< mathiḥ 5 >
1 anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
ऊ यो भीड़ ख देख क पहाड़ी पर चढ़ गयो, अऊर जब बैठ गयो त ओको चेलां ओको जवर आयो।
2 tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
अऊर ऊ अपनो मुंह खोल क उन्ख यो उपदेश देन लग्यो।
3 abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
“धन्य हंय हि, जो मन को नरम हय, कहालीकि स्वर्ग को राज्य उन्कोच हय।”
4 khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
“धन्य हंय हि, जो शोक करय हय, कहालीकि हि समाधान पायेंन।”
5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
“धन्य हंय हि, जो नम्र हंय, कहालीकि हि धरती को वारीसदार होयेंन।”
6 dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
“धन्य हंय हि, जो सच्चायी को भूखो अऊर प्यासो हंय, कहालीकि हि सन्तुष्ट करयो जायेंन।”
7 kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
“धन्य हंय हि, जो दयालु हंय, कहालीकि उन पर दया करयो जायेंन।”
8 nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
“धन्य हंय हि, जिन को मन शुद्ध हंय, कहालीकि हि परमेश्वर ख देखेंन।”
9 mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
“धन्य हंय हि, जो मिलाप करावन वालो हंय, कहालीकि हि परमेश्वर को बच्चां कहलायेंन।”
10 dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
“धन्य हंय हि, जो सच्चायी को वजह सतायो जावय हंय, कहालीकि स्वर्ग को राज्य उन्कोच आय।”
11 yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
“धन्य हय तुम, जब आदमी मोरो वजह तुम्हरी निन्दा करेंन, अऊर सतायो अऊर झूठ बोल बोल क तुम्हरो विरोध म सब तरह की बुरी बात कहेंन।
12 tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
तब खुश अऊर मगन होजो, कहालीकि तुम्हरो लायी स्वर्ग म बड़ो प्रतिफल हय। येकोलायी कि उन्न उन भविष्यवक्तावों ख जो तुम सी पहिलो होतो योच रीति सी सतायो होतो।”
13 yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
“तुम धरती को नमक आय; पर यदि नमक को स्वाद बिगड़ जायेंन, त ऊ फिर कौन्सी चिज सी नमकीन करयो जायेंन? तब ऊ कोयी काम को नहाय, केवल येको कि बाहेर फेक्यो जाये अऊर लोगों को पाय को खल्लो खुंद्यो जाये।”
14 yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
“तुम जगत की ज्योति आय। जो नगर पहाड़ी पर बस्यो हुयो हय ऊ लुक नहीं सकय।
15 aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
अऊर लोग दीया जलाय क बर्तन को खल्लो नहीं पर दीवाल पर प्रकाश देन की जागा पर रखय हंय, तब ओको सी घर को सब लोगों ख प्रकाश पहुंचय हय।
16 yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
उच तरह तुम्हरो प्रकाश लोगों को आगु चमके कि हि तुम्हरो भलायी को कामों ख देख क तुम्हरो बाप की, जो स्वर्ग म हय, बड़ायी करे।”
17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
“यो मत समझो, कि मय व्यवस्था यां भविष्यवक्तावों की किताबों ख खतम करन लायी आयो हय, खतम करन लायी नहीं, पर पूरो करन आयो हय।
18 aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
कहालीकि मय तुम सी सच कहूं हय, कि जब तक आसमान अऊर धरती टल नहीं जाये, तब तक व्यवस्था सी एक मात्रा यां बिन्दु भी बिना पूरो हुयो नहीं टलेंन।
19 tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
येकोलायी जो कोयी इन छोटी सी छोटी आज्ञावों म सी कोयी एक ख तोड़े, अऊर वसोच लोगों ख सिखायेंन, ऊ स्वर्ग को राज्य म सब सी छोटो कहलायेंन; पर जो कोयी उन आज्ञावों को पालन करेंन अऊर उन्ख सिखायेंन, उच स्वर्ग को राज्य म महान कहलायेंन।
20 aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
कहालीकि मय तुम सी कहूं हय, कि यदि तुम्हरी सच्चायी धर्मशास्त्रियों अऊर फरीसियों की सच्चायी सी बढ़ क नहाय, त तुम स्वर्ग को राज्य म कभी सिरनो नहीं पावों।”
21 aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
“तुम्न सुन लियो हय, कि पूर्वजों सी कह्यो गयो होतो कि ‘हत्या नहीं करनो,’ अऊर जो कोयी हत्या करेंन ऊ कचहरी म सजा को लायक जायेंन।
22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna )
पर मय तुम सी यो कहूं हय, कि जो कोयी अपनो भाऊ पर गुस्सा करेंन, ऊ कचहरी म सजा को लायक होयेंन, अऊर जो कोयी अपनो भाऊ ख निकम्मा कहेंन ऊ महासभा म सजा को लायक होयेंन; अऊर जो कोयी कहेंन ‘अरे मूर्ख’ ऊ नरक की आगी को सजा को लायक होयेंन।” (Geenna )
23 atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
“येकोलायी यदि तय अपनी भेंट अर्पन की वेदी पर लावय, अऊर उत तोख याद आवय, कि तोरो भाऊ को मन म तोरो लायी कुछ विरोध हय,
24 tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
त अपनी भेंट उत वेदी को आगु छोड़ दे, अऊर जाय क पहिले अपनो भाऊ सी मेल मीलाप कर अऊर तब आय क अपनी भेंट चढ़ाव।”
25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
“जब तक तय आरोप लगान वालो को संग रस्ता म हय, ओको सी मेल मीलाप कर लेवो कहीं असो नहीं होय कि आरोप लगान वालो तोख न्यायधीश ख सौंप देयेंन, अऊर न्यायधीश तोख सिपाही ख सौंप देयेंन, अऊर तोख जेलखाना म डाल दियो जाये।
26 tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
मय तोरो सी सच कहू हय कि जब तक तय पूरो दाम नहीं भर देजो तब तक उत सी छूटनो नहीं पायजो।”
27 aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
“तुम सुन चुक्यो हय कि कह्यो गयो होतो, ‘व्यभिचार मत करो।’
28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
पर मय तुम सी यो कहूं हय, कि जो भी कोयी बाई पर बुरी नजर डालेंन ऊ अपनो मन म ओको सी व्यभिचार कर चुक्यो रहेंन।
29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna )
यदि तोरी दायो आंखी तोख ठोकर खिलावय, त ओख निकाल क फेक दे; कहालीकि तोरो लायी योच ठीक हय कि तोरो शरीर म सी एक अंग नाश होय जायेंन पर तोरो पूरो शरीर नरक म नहीं डाल्यो जायेंन। (Geenna )
30 yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna )
यदि तोरो दायो हाथ तोरो सी पाप करवावय, त ओख काट क फेक दे; कहालीकि तोरो लायी योच ठीक हय कि तोरो शरीर म सी एक अंग नाश होय जाय पर तोरो पूरो शरीर नरक म नहीं डाल्यो जाय।” (Geenna )
31 uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
“यो भी कह्यो गयो होतो, ‘जो कोयी अपनी पत्नी ख छोड़ देनो चाहवय, त ओख छोड़चिट्ठी दे।’
32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
पर मय तुम सी यो कहू हय कि जो कोयी अपनी पत्नी ख व्यभिचार को अलावा कोयी अऊर वजह सी छोड़ दे, त ऊ ओको सी व्यभिचार करावय हय; अऊर जो कोयी वा छोड़ी हुयी सी बिहाव करे, ऊ व्यभिचार करय हय।”
33 punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
“तब तुम सुन चुक्यो हय कि पुरानो समय को लोगों सी कह्यो गयो होतो, ‘झूठी कसम मत खाजो, पर प्रभु को लायी अपनी कसम ख पूरी करजो।’
34 kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
पर मय तुम सी यो कहू हय कि कभी कसम मत खावो; न त स्वर्ग की, कहालीकि ऊ परमेश्वर को सिंहासन हय;
35 pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
नहीं धरती की, कहालीकि ऊ ओको पाय को खल्लो की चौकी आय; नहीं यरूशलेम की, कहालीकि ऊ महाराजा को नगर आय।
36 nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
अपनो मुंड की भी कसम मत खाजो कहालीकि तय एक बाल ख भी नहीं सफेद, नहीं कारो कर सकय हय।
37 aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
पर तुम्हरी बात ‘हव’ की ‘हव’ यां ‘नहीं’ की ‘नहीं’ हो; कहालीकि जो कोयी येको सी जादा होवय हय ऊ बुरायी सी होवय हय।”
38 aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
“तुम्न सुन लियो हय कि कह्यो गयो होतो, ‘आंखी को बदला आंखी, अऊर दात को बदला दात।’
39 kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
पर मय तुम सी यो कहू हय कि जो तुम सी बुरो व्यवहार करय हय ओको सी सामना मत करजो; पर जो कोयी तोरो दायो गाल पर थापड़ मारे, ओको तरफ दूसरों भी गाल घुमाय दे।
40 aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
यदि कोयी तोरो पर जबरदस्ती कर क् तोरो कुरता लेनो चाहेंन, त ओख बाहेर को कोट भी ले लेन दे।
41 yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
अऊर यदि कोयी तोख दबाव म एक कोस ले जायेंन, त तय ओको संग दोय कोस चली जाजो।
42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
जो कोयी तोरो सी मांगे, ओख दे; अऊर जो तोरो सी उधार लेनो चाहेंन, ओको सी मुंह न फिराव।”
43 nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
“तुम्न सुन लियो हय कि कह्यो गयो होतो, ‘अपनो पड़ोसी सी प्रेम रखजो, अऊर दुश्मन सी बैर।’
44 kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
पर मय तुम सी यो कहू हय कि अपनो दुश्मनों सी प्रेम रखजो अऊर अपनो सतावन वालो लायी प्रार्थना करजो।
45 tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
जेकोसी तुम अपनो स्वर्गीय पिता की सन्तान बन सको कहालीकि ऊ भलो अऊर बुरो दोयी पर अपनो सूरज उगावय हय, अऊर सच्चो अऊर बुरो दोयी पर पानी बरसावय हय।
46 yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
कहालीकि यदि तुम अपनो प्रेम रखन वालो सीच प्रेम रखजो, त तुम्हरो लायी का प्रतिफल होयेंन? का कर लेनवालो भी असोच नहीं करय?
47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
यदि तुम केवल अपनो भाऊवों लायी भलायी करय हय, त कौन सो बड़ो काम करय हय? का गैरयहूदी भी असो नहीं करय?
48 tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
येकोलायी कि तुम सिद्ध बनो, जसो तुम्हरो स्वर्गीय पिता सिद्ध हय।”