< mathiḥ 27 >

1 prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā
প্ৰভাতে জাতে প্ৰধানযাজকলোকপ্ৰাচীনা যীশুং হন্তুং তৎপ্ৰতিকূলং মন্ত্ৰযিৎৱা
2 taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|
তং বদ্ৱ্ৱা নীৎৱা পন্তীযপীলাতাখ্যাধিপে সমৰ্পযামাসুঃ|
3 tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
ততো যীশোঃ পৰকৰেৱ্ৱৰ্পযিতা যিহূদাস্তৎপ্ৰাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্ৰধানযাজকলোকপ্ৰাচীনানাং সমক্ষং তাস্ত্ৰীংশন্মুদ্ৰাঃ প্ৰতিদাযাৱাদীৎ,
4 ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām|
এতন্নিৰাগোনৰপ্ৰাণপৰকৰাৰ্পণাৎ কলুষং কৃতৱানহং| তদা ত উদিতৱন্তঃ, তেনাস্মাকং কিং? ৎৱযা তদ্ বুধ্যতাম্|
5 tatō yihūdā mandiramadhyē tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|
ততো যিহূদা মন্দিৰমধ্যে তা মুদ্ৰা নিক্ষিপ্য প্ৰস্থিতৱান্ ইৎৱা চ স্ৱযমাত্মানমুদ্ববন্ধ|
6 paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, ētā mudrāḥ śōṇitamūlyaṁ tasmād bhāṇḍāgārē na nidhātavyāḥ|
পশ্চাৎ প্ৰধানযাজকাস্তা মুদ্ৰা আদায কথিতৱন্তঃ, এতা মুদ্ৰাঃ শোণিতমূল্যং তস্মাদ্ ভাণ্ডাগাৰে ন নিধাতৱ্যাঃ|
7 anantaraṁ tē mantrayitvā vidēśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣētramakrīṇan|
অনন্তৰং তে মন্ত্ৰযিৎৱা ৱিদেশিনাং শ্মশানস্থানায তাভিঃ কুলালস্য ক্ষেত্ৰমক্ৰীণন্|
8 atō'dyāpi tatsthānaṁ raktakṣētraṁ vadanti|
অতোঽদ্যাপি তৎস্থানং ৰক্তক্ষেত্ৰং ৱদন্তি|
9 itthaṁ sati isrāyēlīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ
ইত্থং সতি ইস্ৰাযেলীযসন্তানৈ ৰ্যস্য মূল্যং নিৰুপিতং, তস্য ত্ৰিংশন্মুদ্ৰামানং মূল্যং
10 māṁ prati paramēśvarasyādēśāt tēbhya ādīyata, tēna ca kulālasya kṣētraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā prōktaṁ tat tadāsidhyat|
১০মাং প্ৰতি পৰমেশ্ৱৰস্যাদেশাৎ তেভ্য আদীযত, তেন চ কুলালস্য ক্ষেত্ৰং ক্ৰীতমিতি যদ্ৱচনং যিৰিমিযভৱিষ্যদ্ৱাদিনা প্ৰোক্তং তৎ তদাসিধ্যৎ|
11 anantaraṁ yīśau tadadhipatēḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|
১১অনন্তৰং যীশৌ তদধিপতেঃ সম্মুখ উপতিষ্ঠতি স তং পপ্ৰচ্ছ, ৎৱং কিং যিহূদীযানাং ৰাজা? তদা যীশুস্তমৱদৎ, ৎৱং সত্যমুক্তৱান্|
12 kintu pradhānayājakaprācīnairabhiyuktēna tēna kimapi na pratyavādi|
১২কিন্তু প্ৰধানযাজকপ্ৰাচীনৈৰভিযুক্তেন তেন কিমপি ন প্ৰত্যৱাদি|
13 tataḥ pīlātēna sa uditaḥ, imē tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śr̥ṇōṣi?
১৩ততঃ পীলাতেন স উদিতঃ, ইমে ৎৱৎপ্ৰতিকূলতঃ কতি কতি সাক্ষ্যং দদতি, তৎ ৎৱং ন শৃণোষি?
14 tathāpi sa tēṣāmēkasyāpi vacasa uttaraṁ nōditavān; tēna sō'dhipati rmahācitraṁ vidāmāsa|
১৪তথাপি স তেষামেকস্যাপি ৱচস উত্তৰং নোদিতৱান্; তেন সোঽধিপতি ৰ্মহাচিত্ৰং ৱিদামাস|
15 anyacca tanmahakālē'dhipatērētādr̥śī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācantē, tamēva sa mōcayatīti|
১৫অন্যচ্চ তন্মহকালেঽধিপতেৰেতাদৃশী ৰাতিৰাসীৎ, প্ৰজা যং কঞ্চন বন্ধিনং যাচন্তে, তমেৱ স মোচযতীতি|
16 tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|
১৬তদানীং বৰব্বানামা কশ্চিৎ খ্যাতবন্ধ্যাসীৎ|
17 tataḥ pīlātastatra militān lōkān apr̥cchat, ēṣa barabbā bandhī khrīṣṭavikhyātō yīśuścaitayōḥ kaṁ mōcayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?
১৭ততঃ পীলাতস্তত্ৰ মিলিতান্ লোকান্ অপৃচ্ছৎ, এষ বৰব্বা বন্ধী খ্ৰীষ্টৱিখ্যাতো যীশুশ্চৈতযোঃ কং মোচযিষ্যামি? যুষ্মাকং কিমীপ্সিতং?
18 tairīrṣyayā sa samarpita iti sa jñātavān|
১৮তৈৰীৰ্ষ্যযা স সমৰ্পিত ইতি স জ্ঞাতৱান্|
19 aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|
১৯অপৰং ৱিচাৰাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্ৰহিত্য তস্মৈ কথযামাস, তং ধাৰ্ম্মিকমনুজং প্ৰতি ৎৱযা কিমপি ন কৰ্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্ৰভূতকষ্টমলভে|
20 anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalōkān prāvarttayan|
২০অনন্তৰং প্ৰধানযাজকপ্ৰাচীনা বৰব্বাং যাচিৎৱাদাতুং যীশুঞ্চ হন্তুং সকললোকান্ প্ৰাৱৰ্ত্তযন্|
21 tatō'dhipatistān pr̥ṣṭavān, ētayōḥ kamahaṁ mōcayiṣyāmi? yuṣmākaṁ kēcchā? tē prōcu rbarabbāṁ|
২১ততোঽধিপতিস্তান্ পৃষ্টৱান্, এতযোঃ কমহং মোচযিষ্যামি? যুষ্মাকং কেচ্ছা? তে প্ৰোচু ৰ্বৰব্বাং|
22 tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvvē kathayāmāsuḥ, sa kruśēna vidhyatāṁ|
২২তদা পীলাতঃ পপ্ৰচ্ছ, তৰ্হি যং খ্ৰীষ্টং ৱদন্তি, তং যীশুং কিং কৰিষ্যামি? সৰ্ৱ্ৱে কথযামাসুঃ, স ক্ৰুশেন ৱিধ্যতাং|
23 tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ|
২৩ততোঽধিপতিৰৱাদীৎ, কুতঃ? কিং তেনাপৰাদ্ধং? কিন্তু তে পুনৰুচৈ ৰ্জগদুঃ, স ক্ৰুশেন ৱিধ্যতাং|
24 tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|
২৪তদা নিজৱাক্যমগ্ৰাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায কৰৌ প্ৰক্ষাল্যাৱোচৎ, এতস্য ধাৰ্ম্মিকমনুষ্যস্য শোণিতপাতে নিৰ্দোষোঽহং, যুষ্মাভিৰেৱ তদ্ বুধ্যতাং|
25 tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|
২৫তদা সৰ্ৱ্ৱাঃ প্ৰজাঃ প্ৰত্যৱোচন্, তস্য শোণিতপাতাপৰাধোঽস্মাকম্ অস্মৎসন্তানানাঞ্চোপৰি ভৱতু|
26 tataḥ sa tēṣāṁ samīpē barabbāṁ mōcayāmāsa yīśuntu kaṣābhirāhatya kruśēna vēdhituṁ samarpayāmāsa|
২৬ততঃ স তেষাং সমীপে বৰব্বাং মোচযামাস যীশুন্তু কষাভিৰাহত্য ক্ৰুশেন ৱেধিতুং সমৰ্পযামাস|
27 anantaram adhipatēḥ sēnā adhipatē rgr̥haṁ yīśumānīya tasya samīpē sēnāsamūhaṁ saṁjagr̥huḥ|
২৭অনন্তৰম্ অধিপতেঃ সেনা অধিপতে ৰ্গৃহং যীশুমানীয তস্য সমীপে সেনাসমূহং সংজগৃহুঃ|
28 tatastē tasya vasanaṁ mōcayitvā kr̥ṣṇalōhitavarṇavasanaṁ paridhāpayāmāsuḥ
২৮ততস্তে তস্য ৱসনং মোচযিৎৱা কৃষ্ণলোহিতৱৰ্ণৱসনং পৰিধাপযামাসুঃ
29 kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakarē vētramēkaṁ dattvā tasya sammukhē jānūni pātayitvā, hē yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,
২৯কণ্টকানাং মুকুটং নিৰ্ম্মায তচ্ছিৰসি দদুঃ, তস্য দক্ষিণকৰে ৱেত্ৰমেকং দত্ত্ৱা তস্য সম্মুখে জানূনি পাতযিৎৱা, হে যিহূদীযানাং ৰাজন্, তুভ্যং নম ইত্যুক্ত্ৱা তং তিৰশ্চক্ৰুঃ,
30 tatastasya gātrē niṣṭhīvaṁ datvā tēna vētrēṇa śira ājaghnuḥ|
৩০ততস্তস্য গাত্ৰে নিষ্ঠীৱং দৎৱা তেন ৱেত্ৰেণ শিৰ আজঘ্নুঃ|
31 itthaṁ taṁ tiraskr̥tya tad vasanaṁ mōcayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśēna vēdhituṁ nītavantaḥ|
৩১ইত্থং তং তিৰস্কৃত্য তদ্ ৱসনং মোচযিৎৱা পুনৰ্নিজৱসনং পৰিধাপযাঞ্চক্ৰুঃ, তং ক্ৰুশেন ৱেধিতুং নীতৱন্তঃ|
32 paścāttē bahirbhūya kurīṇīyaṁ śimōnnāmakamēkaṁ vilōkya kruśaṁ vōḍhuṁ tamādadirē|
৩২পশ্চাত্তে বহিৰ্ভূয কুৰীণীযং শিমোন্নামকমেকং ৱিলোক্য ক্ৰুশং ৱোঢুং তমাদদিৰে|
33 anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya tē yīśavē pittamiśritāmlarasaṁ pātuṁ daduḥ,
৩৩অনন্তৰং গুল্গল্তাম্ অৰ্থাৎ শিৰস্কপালনামকস্থানমু পস্থায তে যীশৱে পিত্তমিশ্ৰিতাম্লৰসং পাতুং দদুঃ,
34 kintu sa tamāsvādya na papau|
৩৪কিন্তু স তমাস্ৱাদ্য ন পপৌ|
35 tadānīṁ tē taṁ kruśēna saṁvidhya tasya vasanāni guṭikāpātēna vibhajya jagr̥huḥ, tasmāt, vibhajantē'dharīyaṁ mē tē manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadētadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,
৩৫তদানীং তে তং ক্ৰুশেন সংৱিধ্য তস্য ৱসনানি গুটিকাপাতেন ৱিভজ্য জগৃহুঃ, তস্মাৎ, ৱিভজন্তেঽধৰীযং মে তে মনুষ্যাঃ পৰস্পৰং| মদুত্তৰীযৱস্ত্ৰাৰ্থং গুটিকাং পাতযন্তি চ|| যদেতদ্ৱচনং ভৱিষ্যদ্ৱাদিভিৰুক্তমাসীৎ, তদা তদ্ অসিধ্যৎ,
36 paścāt tē tatrōpaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ|
৩৬পশ্চাৎ তে তত্ৰোপৱিশ্য তদ্ৰক্ষণকৰ্ৱ্ৱণি নিযুক্তাস্তস্থুঃ|
37 aparam ēṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvvē yōjayāmāsuḥ|
৩৭অপৰম্ এষ যিহূদীযানাং ৰাজা যীশুৰিত্যপৱাদলিপিপত্ৰং তচ্ছিৰস ঊৰ্দ্ৱ্ৱে যোজযামাসুঃ|
38 tatastasya vāmē dakṣiṇē ca dvau cairau tēna sākaṁ kruśēna vividhuḥ|
৩৮ততস্তস্য ৱামে দক্ষিণে চ দ্ৱৌ চৈৰৌ তেন সাকং ক্ৰুশেন ৱিৱিধুঃ|
39 tadā pānthā nijaśirō lāḍayitvā taṁ nindantō jagaduḥ,
৩৯তদা পান্থা নিজশিৰো লাডযিৎৱা তং নিন্দন্তো জগদুঃ,
40 hē īśvaramandirabhañjaka dinatrayē tannirmmātaḥ svaṁ rakṣa, cēttvamīśvarasutastarhi kruśādavarōha|
৪০হে ঈশ্ৱৰমন্দিৰভঞ্জক দিনত্ৰযে তন্নিৰ্ম্মাতঃ স্ৱং ৰক্ষ, চেত্ত্ৱমীশ্ৱৰসুতস্তৰ্হি ক্ৰুশাদৱৰোহ|
41 pradhānayājakādhyāpakaprācīnāśca tathā tiraskr̥tya jagaduḥ,
৪১প্ৰধানযাজকাধ্যাপকপ্ৰাচীনাশ্চ তথা তিৰস্কৃত্য জগদুঃ,
42 sō'nyajanānāvat, kintu svamavituṁ na śaknōti| yadīsrāyēlō rājā bhavēt, tarhīdānīmēva kruśādavarōhatu, tēna taṁ vayaṁ pratyēṣyāmaḥ|
৪২সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্ৰাযেলো ৰাজা ভৱেৎ, তৰ্হীদানীমেৱ ক্ৰুশাদৱৰোহতু, তেন তং ৱযং প্ৰত্যেষ্যামঃ|
43 sa īśvarē pratyāśāmakarōt, yadīśvarastasmin santuṣṭastarhīdānīmēva tamavēt, yataḥ sa uktavān ahamīśvarasutaḥ|
৪৩স ঈশ্ৱৰে প্ৰত্যাশামকৰোৎ, যদীশ্ৱৰস্তস্মিন্ সন্তুষ্টস্তৰ্হীদানীমেৱ তমৱেৎ, যতঃ স উক্তৱান্ অহমীশ্ৱৰসুতঃ|
44 yau stēnau sākaṁ tēna kruśēna viddhau tau tadvadēva taṁ ninindatuḥ|
৪৪যৌ স্তেনৌ সাকং তেন ক্ৰুশেন ৱিদ্ধৌ তৌ তদ্ৱদেৱ তং নিনিন্দতুঃ|
45 tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,
৪৫তদা দ্ৱিতীযযামাৎ তৃতীযযামং যাৱৎ সৰ্ৱ্ৱদেশে তমিৰং বভূৱ,
46 tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda|
৪৬তৃতীযযামে "এলী এলী লামা শিৱক্তনী", অৰ্থাৎ মদীশ্ৱৰ মদীশ্ৱৰ কুতো মামত্যাক্ষীঃ? যীশুৰুচ্চৈৰিতি জগাদ|
47 tadā tatra sthitāḥ kēcit tat śrutvā babhāṣirē, ayam ēliyamāhūyati|
৪৭তদা তত্ৰ স্থিতাঃ কেচিৎ তৎ শ্ৰুৎৱা বভাষিৰে, অযম্ এলিযমাহূযতি|
48 tēṣāṁ madhyād ēkaḥ śīghraṁ gatvā spañjaṁ gr̥hītvā tatrāmlarasaṁ dattvā nalēna pātuṁ tasmai dadau|
৪৮তেষাং মধ্যাদ্ একঃ শীঘ্ৰং গৎৱা স্পঞ্জং গৃহীৎৱা তত্ৰাম্লৰসং দত্ত্ৱা নলেন পাতুং তস্মৈ দদৌ|
49 itarē'kathayan tiṣṭhata, taṁ rakṣitum ēliya āyāti navēti paśyāmaḥ|
৪৯ইতৰেঽকথযন্ তিষ্ঠত, তং ৰক্ষিতুম্ এলিয আযাতি নৱেতি পশ্যামঃ|
50 yīśuḥ punarucairāhūya prāṇān jahau|
৫০যীশুঃ পুনৰুচৈৰাহূয প্ৰাণান্ জহৌ|
51 tatō mandirasya vicchēdavasanam ūrdvvādadhō yāvat chidyamānaṁ dvidhābhavat,
৫১ততো মন্দিৰস্য ৱিচ্ছেদৱসনম্ ঊৰ্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ,
52 bhūmiścakampē bhūdharōvyadīryyata ca| śmaśānē muktē bhūripuṇyavatāṁ suptadēhā udatiṣṭhan,
৫২ভূমিশ্চকম্পে ভূধৰোৱ্যদীৰ্য্যত চ| শ্মশানে মুক্তে ভূৰিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্,
53 śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|
৫৩শ্মশানাদ্ ৱহিৰ্ভূয তদুত্থানাৎ পৰং পুণ্যপুৰং গৎৱা বহুজনান্ দৰ্শযামাসুঃ|
54 yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati|
৫৪যীশুৰক্ষণায নিযুক্তঃ শতসেনাপতিস্তৎসঙ্গিনশ্চ তাদৃশীং ভূকম্পাদিঘটনাং দৃষ্ট্ৱা ভীতা অৱদন্, এষ ঈশ্ৱৰপুত্ৰো ভৱতি|
55 yā bahuyōṣitō yīśuṁ sēvamānā gālīlastatpaścādāgatāstāsāṁ madhyē
৫৫যা বহুযোষিতো যীশুং সেৱমানা গালীলস্তৎপশ্চাদাগতাস্তাসাং মধ্যে
56 magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ|
৫৬মগ্দলীনী মৰিযম্ যাকূব্যোশ্যো ৰ্মাতা যা মৰিযম্ সিবদিযপুত্ৰযো ৰ্মাতা চ যোষিত এতা দূৰে তিষ্ঠন্ত্যো দদৃশুঃ|
57 sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujō yīśōḥ śiṣyatvāt
৫৭সন্ধ্যাযাং সত্যম্ অৰিমথিযানগৰস্য যূষফ্নামা ধনী মনুজো যীশোঃ শিষ্যৎৱাৎ
58 pīlātasya samīpaṁ gatvā yīśōḥ kāyaṁ yayācē, tēna pīlātaḥ kāyaṁ dātum ādidēśa|
৫৮পীলাতস্য সমীপং গৎৱা যীশোঃ কাযং যযাচে, তেন পীলাতঃ কাযং দাতুম্ আদিদেশ|
59 yūṣaph tatkāyaṁ nītvā śucivastrēṇācchādya
৫৯যূষফ্ তৎকাযং নীৎৱা শুচিৱস্ত্ৰেণাচ্ছাদ্য
60 svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau|
৬০স্ৱাৰ্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱাৰি ৱৃহৎপাষাণং দদৌ|
61 kintu magdalīnī mariyam anyamariyam ētē striyau tatra śmaśānasammukha upaviviśatuḥ|
৬১কিন্তু মগ্দলীনী মৰিযম্ অন্যমৰিযম্ এতে স্ত্ৰিযৌ তত্ৰ শ্মশানসম্মুখ উপৱিৱিশতুঃ|
62 tadanantaraṁ nistārōtsavasyāyōjanadināt parē'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan,
৬২তদনন্তৰং নিস্তাৰোৎসৱস্যাযোজনদিনাৎ পৰেঽহনি প্ৰধানযাজকাঃ ফিৰূশিনশ্চ মিলিৎৱা পীলাতমুপাগত্যাকথযন্,
63 hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;
৬৩হে মহেচ্ছ স প্ৰতাৰকো জীৱন অকথযৎ, দিনত্ৰযাৎ পৰং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মৰামো ৱযং;
64 tasmāt tr̥tīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nōcēt tacchiṣyā yāminyāmāgatya taṁ hr̥tvā lōkān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrāntēḥ śēṣīyabhrānti rmahatī bhaviṣyati|
৬৪তস্মাৎ তৃতীযদিনং যাৱৎ তৎ শ্মশানং ৰক্ষিতুমাদিশতু, নোচেৎ তচ্ছিষ্যা যামিন্যামাগত্য তং হৃৎৱা লোকান্ ৱদিষ্যন্তি, স শ্মশানাদুদতিষ্ঠৎ, তথা সতি প্ৰথমভ্ৰান্তেঃ শেষীযভ্ৰান্তি ৰ্মহতী ভৱিষ্যতি|
65 tadā pīlāta avādīt, yuṣmākaṁ samīpē rakṣigaṇa āstē, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|
৬৫তদা পীলাত অৱাদীৎ, যুষ্মাকং সমীপে ৰক্ষিগণ আস্তে, যূযং গৎৱা যথা সাধ্যং ৰক্ষযত|
66 tatastē gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|
৬৬ততস্তে গৎৱা তদ্দূৰপাষাণং মুদ্ৰাঙ্কিতং কৃৎৱা ৰক্ষিগণং নিযোজ্য শ্মশানং ৰক্ষযামাসুঃ|

< mathiḥ 27 >