< mathiḥ 5 >

1 anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
UYesu ye aghavwene amapungha ghala, akatogha pa kidunda, akikala. Avavulanisua vaake vakaluta pa mwene.
2 tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
pe akategula kukuvavulanisia, akati,
3 abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
“Vafunyilue vano vikumlonda uNguluvi kukila ifingi fyoni ulwakuva vilikwupila uluvonolo lwane ku vutwa uvwa kunyanya.
4 khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
Vafunyilue vano vali nu lusukunalo, ulwakuva uNguluve ilikuvanyamasia.
5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
Vafunyilue avakoola, ulwakuva uNguluve ilivapeela uvuhaasi uvwa iisi.
6 dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
Vafunyilue vano visyukua kuvomba sino ikeela uNGuluve, ulwakuva uNguluve ilikuvapeela fyoni.
7 kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
Vafunyilue vano vali nu lusungu, ulwakuva uNguluve ilikuvasungukila.
8 nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
Vafunyilue vano vali nu mwojo um'balafu, ulwakuva vilikumwagha uNguluve.
9 mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
Vafunyilue vano vikusambania avaanhu, ulwakuava vitambulwagha vana va Nguluve.
10 dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
Vafunyilue vano vipumusivua vwimila kuvomba sino ikeela uNguluve, ulwakuva uvutwa vwa kukyanya vwane.
11 yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
Mufunyilue umue, avaanhu pano vikuvaligha, vikuvapumusia na kukuvajova fivi mu nyinga vwimila une.
12 tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
Muhovokaghe fiijo na kuuva nu lukeelo, ulwakuva uluvonolo lwinu kukyanya, lugome. Enendiiki nava vavili vano valyalongwile fye valyapumusivue.
13 yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
Umue muli mwinyo ku vaanhu va mu iisi. Neke umwinyo ghungasupuke lwoni, ndepoonu ghuviika kiki kugomosia ulunoneesi? Umwinyo ughuo, naghunoghiile nambe padebe, looli ghuuva ghwa kutaghua, ghukanyweghe na vaanhu.
14 yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
“Umue muli lumuli ku vaanhu va mu iisi. Ilikaaja lino lijengilue pakyanya pa kidunda, nalingifise.
15 aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
Kange, vaanhu navikunga itaaala na kukupikila ni liteneka, looli viviika pa kyimilo kuuti jivamulikaghe vooni vano vali mu nyumba.
16 yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
Fye enendiiki, ulumuli lwinu lumulikaghe, kuuti avaanhu valolaghe imbombo siinu inofu, mu uluo vamughiniaghe, uNhaata ghwinu juno ali kukyanya.
17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
“Mulekaghe kusaagha kuuti nisile kuvusia indeaghilo sa Moose, nambe imbulanisio isa vavilu, jeeje? Looli nisile kukwilanisia.
18 aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
Kyang'haani nikuvavuula kuuti, uvulanga ni iisi pano fikyale kusovanika, nakwekale nambe akakelo kamo aka ndaghilo kano ndepoonu kivusivua, kuhanga fyoni fino uNguluve alyalaghile, fivombeke.
19 tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
Lino umuunhu ghweni juno ideenya ululaghilo, nambe luno musaagha kuuti lulaghilo ludebe kukila sooni, kange ivulanisia avange kuvomba uluo, ujuo iiva n'debe fiijo mu nutwa vwa kukyanya. Neke umuunhu ghweni juno ivingilila indaghilo na kuvulanisia avange kuuti vasivingililaghe, ujuo iiva m'baha mu vutwa vwa kukyanya.
20 aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
Lino, nikuvavuula kuuti, nave uvugholofu vwinu navukika uvugholofu uvwa Vafalisayi nu vwa vavulanisi va ngaghilo, namulingila lusiku mu vutwa vwa kukyanya.
21 aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
“Mupuliike vule avakuulu viinu valyavulilue kuuti, 'Nungabudaghe, umuunhu ghweni juno ibuda un'jaake, anoghiile kuhighua,'
22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
Neke une nikuvavuula kuuti umuunhu ghweni juno kalalila un, jaake, anoghile kuhighua. Kange, umuunhu ghweni juno iligha un, jaake kuuti n, jasu, anoghile kuhighua pa kipugha kya valongosi. Umuunhu ghweni juno iligha un'jaaake kuuti mululute, anoghiile kutaghua ku lupumuko lwa mwoto ghuno naghusima lusiku. (Geenna g1067)
23 atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
“Lino, nave uletile ilitekelo lyako pa kitekelelo kukuntavulila uNguluve, neke ghukumbuka kuuti un, jaako ali ni lisio nuuve.
24 tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
Lileke ilitekelo ilio pa kitekelelo, neke ulute asambane taasi nu n'jaako, pe ghwise utavule ilitekelo lyako ilio.
25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
“Kange, nave umuunhu jumonga ikukutwala kwa mhighi, unsuume ng'haning'haani kuuti musambane vul, e mujiighe. mu sila. Nave naghuvomba uluo, ikukuviika mu mavoko gha mhighi. Ghwope umhighi ikukutwala kwa masinjala kuuti akudindile mu ndinde.
26 tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
Kyang'haani nikukuvuula, nungahume munkate umuo kuhanga uhombe fyoni fino ghusighilua.
27 aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
“Mupuliike vule avaanhu valyavulilue kuuti, 'Nungavwafukaghe.'
28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
Neke une nikuvavuula kuuti, umuunhu ghweni juno ikumulola umukijuuva mukwa kunnoghelua, iiva avwafwike naghwo mu mwojo ghwake.
29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
Lino, iliiso lyako lingakwambusie, ng'omotola, utaaghe ku vutali. Yekuba kusofia ikilungo kimo m'bili, ghwoni kutaghua ku lupumuko lwa mwoto ghuno naghusima lusiku. (Geenna g1067)
30 yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
Kange, uluvoko lwako lungakwambusie dumula attaghe ku vutali. Ulwakuva yekuba kusofia ikilungo kimo mu m'bili, kukila um'bili ghwoni kutaghua ku lupumuko lwa mwoto ghuno naghusima lusiku. (Geenna g1067)
31 uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
“Kange, lilyajovilue kuuti, 'Umuunhu juno ikuntavula un'dala ghwake, ampelaghe ikalata ija kuntavula.'
32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
Neke une nikuvavuula kuuti, umuunhu ghweni juno itavula un'dala ghwake, nave un'dala ujuo nam'bwafu, ikumpelela kuuva m'bwafu. Kange, umuunhu angatoole un'dala juno umughoosi antwavil, e, ghwope ivva ivwafuka.
33 punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
“Kange, mupuliike vule avakuulu viinu valyavulilue kuuti, ulekaghe kujiigha isa vudesi, 'Looli pano ujighile, uvombaghe sooni sino ujighile,'
34 kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
Neke une nikuvavuula kuuti, namungajighaghe nambe pedebe. Namungajighaghe mulwa kutambula kukyanya, ulwakuva kye kitengo ikya vutwa ikya Nguluve,
35 pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
Nambe kujiisha mulwa kutambula iisi ulwakuva pepano uNguluvi iviika amaghulu ghaake; nambe kujiigha mulwa kutambula ilikaaja ilya Yelusalemu, ulwakuva lye likaaja lya Ntwa um'baha.
36 nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
Kange, namungajighaghe mulwa kutambula amatu ghiinu, ulwakuva namungadule nambe ulunyele lumo kuuva luvalafu nambe kuuva lutiitu.
37 aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
Lino, nave mukwitika, mutisaghe, 'Eena,' nave mukaana mutisaghe, 'Ndali', ulwakuva sooni sino ikwangelela mu isio, sihuma kwa Mhosi uSetano.
38 aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
“Mupulike vule lilyajovilue kuuti, 'Umuunhu angakung'omotole iliiso, na juuve ng'omotola ilyake, angakukuule iliino, na juuve kuula ilyake.'
39 kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
neke une nikakuvuula kuuti, umuunhu juno akuvombiile uvuviivi, nungavangilaghe. Umuunhu angakusevula uvudili uvwa kundio, unsyetukisie nu vwa kung'highi.
40 aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
Nave umuunhu ikukutwala pa vuhighi kuhighua mu vufumbue uvwa kutoola ighwandi jaako, mulekele atoole nali likooti.
41 yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
Nave umuunhu ikukwumilisia kupinda unsigho ghwake mu lughendo ulwa kavalilo kamo, uve ulghendaghe ifivalilo fivili.
42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
Kange, umuunhu angakusuume kimonga, mpeele. Nav e umuunhu ilinda kukopa kulyuve, nungankanaghe.
43 nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
Mupuliike vule lilyajovilue kuuti, Umughanaghe unnino, na kukunkalalila umulugu ghwako.'
44 kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
Neke une nikuvavuula kuuti, muvaghanaghe avalugu viinu, kange muvasumilaghe kwa Nuluve vano ali vikuva pumusia.
45 tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
Apuo pe muuva vaana va Nhaata ghwinu juno ali kukyanya, ulwakuva umwene ikuvapeela ulujuva avaanhu avanofu na vaviivi. Kange, ilikuvapeela ifula avagholofu na vano navagholofu.
46 yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
Mungavaghane va vano vikuvaghana umue, muuva nu luvumbililo luki? Ongo voope avasongesia songo vivomba vulevul, e.
47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
Kange, nave mukuvahungila va vajiinu muvomba kiki ikinofu kukila avange? Ongo voope avapanji vihungilana vule vule.
48 tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
Lino, muvisaghe vagholofu ndavule uNhaata ghwinu juno ali kukyanya vule mugholofu.

< mathiḥ 5 >