< mathiḥ 22 >
1 anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt,
Isus im ponovno prozbori u prispodobama:
2 svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,
“Kraljevstvo je nebesko kao kad neki kralj pripravi svadbu sinu svomu.
3 kintu tē samāgantuṁ nēṣṭavantaḥ|
Posla sluge da pozovu uzvanike na svadbu. No oni ne htjedoše doći.
4 tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
Opet posla druge sluge govoreći: 'Recite uzvanicima: Evo, objed sam ugotovio. Junci su moji i tovljenici poklani i sve pripravljeno. Dođite na svadbu!'”
5 tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ|
“Ali oni ne mareći odoše - jedan na svoju njivu, drugi za svojom trgovinom.
6 anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|
Ostali uhvate njegove sluge, zlostave ih i ubiju.
7 anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|
Nato se kralj razgnjevi, posla svoju vojsku i pogubi one ubojice, a grad im spali.”
8 tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ|
“Tada kaže slugama: 'Svadba je, evo, pripravljena ali uzvanici ne bijahu dostojni.
9 tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|
Pođite stoga na raskršća i koga god nađete, pozovite na svadbu!'”
10 tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|
“Sluge iziđoše na putove i sabraše sve koje nađoše - i zle i dobre. I svadbena se dvorana napuni gostiju.
11 tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,
Kad kralj uđe pogledati goste, spazi ondje čovjeka koji ne bijaše odjeven u svadbeno ruho.
12 hē mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|
Kaže mu: 'Prijatelju, kako si ovamo ušao bez svadbenoga ruha?' A on zanijemi.
13 tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|
Tada kralj reče poslužiteljima: 'Svežite mu ruke i noge i bacite ga van u tamu, gdje će biti plač i škrgut zubi.'
14 itthaṁ bahava āhūtā alpē manōbhimatāḥ|
Doista, mnogo je zvanih, malo izabranih.”
15 anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā
Tada farizeji odoše i održaše vijeće kako da Isusa uhvate u riječi.
16 hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|
Pošalju k njemu svoje učenike s herodovcima da ga upitaju: “Učitelju! Znamo da si istinit te po istini putu Božjem učiš i ne mariš tko je tko jer nisi pristran.
17 ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|
Reci nam, dakle, što ti se čini: je li dopušteno dati porez caru ili nije?”
18 tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?
Znajući njihovu opakost, reče Isus: “Zašto me iskušavate, licemjeri?
19 tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē
Pokažite mi porezni novac!” Pružiše mu denar.
20 sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|
On ih upita: “Čija je ovo slika i natpis?”
21 tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
Odgovore: “Carev.” Kaže im: “Podajte dakle caru carevo, a Bogu Božje.”
22 iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
Čuvši to, zadive se pa ga ostave i odu.
23 tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśērantikam āgatya papracchuḥ,
Toga dana pristupiše k njemu saduceji, koji vele da nema uskrsnuća, i upitaše ga:
24 hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
“Učitelju, Mojsije reče: Umre li tko bez djece, neka se njegov brat oženi njegovom ženom te podigne porod bratu svomu.
25 kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
Bijaše tako u nas sedmero braće. Prvi se oženi i umrije bez poroda ostavivši ženu svom bratu.
26 tatō dvitīyādisaptamāntāśca tathaiva cakruḥ|
Tako i drugi i treći, sve do sedmoga.
27 śēṣē sāpī nārī mamāra|
A nakon svih umrije i žena.
28 mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan|
Kojemu će dakle od te sedmorice biti žena o uskrsnuću? Jer sva su je sedmorica imala.”
29 tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
Odgovori im Isus: “U zabludi ste jer ne razumijete Pisama ni sile Božje.
30 utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|
Ta u uskrsnuću niti se žene niti udavaju, nego su kao anđeli na nebu.
31 aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,
A što se tiče uskrsnuća mrtvih, zar niste čitali što vam reče Bog:
32 "ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara: , sa mr̥tānāmīśvarō nahi|
Ja sam Bog Abrahamov, Bog Izakov i Bog Jakovljev? Nije on Bog mrtvih, nego živih!”
33 iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ|
Čuvši to, mnoštvo osta zaneseno njegovim naukom.
34 anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,
A kad su farizeji čuli kako ušutka saduceje, okupiše se,
35 tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,
a jedan od njih, zakonoznanac, da ga iskuša, upita:
36 hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?
“Učitelju, koja ja zapovijed najveća u Zakonu?”
37 tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva,
A on mu reče: “Ljubi Gospodina Boga svojega svim srcem svojim, i svom dušom svojom, i svim umom svojim.
38 ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā,
To je najveća i prva zapovijed.
39 tava samīpavāsini svātmanīva prēma kuru|
Druga, ovoj slična: Ljubi svoga bližnjega kao sebe samoga.
40 anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati|
O tim dvjema zapovijedima visi sav Zakon i Proroci.”
41 anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha,
Kad se farizeji skupiše, upita ih Isus:
42 khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|
“Što mislite o Kristu? Čiji je on sin?” Kažu mu: “Davidov.”
43 tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati?
A on će njima: “Kako ga onda David u Duhu naziva Gospodinom, kad veli:
44 yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?
Reče Gospod Gospodinu mojemu: 'Sjedi mi zdesna dok ne položim neprijatelje tvoje za podnožje nogama tvojim?'
45 tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt;
Ako ga dakle David naziva Gospodinom, kako mu je sin?”
46 taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|
I nitko mu nije mogao odgovoriti ni riječi, niti se od toga dana tko usudio upitati ga bilo što.