎ|
24 anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
২৪অনন্তৰং যূষফ্ নিদ্ৰাতো জাগৰিত উত্থায পৰমেশ্ৱৰীযদূতস্য নিদেশানুসাৰেণ নিজাং জাযাং জগ্ৰাহ,
25 kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|
২৫কিন্তু যাৱৎ সা নিজং প্ৰথমসুতং অ সুষুৱে, তাৱৎ তাং নোপাগচ্ছৎ, ততঃ সুতস্য নাম যীশুং চক্ৰে|

+ mathiḥ 1 >