< mathiḥ 17 >

1 anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|
Yesuus guyyaa jaʼa booddee Phexrosin, Yaaqoobii fi Yohannis obboleessa Yaaqoob fudhatee kophaa isaanii tulluu dheeraa tokkotti ol baase.
2 tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|
Innis achitti fuula isaanii duratti geeddarame. Fuulli isaa akka aduu ife; uffanni isaas akkuma ifaa addaate.
3 anyacca tēna sākaṁ saṁlapantau mūsā ēliyaśca tēbhyō darśanaṁ dadatuḥ|
Kunoo Musee fi Eeliyaas utuu Yesuus wajjin haasaʼanuu isaanitti mulʼatan.
4 tadānīṁ pitarō yīśuṁ jagāda, hē prabhō sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyatē, tarhi bhavadarthamēkaṁ mūsārthamēkam ēliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|
Phexrosis Yesuusiin, “Yaa Gooftaa, as jiraachuun nuuf gaarii dha. Yoo fedhii kee taʼe, ani daasii sadii jechuunis tokko siif, tokko Museef, tokko immoo Eeliyaasiif asitti nan ijaara” jedhe.
5 ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|
Utuma inni dubbachaa jiruu kunoo, duumessi ifaan tokko isaan haguuge; duumessicha keessaas sagaleen tokko, “Kun Ilma koo isa ani jaalladhuu dha; ani isatti baayʼee nan gammada. Isinis isa dhagaʼaa!” jedhe.
6 kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan|
Barattoonnis yommuu waan kana dhagaʼanitti akka malee sodaatanii adda isaaniitiin lafatti gombifaman.
7 tadā yīśurāgatya tēṣāṁ gātrāṇi spr̥śan uvāca, uttiṣṭhata, mā bhaiṣṭa|
Yesuus garuu itti dhiʼaatee isaan tuqee, “Kaʼaa! Hin sodaatinaa” jedheen.
8 tadānīṁ nētrāṇyunmīlya yīśuṁ vinā kamapi na dadr̥śuḥ|
Isaanis yommuu ol jedhanii ilaalanitti Yesuusin malee nama tokko illee hin argine.
9 tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
Utuu tulluu sana irraa buʼuutti jiranuus Yesuus, “Hamma Ilmi Namaa warra duʼan keessaa kaafamutti waan argitan sana nama tokkotti illee hin himinaa” jedhee isaan seerrate.
10 tadā śiṣyāstaṁ papracchuḥ, prathamam ēliya āyāsyatīti kuta upādhyāyairucyatē?
Barattoonnis, “Yoos barsiistonni seeraa maaliif Eeliyaas akka duraan dursee dhufuu qabu dubbatu ree?” jedhanii isa gaafatan.
11 tatō yīśuḥ pratyavādīt, ēliyaḥ prāgētya sarvvāṇi sādhayiṣyatīti satyaṁ,
Yesuus akkana jedhee deebise; “Dhugumaan, Eeliyaas waan hunda iddootti deebisuuf jedhee duraan dursee ni dhufa.
12 kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ|
Ani garuu isinittin hima; Eeliyaas amma iyyuu dhufeera; isaanis isa hin hubanne; garuu waanuma fedhan hunda isatti hojjetan. Ilmi Namaas akkasuma harka isaaniitti dhiphachuuf jira.”
13 tadānīṁ sa majjayitāraṁ yōhanamadhi kathāmētāṁ vyāhr̥tavān, itthaṁ tacchiṣyā bubudhirē|
Barattoonnis ergasii akka wanni inni isaanitti dubbachaa ture sun waaʼee Yohannis Cuuphaa taʼe hubatan.
14 paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān,
Yommuu isaan gara tuuta sanaa dhufanittis namichi tokko Yesuusitti dhiʼaatee fuula isaa duratti jilbeenfate;
15 hē prabhō, matputraṁ prati kr̥pāṁ vidadhātu, sōpasmārāmayēna bhr̥śaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhyē patati|
akkanas jedhe; “Yaa Gooftaa, ilmi koo gaggabdoodhaan qabamee akka malee rakkachaa jiraatii naaf maari. Yeroo hedduu ibidda keessatti yookaan bishaan keessatti kufa.
16 tasmād bhavataḥ śiṣyāṇāṁ samīpē tamānayaṁ kintu tē taṁ svāsthaṁ karttuṁ na śaktāḥ|
Ani barattoota keetti isa nan fide; isaan garuu isa fayyisuu hin dandeenye.”
17 tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|
Yesuusis deebisee, “Isin dhaloota hin amannee fi jalʼaa nana; ani hamma yoomiittin isin wajjin jiraadha? Hamma yoomiittis ani isinii obsa? Mee gurbicha as natti fidaa!” jedhe.
18 paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt|
Yesuusis hafuura hamaa sana ifate; hafuurri hamaan sunis gurbaa sana keessaa baʼe; gurbichis yommusuma fayye.
19 tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣirē, kutō vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
Ergasiis barattoonni kophaa isaanii gara Yesuus dhufanii, “Nu maaliif hafuura hamaa sana baasuu dadhabne?” jedhanii isa gaafatan.
20 yīśunā tē prōktāḥ, yuṣmākamapratyayāt;
Innis akkana jedhee deebise; “Sababii amantiin keessan xinnaateefii dha. Ani dhuguman isinitti hima; isin utuu amantii xinnoo hamma sanyii sanaaficaa qabaattanii silaa tulluu kanaan, ‘Asii kaʼii achi darbi’ jechuu ni dandeessu; innis ni darba. Wanni isiniif hin dandaʼamne tokko iyyuu hin jiru. [
21 yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|
Hafuurri hamaan akkanaa garuu soomaa fi kadhannaadhaan malee hin baʼu.”]
22 aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,
Yeroo isaan Galiilaatti walitti qabamanitti inni akkana isaaniin jedhe; “Ilmi Namaa dabarfamee harka namootaatti ni kennama.
23 kintu tr̥tīyē'hina ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ|
Isaanis isa ni ajjeesu; inni immoo guyyaa sadaffaatti ni kaafama.” Barattoonnis akka malee gaddan.
24 tadanantaraṁ tēṣu kapharnāhūmnagaramāgatēṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
Yommuu Yesuusii fi barattoonni isaa Qifirnaahom gaʼanitti qaraxxoonni gara Phexros dhufanii, “Barsiisaan keessan gibira hin kaffaluu?” jedhanii gaafatan.
25 tatastasmin gr̥hamadhyamāgatē tasya kathākathanāt pūrvvamēva yīśuruvāca, hē śimōn, mēdinyā rājānaḥ svasvāpatyēbhyaḥ kiṁ vidēśibhyaḥ kēbhyaḥ karaṁ gr̥hlanti? atra tvaṁ kiṁ budhyasē? tataḥ pitara uktavān, vidēśibhyaḥ|
Innis deebisee, “Ni kaffala” jedheen. Yesuus yommuu Phexros mana seenetti duraan dursee, “Yaa Simoon ati maal yaadda? Mootonni lafaa eenyu irraa qaraxaa fi gibira walitti qabu? Ijoollee isaanii irraa moo keessummoota irraa walitti qabu?” jedhee gaafate.
26 tadā yīśuruktavān, tarhi santānā muktāḥ santi|
Phexrosis deebisee, “Keessummoota irraa walitti qabu” jedhe. Yesuusis akkana jedhee deebiseef; “Yoos ijoolleen isaanii bilisa.
27 tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|
Garuu nu akka isaan hin mufachiifneef dhaqiitii okkoo galaanatti darbadhu. Qurxummii jalqabatti qabdus fuudhi; yommuu afaan isaa bantuttis maallaqa argatta. Maallaqa sanas geessiitii anaa fi ofii keetiif isaanitti kenni.”

< mathiḥ 17 >