< mathiḥ 13 >
1 aparañca tasmin dinē yīśuḥ sadmanō gatvā saritpatē rōdhasi samupavivēśa|
১অপৰঞ্চ তস্মিন্ দিনে যীশুঃ সদ্মনো গৎৱা সৰিৎপতে ৰোধসি সমুপৱিৱেশ|
2 tatra tatsannidhau bahujanānāṁ nivahōpasthitēḥ sa taraṇimāruhya samupāviśat, tēna mānavā rōdhasi sthitavantaḥ|
২তত্ৰ তৎসন্নিধৌ বহুজনানাং নিৱহোপস্থিতেঃ স তৰণিমাৰুহ্য সমুপাৱিশৎ, তেন মানৱা ৰোধসি স্থিতৱন্তঃ|
3 tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma,
৩তদানীং স দৃষ্টান্তৈস্তান্ ইত্থং বহুশ উপদিষ্টৱান্| পশ্যত, কশ্চিৎ কৃষীৱলো বীজানি ৱপ্তুং বহিৰ্জগাম,
4 tasya vapanakālē katipayabījēṣu mārgapārśvē patitēṣu vihagāstāni bhakṣitavantaḥ|
৪তস্য ৱপনকালে কতিপযবীজেষু মাৰ্গপাৰ্শ্ৱে পতিতেষু ৱিহগাস্তানি ভক্ষিতৱন্তঃ|
5 aparaṁ katipayabījēṣu stōkamr̥dyuktapāṣāṇē patitēṣu mr̥dalpatvāt tatkṣaṇāt tānyaṅkuritāni,
৫অপৰং কতিপযবীজেষু স্তোকমৃদ্যুক্তপাষাণে পতিতেষু মৃদল্পৎৱাৎ তৎক্ষণাৎ তান্যঙ্কুৰিতানি,
6 kintu ravāvuditē dagdhāni tēṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
৬কিন্তু ৰৱাৱুদিতে দগ্ধানি তেষাং মূলাপ্ৰৱিষ্টৎৱাৎ শুষ্কতাং গতানি চ|
7 aparaṁ katipayabījēṣu kaṇṭakānāṁ madhyē patitēṣu kaṇṭakānyēdhitvā tāni jagrasuḥ|
৭অপৰং কতিপযবীজেষু কণ্টকানাং মধ্যে পতিতেষু কণ্টকান্যেধিৎৱা তানি জগ্ৰসুঃ|
8 aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
৮অপৰঞ্চ কতিপযবীজানি উৰ্ৱ্ৱৰাযাং পতিতানি; তেষাং মধ্যে কানিচিৎ শতগুণানি কানিচিৎ ষষ্টিগুণানি কানিচিৎ ত্ৰিংশগুংণানি ফলানি ফলিতৱন্তি|
9 śrōtuṁ yasya śrutī āsātē sa śr̥ṇuyāt|
৯শ্ৰোতুং যস্য শ্ৰুতী আসাতে স শৃণুযাৎ|
10 anantaraṁ śiṣyairāgatya sō'pr̥cchyata, bhavatā tēbhyaḥ kutō dr̥ṣṭāntakathā kathyatē?
১০অনন্তৰং শিষ্যৈৰাগত্য সোঽপৃচ্ছ্যত, ভৱতা তেভ্যঃ কুতো দৃষ্টান্তকথা কথ্যতে?
11 tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|
১১ততঃ স প্ৰত্যৱদৎ, স্ৱৰ্গৰাজ্যস্য নিগূঢাং কথাং ৱেদিতুং যুষ্মভ্যং সামৰ্থ্যমদাযি, কিন্তু তেভ্যো নাদাযি|
12 yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē|
১২যস্মাদ্ যস্যান্তিকে ৱৰ্দ্ধতে, তস্মাযেৱ দাযিষ্যতে, তস্মাৎ তস্য বাহুল্যং ভৱিষ্যতি, কিন্তু যস্যান্তিকে ন ৱৰ্দ্ধতে, তস্য যৎ কিঞ্চনাস্তে, তদপি তস্মাদ্ আদাযিষ্যতে|
13 tē paśyantōpi na paśyanti, śr̥ṇvantōpi na śr̥ṇvanti, budhyamānā api na budhyantē ca, tasmāt tēbhyō dr̥ṣṭāntakathā kathyatē|
১৩তে পশ্যন্তোপি ন পশ্যন্তি, শৃণ্ৱন্তোপি ন শৃণ্ৱন্তি, বুধ্যমানা অপি ন বুধ্যন্তে চ, তস্মাৎ তেভ্যো দৃষ্টান্তকথা কথ্যতে|
14 yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ|
১৪যথা কৰ্ণৈঃ শ্ৰোষ্যথ যূযং ৱৈ কিন্তু যূযং ন ভোৎস্যথ| নেত্ৰৈৰ্দ্ৰক্ষ্যথ যূযঞ্চ পৰিজ্ঞাতুং ন শক্ষ্যথ| তে মানুষা যথা নৈৱ পৰিপশ্যন্তি লোচনৈঃ| কৰ্ণৈ ৰ্যথা ন শৃণ্ৱন্তি ন বুধ্যন্তে চ মানসৈঃ| ৱ্যাৱৰ্ত্তিতেষু চিত্তেষু কালে কুত্ৰাপি তৈৰ্জনৈঃ| মত্তস্তে মনুজাঃ স্ৱস্থা যথা নৈৱ ভৱন্তি চ| তথা তেষাং মনুষ্যাণাং ক্ৰিযন্তে স্থূলবুদ্ধযঃ| বধিৰীভূতকৰ্ণাশ্চ জাতাশ্চ মুদ্ৰিতা দৃশঃ|
15 yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|
১৫যদেতানি ৱচনানি যিশযিযভৱিষ্যদ্ৱাদিনা প্ৰোক্তানি তেষু তানি ফলন্তি|
16 kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣantē; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyatē|
১৬কিন্তু যুষ্মাকং নযনানি ধন্যানি, যস্মাৎ তানি ৱীক্ষন্তে; ধন্যাশ্চ যুষ্মাকং শব্দগ্ৰহাঃ, যস্মাৎ তৈৰাকৰ্ণ্যতে|
17 mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyatē, tad bahavō bhaviṣyadvādinō dhārmmikāśca mānavā didr̥kṣantōpi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śr̥ṇutha, tat tē śuśrūṣamāṇā api śrōtuṁ nālabhanta|
১৭মযা যূযং তথ্যং ৱচামি যুষ্মাভি ৰ্যদ্যদ্ ৱীক্ষ্যতে, তদ্ বহৱো ভৱিষ্যদ্ৱাদিনো ধাৰ্ম্মিকাশ্চ মানৱা দিদৃক্ষন্তোপি দ্ৰষ্টুং নালভন্ত, পুনশ্চ যূযং যদ্যৎ শৃণুথ, তৎ তে শুশ্ৰূষমাণা অপি শ্ৰোতুং নালভন্ত|
18 kr̥ṣīvalīyadr̥ṣṭāntasyārthaṁ śr̥ṇuta|
১৮কৃষীৱলীযদৃষ্টান্তস্যাৰ্থং শৃণুত|
19 mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
১৯মাৰ্গপাৰ্শ্ৱে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ, যদা কশ্চিৎ ৰাজ্যস্য কথাং নিশম্য ন বুধ্যতে, তদা পাপাত্মাগত্য তদীযমনস উপ্তাং কথাং হৰন্ নযতি|
20 aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti,
২০অপৰং পাষাণস্থলে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ; কশ্চিৎ কথাং শ্ৰুৎৱৈৱ হৰ্ষচিত্তেন গৃহ্লাতি,
21 kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|
২১কিন্তু তস্য মনসি মূলাপ্ৰৱিষ্টৎৱাৎ স কিঞ্চিৎকালমাত্ৰং স্থিৰস্তিষ্ঠতি; পশ্চাত তৎকথাকাৰণাৎ কোপি ক্লেস্তাডনা ৱা চেৎ জাযতে, তৰ্হি স তৎক্ষণাদ্ ৱিঘ্নমেতি|
22 aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| (aiōn )
২২অপৰং কণ্টকানাং মধ্যে বীজান্যুপ্তানি তদৰ্থ এষঃ; কেনচিৎ কথাযাং শ্ৰুতাযাং সাংসাৰিকচিন্তাভি ৰ্ভ্ৰান্তিভিশ্চ সা গ্ৰস্যতে, তেন সা মা ৱিফলা ভৱতি| (aiōn )
23 aparam urvvarāyāṁ bījānyuptāni tadartha ēṣaḥ; yē tāṁ kathāṁ śrutvā vudhyantē, tē phalitāḥ santaḥ kēcit śataguṇāni kēcita ṣaṣṭiguṇāni kēcicca triṁśadguṇāni phalāni janayanti|
২৩অপৰম্ উৰ্ৱ্ৱৰাযাং বীজান্যুপ্তানি তদৰ্থ এষঃ; যে তাং কথাং শ্ৰুৎৱা ৱুধ্যন্তে, তে ফলিতাঃ সন্তঃ কেচিৎ শতগুণানি কেচিত ষষ্টিগুণানি কেচিচ্চ ত্ৰিংশদ্গুণানি ফলানি জনযন্তি|
24 anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|
২৪অনন্তৰং সোপৰামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱৰ্গীযৰাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্ৰে প্ৰশস্তবীজান্যৌপ্যন্ত|
25 kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|
২৫কিন্তু ক্ষণদাযাং সকললোকেষু সুপ্তেষু তস্য ৰিপুৰাগত্য তেষাং গোধূমবীজানাং মধ্যে ৱন্যযৱমবীজান্যুপ্ত্ৱা ৱৱ্ৰাজ|
26 tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan|
২৬ততো যদা বীজেভ্যোঽঙ্কৰা জাযমানাঃ কণিশানি ঘৃতৱন্তঃ; তদা ৱন্যযৱসান্যপি দৃশ্যমানান্যভৱন্|
27 tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan?
২৭ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্ৰুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্ৰে ভদ্ৰবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?
28 tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē?
২৮তদানীং তেন তে প্ৰতিগদিতাঃ, কেনচিৎ ৰিপুণা কৰ্ম্মদমকাৰি| দাসেযাঃ কথযামাসুঃ, ৱযং গৎৱা তান্যুৎপায্য ক্ষিপামো ভৱতঃ কীদৃশীচ্ছা জাযতে?
29 tēnāvādi, nahi, śaṅkē'haṁ vanyayavasōtpāṭanakālē yuṣmābhistaiḥ sākaṁ gōdhūmā apyutpāṭiṣyantē|
২৯তেনাৱাদি, নহি, শঙ্কেঽহং ৱন্যযৱসোৎপাটনকালে যুষ্মাভিস্তৈঃ সাকং গোধূমা অপ্যুৎপাটিষ্যন্তে|
30 ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
৩০অতঃ শ্স্যকৰ্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱৰ্দ্ধন্তাং, পশ্চাৎ কৰ্ত্তনকালে কৰ্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সৰ্ৱ্ৱে গোধূমা যুষ্মাভি ৰ্ভাণ্ডাগাৰং নীৎৱা স্থাপ্যন্তাম্|
31 anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa|
৩১অনন্তৰং সোপৰামেকাং দৃষ্টান্তকথামুত্থাপ্য তেভ্যঃ কথিতৱান্ কশ্চিন্মনুজঃ সৰ্ষপবীজমেকং নীৎৱা স্ৱক্ষেত্ৰ উৱাপ|
32 sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt br̥had bhavati; sa tādr̥śastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādr̥śasya sarṣapaikasya samam|
৩২সৰ্ষপবীজং সৰ্ৱ্ৱস্মাদ্ বীজাৎ ক্ষুদ্ৰমপি সদঙ্কুৰিতং সৰ্ৱ্ৱস্মাৎ শাকাৎ বৃহদ্ ভৱতি; স তাদৃশস্তৰু ৰ্ভৱতি, যস্য শাখাসু নভসঃ খগা আগত্য নিৱসন্তি; স্ৱৰ্গীযৰাজ্যং তাদৃশস্য সৰ্ষপৈকস্য সমম্|
33 punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
৩৩পুনৰপি স উপমাকথামেকাং তেভ্যঃ কথযাঞ্চকাৰ; কাচন যোষিৎ যৎ কিণ্ৱমাদায দ্ৰোণত্ৰযমিতগোধূমচূৰ্ণানাং মধ্যে সৰ্ৱ্ৱেষাং মিশ্ৰীভৱনপৰ্য্যন্তং সমাচ্ছাদ্য নিধত্তৱতী, তৎকিণ্ৱমিৱ স্ৱৰ্গৰাজ্যং|
34 itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhirētānyākhyānāni kathitavān upamāṁ vinā tēbhyaḥ kimapi kathāṁ nākathayat|
৩৪ইত্থং যীশু ৰ্মনুজনিৱহানাং সন্নিধাৱুপমাকথাভিৰেতান্যাখ্যানানি কথিতৱান্ উপমাং ৱিনা তেভ্যঃ কিমপি কথাং নাকথযৎ|
35 ētēna dr̥ṣṭāntīyēna vākyēna vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadētadvacanaṁ bhaviṣyadvādinā prōktamāsīt, tat siddhamabhavat|
৩৫এতেন দৃষ্টান্তীযেন ৱাক্যেন ৱ্যাদায ৱদনং নিজং| অহং প্ৰকাশযিষ্যামি গুপ্তৱাক্যং পুৰাভৱং| যদেতদ্ৱচনং ভৱিষ্যদ্ৱাদিনা প্ৰোক্তমাসীৎ, তৎ সিদ্ধমভৱৎ|
36 sarvvān manujān visr̥jya yīśau gr̥haṁ praviṣṭē tacchiṣyā āgatya yīśavē kathitavantaḥ, kṣētrasya vanyayavasīyadr̥ṣṭāntakathām bhavāna asmān spaṣṭīkr̥tya vadatu|
৩৬সৰ্ৱ্ৱান্ মনুজান্ ৱিসৃজ্য যীশৌ গৃহং প্ৰৱিষ্টে তচ্ছিষ্যা আগত্য যীশৱে কথিতৱন্তঃ, ক্ষেত্ৰস্য ৱন্যযৱসীযদৃষ্টান্তকথাম্ ভৱান অস্মান্ স্পষ্টীকৃত্য ৱদতু|
37 tataḥ sa pratyuvāca, yēna bhadrabījānyupyantē sa manujaputraḥ,
৩৭ততঃ স প্ৰত্যুৱাচ, যেন ভদ্ৰবীজান্যুপ্যন্তে স মনুজপুত্ৰঃ,
38 kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ,
৩৮ক্ষেত্ৰং জগৎ, ভদ্ৰবীজানী ৰাজ্যস্য সন্তানাঃ,
39 vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn )
৩৯ৱন্যযৱসানি পাপাত্মনঃ সন্তানাঃ| যেন ৰিপুণা তান্যুপ্তানি স শযতানঃ, কৰ্ত্তনসমযশ্চ জগতঃ শেষঃ, কৰ্ত্তকাঃ স্ৱৰ্গীযদূতাঃ| (aiōn )
40 yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; (aiōn )
৪০যথা ৱন্যযৱসানি সংগৃহ্য দাহ্যন্তে, তথা জগতঃ শেষে ভৱিষ্যতি; (aiōn )
41 arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya
৪১অৰ্থাৎ মনুজসুতঃ স্ৱাংযদূতান্ প্ৰেষযিষ্যতি, তেন তে চ তস্য ৰাজ্যাৎ সৰ্ৱ্ৱান্ ৱিঘ্নকাৰিণোঽধাৰ্ম্মিকলোকাংশ্চ সংগৃহ্য
42 yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti|
৪২যত্ৰ ৰোদনং দন্তঘৰ্ষণঞ্চ ভৱতি, তত্ৰাগ্নিকুণ্ডে নিক্ষেপ্স্যন্তি|
43 tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|
৪৩তদানীং ধাৰ্ম্মিকলোকাঃ স্ৱেষাং পিতূ ৰাজ্যে ভাস্কৰইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্ৰোতুং যস্য শ্ৰুতী আসাতে, ম শৃণুযাৎ|
44 aparañca kṣētramadhyē nidhiṁ paśyan yō gōpayati, tataḥ paraṁ sānandō gatvā svīyasarvvasvaṁ vikrīya ttakṣētraṁ krīṇāti, sa iva svargarājyaṁ|
৪৪অপৰঞ্চ ক্ষেত্ৰমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পৰং সানন্দো গৎৱা স্ৱীযসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয ত্তক্ষেত্ৰং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং|
45 anyañca yō vaṇik uttamāṁ muktāṁ gavēṣayan
৪৫অন্যঞ্চ যো ৱণিক্ উত্তমাং মুক্তাং গৱেষযন্
46 mahārghāṁ muktāṁ vilōkya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
৪৬মহাৰ্ঘাং মুক্তাং ৱিলোক্য নিজসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয তাং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং|
47 punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
৪৭পুনশ্চ সমুদ্ৰো নিক্ষিপ্তঃ সৰ্ৱ্ৱপ্ৰকাৰমীনসংগ্ৰাহ্যানাযইৱ স্ৱৰ্গৰাজ্যং|
48 tasmin ānāyē pūrṇē janā yathā rōdhasyuttōlya samupaviśya praśastamīnān saṁgrahya bhājanēṣu nidadhatē, kutsitān nikṣipanti;
৪৮তস্মিন্ আনাযে পূৰ্ণে জনা যথা ৰোধস্যুত্তোল্য সমুপৱিশ্য প্ৰশস্তমীনান্ সংগ্ৰহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি;
49 tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, (aiōn )
৪৯তথৈৱ জগতঃ শেষে ভৱিষ্যতি, ফলতঃ স্ৱৰ্গীযদূতা আগত্য পুণ্যৱজ্জনানাং মধ্যাৎ পাপিনঃ পৃথক্ কৃৎৱা ৱহ্নিকুণ্ডে নিক্ষেপ্স্যন্তি, (aiōn )
50 tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
৫০তত্ৰ ৰোদনং দন্তৈ ৰ্দন্তঘৰ্ষণঞ্চ ভৱিষ্যতঃ|
51 yīśunā tē pr̥ṣṭā yuṣmābhiḥ kimētānyākhyānānyabudhyanta? tadā tē pratyavadan, satyaṁ prabhō|
৫১যীশুনা তে পৃষ্টা যুষ্মাভিঃ কিমেতান্যাখ্যানান্যবুধ্যন্ত? তদা তে প্ৰত্যৱদন্, সত্যং প্ৰভো|
52 tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|
৫২তদানীং স কথিতৱান্, নিজভাণ্ডাগাৰাৎ নৱীনপুৰাতনানি ৱস্তূনি নিৰ্গমযতি যো গৃহস্থঃ স ইৱ স্ৱৰ্গৰাজ্যমধি শিক্ষিতাঃ স্ৱৰ্ৱ উপদেষ্টাৰঃ|
53 anantaraṁ yīśurētāḥ sarvvā dr̥ṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthē| aparaṁ svadēśamāgatya janān bhajanabhavana upadiṣṭavān;
৫৩অনন্তৰং যীশুৰেতাঃ সৰ্ৱ্ৱা দৃষ্টান্তকথাঃ সমাপ্য তস্মাৎ স্থানাৎ প্ৰতস্থে| অপৰং স্ৱদেশমাগত্য জনান্ ভজনভৱন উপদিষ্টৱান্;
54 tē vismayaṁ gatvā kathitavanta ētasyaitādr̥śaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
৫৪তে ৱিস্মযং গৎৱা কথিতৱন্ত এতস্যৈতাদৃশং জ্ঞানম্ আশ্চৰ্য্যং কৰ্ম্ম চ কস্মাদ্ অজাযত?
55 kimayaṁ sūtradhārasya putrō nahi? ētasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimōn-yihūdāśca kimētasya bhrātarō nahi?
৫৫কিমযং সূত্ৰধাৰস্য পুত্ৰো নহি? এতস্য মাতু ৰ্নাম চ কিং মৰিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্ৰাতৰো নহি?
56 ētasya bhaginyaśca kimasmākaṁ madhyē na santi? tarhi kasmādayamētāni labdhavān? itthaṁ sa tēṣāṁ vighnarūpō babhūva;
৫৬এতস্য ভগিন্যশ্চ কিমস্মাকং মধ্যে ন সন্তি? তৰ্হি কস্মাদযমেতানি লব্ধৱান্? ইত্থং স তেষাং ৱিঘ্নৰূপো বভূৱ;
57 tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī|
৫৭ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্ৰাপ্যন্যত্ৰ নাসম্মান্যো ভৱতী|
58 tēṣāmaviśvāsahētōḥ sa tatra sthānē bahvāścaryyakarmmāṇi na kr̥tavān|
৫৮তেষামৱিশ্ৱাসহেতোঃ স তত্ৰ স্থানে বহ্ৱাশ্চৰ্য্যকৰ্ম্মাণি ন কৃতৱান্|