< mathiḥ 25 >

1 yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|
“He wode salo kawotethay bantta kuraaziya oykkidi, machcho ehanaw bida addiya mokkanaw keyida tammu geela7ota daanees.
2 tāsāṁ kanyānāṁ madhyē pañca sudhiyaḥ pañca durdhiya āsan|
Enttafe ichchashati eeya, qassi ichchashati cincca.
3 yā durdhiyastāḥ pradīpān saṅgē gr̥hītvā tailaṁ na jagr̥huḥ,
Eeyati kuraaze oykkidosona, shin hara lambba oykkibookkona.
4 kintu sudhiyaḥ pradīpān pātrēṇa tailañca jagr̥huḥ|
Shin cinccati bantta kuraaziyanne hara guzha lambba oykkidosona.
5 anantaraṁ varē vilambitē tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ|
Machchiw ekkeyssi gam77in, he geela7oti banttana dhiskkoy oykkin dhiskkidosona.
6 anantaram arddharātrē paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryātēti janaravāt
“Giddi bilahe gidiya wode, ‘Hekko, machchiw eheyssi gakkis, iya mokkanaw keyite’ yaagiya gita cabboy si7ettis.
7 tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|
“He wode he geela7oti ubbay barkkidi, bantta kuraaziya giigisidosona.
8 tatō durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|
Eeyati cinccatakko, ‘Nu kuraazey to7ana haniya gisho, hintte lambbaafe nuus immerkketi’ yaagidosona.
9 kintu sudhiyaḥ pratyavadan, dattē yuṣmānasmāṁśca prati tailaṁ nyūnībhavēt, tasmād vikrētr̥ṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|
“Shin cinccati enttako zaaridi, ‘Akkay, nuusinne hinttes gidiya lambbi baawa. Hessa gisho, hinttew bidi shammidi ekkite’ yaagidosona.
10 tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ|
Eeya geela7oti lambba shammanaw bin, machchiw ekkeyssi puttu gis. Giigeti uttida ichchashu geela7oti iyara issife yaagano keethaa gelidosona; kareykka gorddetti aggis.
11 anantaraṁ dvārē ruddhē aparāḥ kanyā āgatya jagaduḥ, hē prabhō, hē prabhō, asmān prati dvāraṁ mōcaya|
“Guyeppe hankko geela7oti yidi, ‘Godaw, godaw, nuus dooyarkii’ yaagidosona.
12 kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vēdmi|
“Shin I enttako zaaridi, ‘Taani hinttew tuma odays; ta hinttena erikke!’
13 atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|
“Hiza, Asa Na7ay yaana gallasaa woykko saatiya hintte eronna gisho barkkidi naagite.
14 aparaṁ sa ētādr̥śaḥ kasyacit puṁsastulyaḥ, yō dūradēśaṁ prati yātrākālē nijadāsān āhūya tēṣāṁ svasvasāmarthyānurūpam
“Xoossaa kawotethay ba oosanchchota xeegidi baw de7iyabaa enttaw sheedhdhidi oge baanaw keyida uraa daanees.
15 ēkasmin mudrāṇāṁ pañca pōṭalikāḥ anyasmiṁśca dvē pōṭalikē aparasmiṁśca pōṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|
Enttaw huu7en huu7en entta wolqqaa mela issuwas ichchashu karxiite bira, issuwas nam77u karxiite bira qassi issuwas issi karxiite bira immidi ba ogiya bis.
16 anantaraṁ yō dāsaḥ pañca pōṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|
Ichchashu karxiite bira ekkida aylley sohuwara bidi zal77idi, hara ichchashu karxiite bira wodhisis.
17 yaśca dāsō dvē pōṭalikē alabhata, sōpi tā mudrā dviguṇīcakāra|
Hessadakka, qassi nam77u karxiite bira ekkida aylley hara nam77u karxiite bira wodhisis.
18 kintu yō dāsa ēkāṁ pōṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhyē nijaprabhōstā mudrā gōpayāñcakāra|
Shin issi karxiite bira ekkidayssi bidi, olla bookkidi, ba godaa miishiya moogis.
19 tadanantaraṁ bahutithē kālē gatē tēṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|
“Daro wodeppe guye he aylleta goday yidi, ba miishiya enttara salla77is.
20 tadānīṁ yaḥ pañca pōṭalikāḥ prāptavān sa tā dviguṇīkr̥tamudrā ānīya jagāda; hē prabhō, bhavatā mayi pañca pōṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkr̥tāḥ|
Ichchashu karxiite bira ekkida aylley yidi, hara ichchashu karxiite bira ehidi, ‘Ta godaw, neeni taw ichchashu karxiite bira immadasa. Shin taani hara ichchashu karxiite bira wodhisas’ yaagis.
21 tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|
Iya goday, ‘Zambboy! Neeni lo77onne ammanthiya aylle; neeni guuthaban ammanettadasa. Taani nena darobaa bolla shuumana; haa gelada ne godaara ufaytta’ yaagis.
22 tatō yēna dvē pōṭalikē labdhē sōpyāgatya jagāda, hē prabhō, bhavatā mayi dvē pōṭalikē samarpitē, paśyatu tē mayā dviguṇīkr̥tē|
“Qassi nam77u karxiite bira ekkidayssi yidi, ‘Ta godaw, neeni taw nam77u karxiite bira immadasa. Shin taani hara nam77u karxiite bira wodhisas’ yaagis.
23 tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|
Iya goday, ‘Zambboy! Neeni lo77onne ammanthiya aylle; neeni guuthaban ammanettadasa. Taani nena darobaa bolla shuumana; haa gelada ne godaara ufaytta’ yaagis.
24 anantaraṁ ya ēkāṁ pōṭalikāṁ labdhavān, sa ētya kathitavān, hē prabhō, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra nōptaṁ, tatraiva kr̥tyatē, yatra ca na kīrṇaṁ, tatraiva saṁgr̥hyatē|
“Qassi issi karxiite bira ekkidayssi yidi, ‘Ta godaw, neeni zeronna bessafe cakkeyssanne dharcconna bessafe maxiya iita asi gideyssa taani erays.
25 atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa|
Hessa gisho, yayyada ne biraa biittan moogas. Ne miishey hayssish’ yaagis.
26 tadā tasya prabhuḥ pratyavadat rē duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatrēva saṁgr̥hlāmīti cēdajānāstarhi
“Iya goday zaaridi, ‘Ha iita azalla aylliyaw, taani zeronna bessafe cakkeyssanne dharcconna bessafe maxiya asi gideyssa eradasa.
27 vaṇikṣu mama vittārpaṇaṁ tavōcitamāsīt, yēnāhamāgatya vr̥dvyā sākaṁ mūlamudrāḥ prāpsyam|
Yaatin, neeni ta miishiya bankken wothidabaa gidiyakko, taani simmiya wode ta miishiya wodhera ekkanayssa diggadasa.
28 atōsmāt tāṁ pōṭalikām ādāya yasya daśa pōṭalikāḥ santi tasminnarpayata|
Hessa gisho, miishiya iyappe ekkidi, tammu karxiite biri de7eyssas immite.
29 yēna vardvyatē tasminnaivārpiṣyatē, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yēna na vardvyatē, tasyāntikē yat kiñcana tiṣṭhati, tadapi punarnēṣyatē|
Ays giikko, de7iya ubbaas guzhettananne darana. Shin baynnayssafe hari attoshin, he iyaw de7iya guuthiyaka ekettana.
30 aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|
Ha maaddonna aylliya kare dhumaa kessi yeggite. Yan iyaw yeehonne achche garccethi gidana’ yaagis.
31 yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,
“Asa Na7ay, kiitanchcho ubbatara, ba bonchchuwara yaa wode I ba bonchcho kawota araata bolla uttana.
32 tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn
Biittan de7iya asi ubbay iya sinthe shiiqana. Henthanchchoy dorssata deeshatappe shaakkeyssada I he asaa nam77an shaakkana.
33 dakṣiṇē chāgāṁśca vāmē sthāpayiṣyati|
Qassi dorssata ushachcha baggara deeshata haddirssa baggara essana.
34 tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|
“Hessafe guye, kawoy ushachcha baggara de7eyssatakko hayssada yaagana: ‘Ta Aaway anjjidayssato, haa yidi sa7ay medhettiya wode hinttew giigida kawotethaa laattite.
35 yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata,
Ays giikko, taani koshattin muzideta, saamottin ushshideta, erettona imatha asi gidada bin mokkideta,
36 vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
kallottin mayzideta, harggettin harggisideta, qashettin tana oychchideta’ yaagana.
37 tadā dhārmmikāḥ prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhōjayāma? vā pipāsitaṁ vīkṣya apāyayāma?
“Hessafe guye, xilloti zaaridi, ‘Godaw, neeni koshattin awude be7idi muzidoo? Woykko neeni saamottin awude be7idi ushshidoo?
38 kadā vā tvāṁ vidēśinaṁ vilōkya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?
Neeni imathe gidada yin awude be7idi mokkidoo? Woykko neeni kallottin awude mayzidoo?
39 kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
Neeni harggin woykko qashettin neekko bidi nena awude oychchidoo?’ yaagana.
40 tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|
Kawoy zaaridi, ‘Taani hinttew tuma odays; hintte tana kaalliya ha ubbaafe guuxeyssas oothidayssa taw oothideta’ yaagana.
41 paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
“He wode haddirssa baggara de7eyssatakko, ‘Ha qanggettidayssato, ta matappe haakkite. Xalahesinne iya kiitanchchotas giigida merinaa taman biite. (aiōnios g166)
42 yatō kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ pēyaṁ nādatta,
Ays giikko, koshattin tana muzibeekketa; saamottin ushshibeekketa.
43 vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
Taani imathe gidada bin tana mokkibeekketa, kallottin mayzibeekketa, harggininne qashettin tana oychchibeekketa’ yaagana.
44 tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi?
“He wode entti, ‘Godaw, neeni koshattin woykko saamottin woykko imathe gidada bin woykko kallottin woykko harggin woykko qashettin be7idi nena awude maaddonna ixxido?’ yaagidi zaarana.
45 tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|
“He wode kawoy zaaridi enttako, ‘Taani hinttew tuma odays; hintte tana kaalliya ha ubbaafe guuxeyssa maaddonna ixxidayssi, tana maaddonna ixxidayssa’ yaagana.
46 paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti| (aiōnios g166)
Hessa gisho, he asati merinaa pirddas qassi xilloti merinaa de7uwas baana” yaagis. (aiōnios g166)

< mathiḥ 25 >