< mārkaḥ 1 >

1 īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
하나님의 아들 예수 그리스도 복음의 시작이라
2 bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
선지자 이사야의 글에 보라 내가 내 사자를 네 앞에 보내노니 저가 네 길을 예비하리라
3 "paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ||
광야에 외치는 자의 소리가 있어 가로되 너희는 주의 길을 예비하라 그의 첩경을 평탄케 하라 기록된 것과 같이
4 saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|
세례요한이 이르러 광야에서 죄 사함을 받게하는 회개의 세례를 전파하니
5 tatō yihūdādēśayirūśālamnagaranivāsinaḥ sarvvē lōkā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkr̥tya yarddananadyāṁ tēna majjitā babhūvuḥ|
온 유대 지방과 예루살렘 사람이 다 나아가 자기 죄를 자복하고 요단강에서 그에게 세례를 받더라
6 asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
요한은 약대털을 입고 허리에 가죽띠를 띠고 메뚜기와 석청을 먹더라
7 sa pracārayan kathayāñcakrē, ahaṁ namrībhūya yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi, tādr̥śō mattō gurutara ēkaḥ puruṣō matpaścādāgacchati|
그가 전파하여 가로되 `나보다 능력 많으신 이가 내 뒤에 오시나니 나는 그의 신들메를 풀기도 감당치 못하겠노라
8 ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
나는 너희에게 물로 세례 주었거니와 그는 성령으로 너희에게 세례를 주시리라'
9 aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
그 때에 예수께서 갈릴리 나사렛으로부터 와서 요단강에서 요한에게 세례를 받으시고
10 sa jalādutthitamātrō mēghadvāraṁ muktaṁ kapōtavat svasyōpari avarōhantamātmānañca dr̥ṣṭavān|
곧 물에서 올라 오실새 하늘이 갈라짐과 성령이 비둘기같이 자기에게 내려 오심을 보시더니
11 tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|
하늘로서 소리가 나기를 `너는 내 사랑하는 아들이라 내가 너를 기뻐 하노라' 하시니라
12 tasmin kālē ātmā taṁ prāntaramadhyaṁ nināya|
성령이 곧 예수를 광야로 몰아 내신지라
13 atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|
광야에서 사십일을 계셔서 사단에게 시험을 받으시며 들짐승과 함께 계시니 천사들이 수종들더라
14 anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
요한이 잡힌 후 예수께서 갈릴리에 오셔서 하나님의 복음을 전파하여
15 kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atōhētō ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvādē ca viśvāsita|
가라사대 `때가 찼고 하나님 나라가 가까왔으니 회개하고 복음을 믿으라!' 하시더라
16 tadanantaraṁ sa gālīlīyasamudrasya tīrē gacchan śimōn tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhyē jālaṁ prakṣipantau dr̥ṣṭvā tāvavadat,
갈릴리 해변으로 지나가시다가 시몬과 그 형제 안드레가 바다에 그물 던지는 것을 보고 저희는 어부라
17 yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
예수께서 가라사대 `나를 따라 오너라 내가 너희로 사람을 낚는 어부가 되게 하리라' 하시니
18 tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|
곧 그물을 버려 두고 좇으니라
19 tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|
조금 더 가시다가 세베대의 아들 야고보와 그 형제 요한을 보시니 저희도 배에 있어 그물을 깁는데
20 tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
곧 부르시니 그 아비 세베대를 삯군들과 함께 배에 버려두고 예수를 따라 가니라
21 tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|
저희가 가버나움에 들어가니라 예수께서 곧 안식일에 회당에 들어가 가르치시매
22 tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|
뭇사람이 그의 교훈에 놀라니 이는 그 가르치시는 것이 권세 있는 자와 같고 서기관들과 같지 아니함일러라
23 aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē
마침 저희 회당에 더러운 귀신들린 사람이 있어 소리질러 가로되
24 bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|
`나사렛 예수여 우리가 당신과 무슨 상관이 있나이까? 우리를 멸하러 왔나이까? 나는 당신이 누구인줄 아노니 하나님의 거룩한 자니이다'
25 tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava itō bahirbhava ca|
예수께서 꾸짖어 가라사대 `잠잠하고 그사람에게서 나오라!' 하시니
26 tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|
더러운 귀신이 그사람으로 경련을 일으키게 하고 큰소리를 지르며 나오는지라
27 tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|
다 놀라 서로 물어 가로되 `이는 어찜이뇨 권세있는 새 교훈이로다 더러운 귀신들을 명한즉 순종하는도다' 하더라
28 tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|
예수의 소문이 곧 온 갈릴리 사방에 퍼지더라
29 aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|
회당에서 나와 곧 야고보와 요한과 함께 시몬과 안드레의 집에 들어 가시니
30 tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
시몬의 장모가 열병으로 누웠는지라 사람들이 곧 그의 일로 예수께 여짜온대
31 tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|
나아가사 그 손을 잡아 일으키시니 열병이 떠나고 여자가 저희에게 수종드니라
32 athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|
저물어 해 질때에 모든 병자와 귀신들린 자를 예수께 데려오니
33 sarvvē nāgarikā lōkā dvāri saṁmilitāśca|
온 동네가 문 앞에 모였더라
34 tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|
예수께서 각색 병든 많은 사람을 고치시며 많은 귀신을 내어 쫓으시되 귀신이 자기를 알므로 그 말하는 것을 허락지 아니하시니
35 aparañca sō'tipratyūṣē vastutastu rātriśēṣē samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakrē|
새벽 오히려 미명에 예수께서 일어나 나가 한적한 곳으로 가사 거기서 기도하시더니
36 anantaraṁ śimōn tatsaṅginaśca tasya paścād gatavantaḥ|
시몬과 및 그와 함께 있는 자들이 예수의 뒤를 따라가
37 taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|
만나서 가로되 `모든 사람이 주를 찾나이다'
38 tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
이르시되 `우리가 다른 가까운 마을들로 가자 거기서도 전도하리니 내가 이를 위하여 왔노라' 하시고
39 atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|
이에 온 갈릴리에 다니시며 저희 여러 회당에서 전도하시고 또 귀신들을 내어 쫓으시더라
40 anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|
한 문둥병자가 예수께 와서 꿇어 엎드리어 간구하여 가로되 `원하시면 저를 깨끗케 하실수 있나이다'
41 tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
예수께서 민망히 여기사 손을 내밀어 저에게 대시며 가라사대 `내가 원하노니 깨끗함을 받으라!' 하신대
42 mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
곧 문둥병이 그 사람에게서 떠나가고 깨끗하여진지라
43 tadā sa taṁ visr̥jan gāḍhamādiśya jagāda
엄히 경계하사 곧 보내시며
44 sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|
가라사대 `삼가 아무에게 아무 말도 하지 말고 가서 네 몸을 제사장에게 보이고 네 깨끗케 됨을 인하여 모세의 명한 것을 드려 저희에게 증거하라' 하셨더니
45 kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|
그러나 그 사람이 나가서 이 일을 많이 전파하여 널리 퍼지게 하니 그러므로 예수께서 다시는 드러나게 동네에 들어가지 못하시고 오직 바깥 한적한 곳에 계셨으나 사방에서 그에게로 나아오더라

< mārkaḥ 1 >