< mathiḥ 5 >

1 anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
En Jezus, de schare ziende, is geklommen op een berg, en als Hij nedergezeten was, kwamen Zijn discipelen tot Hem.
2 tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
En Zijn mond geopend hebbende, leerde Hij hen, zeggende:
3 abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
Zalig zijn de armen van geest; want hunner is het Koninkrijk der hemelen.
4 khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
Zalig zijn die treuren; want zij zullen vertroost worden.
5 namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
Zalig zijn de zachtmoedigen; want zij zullen het aardrijk beerven.
6 dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
Zalig zijn die hongeren en dorsten naar de gerechtigheid; want zij zullen verzadigd worden.
7 kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
Zalig zijn de barmhartigen; want hun zal barmhartigheid geschieden.
8 nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
Zalig zijn de reinen van hart; want zij zullen God zien.
9 mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
Zalig zijn de vreedzamen; want zij zullen Gods kinderen genaamd worden.
10 dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
Zalig zijn die vervolgd worden om der gerechtigheid wil; want hunner is het Koninkrijk der hemelen.
11 yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
Zalig zijt gij, als u de mensen smaden, en vervolgen, en liegende alle kwaad tegen u spreken, om Mijnentwil.
12 tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
Verblijdt en verheugt u; want uw loon is groot in de hemelen; want alzo hebben zij vervolgd de profeten, die voor u geweest zijn.
13 yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
Gij zijt het zout der aarde; indien nu het zout smakeloos wordt, waarmede zal het gezouten worden? Het deugt nergens meer toe, dan om buiten geworpen, en van de mensen vertreden te worden.
14 yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
Gij zijt het licht der wereld; een stad boven op een berg liggende, kan niet verborgen zijn.
15 aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
Noch steekt men een kaars aan, en zet die onder een koornmaat, maar op een kandelaar, en zij schijnt allen, die in het huis zijn;
16 yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
Laat uw licht alzo schijnen voor de mensen, dat zij uw goede werken mogen zien, en uw Vader, Die in de hemelen is, verheerlijken.
17 ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
Meent niet, dat Ik gekomen ben, om de wet of de profeten te ontbinden; Ik ben niet gekomen, om die te ontbinden, maar te vervullen.
18 aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
Want voorwaar zeg Ik u: Totdat de hemel en de aarde voorbijgaan, zal er niet een jota noch een tittel van de wet voorbijgaan, totdat het alles zal zijn geschied.
19 tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
Zo wie dan een van deze minste geboden zal ontbonden, en de mensen alzo zal geleerd hebben, die zal de minste genaamd worden in het Koninkrijk der hemelen; maar zo wie dezelve zal gedaan en geleerd hebben, die zal groot genaamd worden in het Koninkrijk der hemelen.
20 aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
Want Ik zeg u: Tenzij uw gerechtigheid overvloediger zij, dan der Schriftgeleerden en der Farizeen, dat gij in het Koninkrijk der hemelen geenszins zult ingaan.
21 aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
Gij hebt gehoord, dat tot de ouden gezegd is: Gij zult niet doden; maar zo wie doodt, die zal strafbaar zijn door het gericht.
22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
Doch Ik zeg u: Zo wie te onrecht op zijn broeder toornig is, die zal strafbaar zijn door het gericht; en wie tot zijn broeder zegt: Raka! die zal strafbaar zijn door den groten raad; maar wie zegt: Gij dwaas! die zal strafbaar zijn door het helse vuur. (Geenna g1067)
23 atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
Zo gij dan uw gave zult op het altaar offeren, en aldaar gedachtig wordt, dat uw broeder iets tegen u heeft;
24 tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
Laat daar uw gave voor het altaar, en gaat heen, verzoent u eerst met uw broeder, en komt dan en offert uw gave.
25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
Weest haastelijk welgezind jegens uw wederpartij, terwijl gij nog met hem op den weg zijt; opdat de wederpartij niet misschien u den rechter overlevere, en de rechter u den dienaar overlevere, en gij in de gevangenis geworpen wordt.
26 tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
Voorwaar, Ik zeg u: Gij zult daar geenszins uitkomen, totdat gij den laatsten penning zult betaald hebben.
27 aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
Gij hebt gehoord, dat van de ouden gezegd is: Gij zult geen overspel doen.
28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
Maar Ik zeg u, dat zo wie een vrouw aan ziet, om dezelve te begeren, die heeft alrede overspel in zijn hart met haar gedaan.
29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
Indien dan uw rechteroog u ergert, trekt het uit, en werpt het van u; want het is u nut, dat een uwer leden verga, en niet uw gehele lichaam in de hel geworpen worde. (Geenna g1067)
30 yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
En indien uw rechterhand u ergert, houwt ze af, en werpt ze van u; want het is u nut, dat een uwer leden verga, en niet uw gehele lichaam in de hel geworpen worde. (Geenna g1067)
31 uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
Er is ook gezegd: Zo wie zijn vrouw verlaten zal, die geve haar een scheidbrief.
32 kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
Maar Ik zeg u, dat zo wie zijn vrouw verlaten zal, anders dan uit oorzake van hoererij, die maakt, dat zij overspel doet; en zo wie de verlatene zal trouwen, die doet overspel.
33 punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
Wederom hebt gij gehoord, dat van de ouden gezegd is: Gij zult den eed niet breken, maar gij zult den Heere uw eden houden.
34 kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
Maar Ik zeg u: Zweert ganselijk niet, noch bij den hemel, omdat hij is de troon Gods;
35 pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
Noch bij de aarde, omdat zij is de voetbank Zijner voeten; noch bij Jeruzalem, omdat zij is de stad des groten Konings;
36 nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
Noch bij uw hoofd zult gij zweren, omdat gij niet een haar kunt wit of zwart maken;
37 aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
Maar laat zijn uw woord ja, ja; neen, neen; wat boven deze is, dat is uit den boze.
38 aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
Gij hebt gehoord, dat gezegd is: Oog om oog, en tand om tand.
39 kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
Maar Ik zeg u, dat gij den boze niet wederstaat; maar, zo wie u op de rechterwang slaat, keert hem ook de andere toe;
40 aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
En zo iemand met u rechten wil, en uw rok nemen, laat hem ook den mantel;
41 yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
En zo wie u zal dwingen een mijl te gaan, gaat met hem twee mijlen.
42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
Geeft dengene, die iets van u bidt, en keert u niet af van dengene, die van u lenen wil.
43 nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
Gij hebt gehoord, dat er gezegd is: Gij zult uw naaste liefhebben, en uw vijand zult gij haten.
44 kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
Maar Ik zeg u: Hebt uw vijanden lief; zegent ze, die u vervloeken; doet wel dengenen, die u haten; en bidt voor degenen, die u geweld doen, en die u vervolgen;
45 tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
Opdat gij moogt kinderen zijn uws Vaders, Die in de hemelen is; want Hij doet Zijn zon opgaan over bozen en goeden, en regent over rechtvaardigen en onrechtvaardigen.
46 yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
Want indien gij liefhebt, die u liefhebben, wat loon hebt gij? Doen ook de tollenaars niet hetzelfde?
47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
En indien gij uw broeders alleen groet, wat doet gij boven anderen? Doen ook niet de tollenaars alzo?
48 tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
Weest dan gijlieden volmaakt, gelijk uw Vader, Die in de hemelen is, volmaakt is.

< mathiḥ 5 >