< mārkaḥ 9 >
1 atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākramēṇōpasthitaṁ na dr̥ṣṭvā mr̥tyuṁ nāsvādiṣyantē, atra daṇḍāyamānānāṁ madhyēpi tādr̥śā lōkāḥ santi|
2 atha ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yōhanañca gr̥hītvā girēruccasya nirjanasthānaṁ gatvā tēṣāṁ pratyakṣē mūrtyantaraṁ dadhāra|
3 tatastasya paridhēyam īdr̥śam ujjvalahimapāṇaḍaraṁ jātaṁ yad jagati kōpi rajakō na tādr̥k pāṇaḍaraṁ karttāṁ śaknōti|
4 aparañca ēliyō mūsāśca tēbhyō darśanaṁ dattvā yīśunā saha kathanaṁ karttumārēbhātē|
5 tadā pitarō yīśumavādīt hē gurō'smākamatra sthitiruttamā, tataēva vayaṁ tvatkr̥tē ēkāṁ mūsākr̥tē ēkām ēliyakr̥tē caikāṁ, ētāstisraḥ kuṭī rnirmmāma|
6 kintu sa yaduktavān tat svayaṁ na bubudhē tataḥ sarvvē bibhayāñcakruḥ|
7 ētarhi payōdastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi nivēśayatēti nabhōvāṇī tanmēdyānniryayau|
8 atha haṭhāttē caturdiśō dr̥ṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadr̥śuḥ|
9 tataḥ paraṁ girēravarōhaṇakālē sa tān gāḍham dūtyādidēśa yāvannarasūnōḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|
10 tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|
11 atha tē yīśuṁ papracchuḥ prathamata ēliyēnāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?
12 tadā sa pratyuvāca, ēliyaḥ prathamamētya sarvvakāryyāṇi sādhayiṣyati; naraputrē ca lipi ryathāstē tathaiva sōpi bahuduḥkhaṁ prāpyāvajñāsyatē|
13 kintvahaṁ yuṣmān vadāmi, ēliyārthē lipi ryathāstē tathaiva sa ētya yayau, lōkā: svēcchānurūpaṁ tamabhivyavaharanti sma|
14 anantaraṁ sa śiṣyasamīpamētya tēṣāṁ catuḥpārśvē taiḥ saha bahujanān vivadamānān adhyāpakāṁśca dr̥ṣṭavān;
15 kintu sarvvalōkāstaṁ dr̥ṣṭvaiva camatkr̥tya tadāsannaṁ dhāvantastaṁ praṇēmuḥ|
16 tadā yīśuradhyāpakānaprākṣīd ētaiḥ saha yūyaṁ kiṁ vivadadhvē?
17 tatō lōkānāṁ kaścidēkaḥ pratyavādīt hē gurō mama sūnuṁ mūkaṁ bhūtadhr̥tañca bhavadāsannam ānayaṁ|
18 yadāsau bhūtastamākramatē tadaiva pātasati tathā sa phēṇāyatē, dantairdantān gharṣati kṣīṇō bhavati ca; tatō hētōstaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān nivēditavān kintu tē na śēkuḥ|
19 tadā sa tamavādīt, rē aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣyē? taṁ madāsannamānayata|
20 tatastatsannidhiṁ sa ānīyata kintu taṁ dr̥ṣṭvaiva bhūtō bālakaṁ dhr̥tavān; sa ca bhūmau patitvā phēṇāyamānō lulōṭha|
21 tadā sa tatpitaraṁ papraccha, asyēdr̥śī daśā kati dināni bhūtā? tataḥ sōvādīt bālyakālāt|
22 bhūtōyaṁ taṁ nāśayituṁ bahuvārān vahnau jalē ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknōti tarhi dayāṁ kr̥tvāsmān upakarōtu|
23 tadā yīśustamavadat yadi pratyētuṁ śaknōṣi tarhi pratyayinē janāya sarvvaṁ sādhyam|
24 tatastatkṣaṇaṁ tadbālakasya pitā prōccai rūvan sāśrunētraḥ prōvāca, prabhō pratyēmi mamāpratyayaṁ pratikuru|
25 atha yīśu rlōkasaṅghaṁ dhāvitvāyāntaṁ dr̥ṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, rē badhira mūka bhūta tvamētasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|
26 tadā sa bhūtaścītśabdaṁ kr̥tvā tamāpīḍya bahirjajāma, tatō bālakō mr̥takalpō babhūva tasmādayaṁ mr̥ta̮ityanēkē kathayāmāsuḥ|
27 kintu karaṁ dhr̥tvā yīśunōtthāpitaḥ sa uttasthau|
28 atha yīśau gr̥haṁ praviṣṭē śiṣyā guptaṁ taṁ papracchuḥ, vayamēnaṁ bhūtaṁ tyājayituṁ kutō na śaktāḥ?
29 sa uvāca, prārthanōpavāsau vinā kēnāpyanyēna karmmaṇā bhūtamīdr̥śaṁ tyājayituṁ na śakyaṁ|
30 anantaraṁ sa tatsthānāditvā gālīlmadhyēna yayau, kintu tat kōpi jānīyāditi sa naicchat|
31 aparañca sa śiṣyānupadiśan babhāṣē, naraputrō narahastēṣu samarpayiṣyatē tē ca taṁ haniṣyanti taistasmin hatē tr̥tīyadinē sa utthāsyatīti|
32 kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|
33 atha yīśuḥ kapharnāhūmpuramāgatya madhyēgr̥hañcētya tānapr̥cchad vartmamadhyē yūyamanyōnyaṁ kiṁ vivadadhvē sma?
34 kintu tē niruttarāstasthu ryasmāttēṣāṁ kō mukhya iti vartmāni tē'nyōnyaṁ vyavadanta|
35 tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣē yaḥ kaścit mukhyō bhavitumicchati sa sarvvēbhyō gauṇaḥ sarvvēṣāṁ sēvakaśca bhavatu|
36 tadā sa bālakamēkaṁ gr̥hītvā madhyē samupāvēśayat tatastaṁ krōḍē kr̥tvā tānavādāt
37 yaḥ kaścidīdr̥śasya kasyāpi bālasyātithyaṁ karōti sa mamātithyaṁ karōti; yaḥ kaścinmamātithyaṁ karōti sa kēvalam mamātithyaṁ karōti tanna matprērakasyāpyātithyaṁ karōti|
38 atha yōhan tamabravīt hē gurō, asmākamananugāminam ēkaṁ tvānnāmnā bhūtān tyājayantaṁ vayaṁ dr̥ṣṭavantaḥ, asmākamapaścādgāmitvācca taṁ nyaṣēdhāma|
39 kintu yīśuravadat taṁ mā niṣēdhat, yatō yaḥ kaścin mannāmnā citraṁ karmma karōti sa sahasā māṁ nindituṁ na śaknōti|
40 tathā yaḥ kaścid yuṣmākaṁ vipakṣatāṁ na karōti sa yuṣmākamēva sapakṣaḥ|
41 yaḥ kaścid yuṣmān khrīṣṭaśiṣyān jñātvā mannāmnā kaṁsaikēna pānīyaṁ pātuṁ dadāti, yuṣmānahaṁ yathārthaṁ vacmi, sa phalēna vañcitō na bhaviṣyati|
42 kintu yadi kaścin mayi viśvāsināmēṣāṁ kṣudraprāṇinām ēkasyāpi vighnaṁ janayati, tarhi tasyaitatkarmma karaṇāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajala majjanaṁ bhadraṁ|
43 ataḥ svakarō yadi tvāṁ bādhatē tarhi taṁ chindhi;
44 yasmāt yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin anirvvāṇānalanarakē karadvayavastava gamanāt karahīnasya svargapravēśastava kṣēmaṁ| (Geenna )
45 yadi tava pādō vighnaṁ janayati tarhi taṁ chindhi,
46 yatō yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narakē dvipādavatastava nikṣēpāt pādahīnasya svargapravēśastava kṣēmaṁ| (Geenna )
47 svanētraṁ yadi tvāṁ bādhatē tarhi tadapyutpāṭaya, yatō yatra kīṭā na mriyantē vahniśca na nirvvāti,
48 tasmina 'nirvvāṇavahnau narakē dvinētrasya tava nikṣēpād ēkanētravata īśvararājyē pravēśastava kṣēmaṁ| (Geenna )
49 yathā sarvvō bali rlavaṇāktaḥ kriyatē tathā sarvvō janō vahnirūpēṇa lavaṇāktaḥ kāriṣyatē|
50 lavaṇaṁ bhadraṁ kintu yadi lavaṇē svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prēma kuruta|