< mathiḥ 5 >

1 anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
Cwale Jesu ha vona bantu, ca kambama he lundu. cwale he kala hansi, Valutiwa bakwe cibeza kwali.
2 tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
Ca zasumuka ni kubaluta. Ca wamba kuti,
3 abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
“Imbuyoti ya vana va vontana mu luhuho, kakuti cavo mubuso we Wulu.
4 khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
Imbuyoti ya bana ba Lila, kakuti muva ntontozwe.
5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
Va fuyaulitwe bali Tobohete, kakuti mu ba yole inkanda.
6 dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
Va fuyauletwe abo ba fwa inzala yo ku shiyama ni nyota yo Kushiyama, kakuli mu be kute.
7 kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
Imbuyoti ya vaana ve Cishemo, kakuti kava tambule cishemo.
8 nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
Va fuyauletwe vena Inkulo zi jolola, ka va vone Ireza.
9 mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
Va fuyaulitwe va leta Inkozo, kaba supwe vana ve Ireza,
10 dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
Va fuyaulitwe va nyandisiwa ce baka lyo kuluka', kakuti cavo mubuso we Wulu.
11 yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
Imbuyoti zenu vantu ciba mi tukola ni kuminyandisa, kapa kuwamba zibilala zonse ca mapa cevaka lyangu.
12 tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
mutabe mi musange, kakuti itifo yenu inkando kwi Wulu. Kakuti vantu mubaba nyandisezi maporofita vavali kwina kwa teni ni museni ku zalwa.
13 yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
Inwe mwi Sautu lye kanda, kono i Sautu hali sampuka, muli lungiswe cinzi? kalisina buzole, konji kusohera fera hanze ni kulyatolwa ca matende.
14 yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
inwe mwi seli lye kanda. munzi uzakitwe he lundu ka u oli ku wungulwa.
15 aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
ka kwina vantu va munika ilambi ni kuli bwika mwi nguvo, kono ulivika ha voneka, mi a tondeze vena mwi nzuvo vonse iseli.
16 yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
Iseli lyenu livenye havusu bwa vantu vonse kuti va vone mitendo yenu yi shiyeme mi muva tembe ishenu wina kwi wulu.
17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
musiye kuhupula kuti ni va kezi kumanisa mulao kapa vaporofita. Kena ni va kezi kuku zimanisa, kono ku i zuziriza.
18 aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
kakuti ni mi wambira buniti kwanda Iwulu ni nkanda cinza mana, ka kwina yonke i taku yo Mulao, yetene ni imane mbwita zintu zonse hete ni zi mane.
19 tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
Cwale yense yo cola mulao kuti kawina butokwa ni kuluta vamwi vo vulyo milao ka supiwe kuti munini mu mubuso wo kwi Wulu. Kono yo imamera ni kuiruta ka supiwe kuti mukando mumu buso wo kwi Wulu.
20 aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
ceniti ni mi wambira nita kuti ku luka kwenu haiba ka ku hitirili kuluka kwa bañoli ni kwa bafalisi, ka sane ni mwi njire mubuso we Wula.
21 aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
muba zuwi kuba wambwa kuba ikale kuti, usiye kwi haya, mi we haya u swaneri ku hewa mulandu,
22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
kono ni miwambira mutu zuhi kamba zuhi yo bengera mu kwakwe, mwa swanere ku atuliwa. Mi hape yo wambira mu kwakwe kuti “u ci hole” u swanela ku atuliwa mwi khuta, mi yo mu wamba kuti, I we yasanambene, u mwabe mubu kabo bo muliro we here. (Geenna g1067)
23 atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
Cwale he co neula i mpo zako he aletare, ho sika hateni wiza kuhupula kuti wina mulandu ni mukwako,
24 tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
siye i mpo za ko habusu bwa katala, u yende muka ambo lisane ni ku zumizana ni mukwako, njo so keze ku tambika i mpo yako cwale.
25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
U litahanere ku zumi zana naye yo kuzekisa ni musina mwi nzira, mwendi yo zo, yo kuzekisa mpohona ca ka ku twale ku muatuli mi muatuli mwa ka kutambike mu manza o mu hikana yasa ka ku atule, ya sa ku sohere mwi intorongo,
26 tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
Ka maniti ni mi wambira, kosono zwe mwa teni kwanda hete no mane kuliha mulando ca mali onse o kwete.
27 aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
Muba zuwi kuti kuba tewa kuti, usiye ku panga buhule.
28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
kono i me ni mi wambira kuti, yense yo lola mwanakazi cwo ku mu lakamina, ca mulala mwi nkulo ya kwe.
29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
linso lyako lye cilyo haiba li ku sitatalisa, u li nyukule mo, mi u linzindire kule nawe, ka kuti ci lotu kwa ko, zi lama ca ko conke ha cifwa cocona, mi mubiri wa ko onse kanji u zindirwa mumulilo we Here. (Geenna g1067)
30 yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
I yanza lyako lye chilyo haiba ni liku sitatalisa, u likosole kwa teni, mi u lisohere kule nawe, kakuli ci lotu kwa ko cilama conke ha ci fwa co nke isiñi mubiri onse ha u nzindirwa mumuliro we Here. (Geenna g1067)
31 uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
ku ba wambiwa hape kuti, muntu ha tanda mwi hyabwe, a mu tambike i mpampili lye kauhano.
32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
kono i me ni mi wambira kuti muntu zuhi kamba zuhi yo hindika mwi hyabwe, kwanda o mulandu wo bushahi, u mupanga bushahi. Mi yense yasana musese kuzwa ha kukanwa kaibe i hule naye.
33 punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
Hape, muba zuwi mu wambiro ku batu ba kwa ikale kuti, 'kanji u nkonkii ca vulisumino bwa mapa kwa Simwine, kono wi zuzirise vulisumino kwe Ireza ko bali sumini cabo.
34 kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
Kono ni mi wambira kuti kanji muku nkonka, kamba niheba ce Wulu, ka kuli ji kwina cipula he kere Ireza,
35 pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
kamba ce nkanda, kakuli nji malyatiro a matende a kwe; kamba ca Jerusalema kakuli muleneñi wa Simwine.
36 nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
Hape musiye ku nkonka ce mitwi yenu, sina ha musa woli ku sandula lusuki lonke kusiha kapa kutuba,
37 aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
Ci muswanera kuwamba co bufuhi kuta kuti eni eni kapa Ne ne, cihi ne chihi ci hitilira izi cicizwa kumutu mu bilala.
38 aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
Mubazuwi kuti kuba wambiwa kuti, 'Linso ce Linso, mi lino ce Lino,
39 kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
Kono ni mi wambira kuti, kanji mu kanini mutu mubilala. Haiba, yense u ku bakula kwi tama lyo bulyo, muntezekere ni kuyimwi mbali nayo a bakule koo.
40 aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
Mi haiba zumwi u saka kumi suminisa ni kuhinda ci zwato canko, muherere ni ngubo yanko,
41 yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
ha iba muntu u kuhambiriza kumu sindikiza cibima conke, u musindikize zibima zo bere.
42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
U he ku muntu yense yo kukumbira, mi kanji u ka nini muntu yo saka ku kalima kwako.
43 nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
Mubazuwi kuti kuba wambitwe kuti, u sake yo wikala naye he mbali mi u toye cila ca nko.
44 kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
'Kono ni mi wambira kuti, musake zila zenu mi mulaperele bana ba mi nyandisa,
45 tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
Jokuta kuti mube baana be shenu wina kwi Wulu, yo ñatulisa i zuba lyakwe ku bantu va vii mane bulyo ni ba Lukite, mi u tumina i bula ha ba shiyeme ni ba fosahere.
46 yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
Haiba kuti musaka bulyo ba misaka, mupuzo inzi wete ni muka tambule?, esi ni batelisi bo mutero bapanga bulyo?
47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
Mi haiba kuti mu lumerisa bulyo ba kwenu, zintu nzi zi mupanga zi hitilira zi bamwi? esi ni basezi Ireza nabo bapanga bulyo?
48 tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
Mu be hande he, sina ishenu wina kwi Wulu ha shiyeme.

< mathiḥ 5 >