< mārkaḥ 8 >
1 tadā tatsamīpaṁ bahavō lōkā āyātā atastēṣāṁ bhōjyadravyābhāvād yīśuḥ śiṣyānāhūya jagāda, |
Onih se dana opet skupio silan svijet. Budući da nisu imali što jesti, dozva Isus učenike pa im reče:
2 lōkanivahē mama kr̥pā jāyatē tē dinatrayaṁ mayā sārddhaṁ santi tēṣāṁ bhōjyaṁ kimapi nāsti|
“Žao mi je naroda jer su već tri dana uza me i nemaju što jesti.
3 tēṣāṁ madhyē'nēkē dūrād āgatāḥ, abhuktēṣu tēṣu mayā svagr̥hamabhiprahitēṣu tē pathi klamiṣyanti|
Ako ih otpravim gladne njihovim kućama, klonut će putom. A neki su od njih došli iz daleka.”
4 śiṣyā avādiṣuḥ, ētāvatō lōkān tarpayitum atra prantarē pūpān prāptuṁ kēna śakyatē?
Učenici mu odgovore: “Otkuda bi ih tko ovdje u pustinji mogao nahraniti kruhom?”
5 tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? tē'kathayan sapta|
On ih zapita: “Koliko kruhova imate?” Oni odgovore: “Sedam.”
6 tataḥ sa tāllōkān bhuvi samupavēṣṭum ādiśya tān sapta pūpān dhr̥tvā īśvaraguṇān anukīrttayāmāsa, bhaṁktvā parivēṣayituṁ śiṣyān prati dadau, tatastē lōkēbhyaḥ parivēṣayāmāsuḥ|
Nato zapovjedi mnoštvu da posjeda po zemlji. I uze sedam kruhova, zahvali, razlomi i davaše svojim učenicima da posluže. I poslužiše mnoštvu.
7 tathā tēṣāṁ samīpē yē kṣudramatsyā āsan tānapyādāya īśvaraguṇān saṁkīrtya parivēṣayitum ādiṣṭavān|
A imali su i malo ribica. Blagoslovi i njih te reče da i to posluže.
8 tatō lōkā bhuktvā tr̥ptiṁ gatā avaśiṣṭakhādyaiḥ pūrṇāḥ saptaḍallakā gr̥hītāśca|
I jeli su i nasitili se. A od preteklih ulomaka odniješe sedam košara.
9 ētē bhōktāraḥ prāyaścatuḥ sahasrapuruṣā āsan tataḥ sa tān visasarja|
Bilo ih je oko četiri tisuće. Tada ih otpusti,
10 atha sa śiṣyaḥ saha nāvamāruhya dalmānūthāsīmāmāgataḥ|
a sam sa svojim učenicima odmah uđe u lađu i ode u kraj dalmanutski.
11 tataḥ paraṁ phirūśina āgatya tēna saha vivadamānāstasya parīkṣārtham ākāśīyacihnaṁ draṣṭuṁ yācitavantaḥ|
Tada istupiše farizeji i počeše raspravljati s njime. Iskušavajući ga, zatraže od njega znak s neba.
12 tadā sō'ntardīrghaṁ niśvasyākathayat, ētē vidyamānanarāḥ kutaścinhaṁ mr̥gayantē? yuṣmānahaṁ yathārthaṁ bravīmi lōkānētān kimapi cihnaṁ na darśayiṣyatē|
On uzdahnu iz sve duše i reče: “Zašto ovaj naraštaj traži znak? Zaista, kažem vam, ovome se naraštaju neće dati znak.”
13 atha tān hitvā puna rnāvam āruhya pāramagāt|
Tada ih ostavi, ponovno uđe u lađu pa otiđe prijeko.
14 ētarhi śiṣyaiḥ pūpēṣu vismr̥tēṣu nāvi tēṣāṁ sannidhau pūpa ēkaēva sthitaḥ|
A zaboraviše ponijeti kruha; imali su samo jedan kruh sa sobom na lađi.
15 tadānīṁ yīśustān ādiṣṭavān phirūśināṁ hērōdaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|
Nato ih Isus opomenu: “Pazite, čuvajte se kvasca farizejskog i kvasca Herodova!”
16 tatastē'nyōnyaṁ vivēcanaṁ kartum ārēbhirē, asmākaṁ sannidhau pūpō nāstīti hētōridaṁ kathayati|
Oni, zamišljeni, među sobom govorahu: “Kruha nemamo.”
17 tad budvvā yīśustēbhyō'kathayat yuṣmākaṁ sthānē pūpābhāvāt kuta itthaṁ vitarkayatha? yūyaṁ kimadyāpi kimapi na jānītha? bōddhuñca na śaknutha? yāvadadya kiṁ yuṣmākaṁ manāṁsi kaṭhināni santi?
Zamijetio to Isus pa im reče: “Zašto ste zamišljeni što kruha nemate? Zar još ne shvaćate i ne razumijete? Zar vam je srce stvrdnuto?
18 satsu nētrēṣu kiṁ na paśyatha? satsu karṇēṣu kiṁ na śr̥ṇutha? na smaratha ca?
Oči imate, a ne vidite; uši imate, a ne čujete? Zar se ne sjećate?
19 yadāhaṁ pañcapūpān pañcasahasrāṇāṁ puruṣāṇāṁ madhyē bhaṁktvā dattavān tadānīṁ yūyam avaśiṣṭapūpaiḥ pūrṇān kati ḍallakān gr̥hītavantaḥ? tē'kathayan dvādaśaḍallakān|
Kad sam ono razlomio pet kruhova na pet tisuća, koliko punih košara ulomaka odnijeste?” Kažu mu: “Dvanaest.”
20 aparañca yadā catuḥsahasrāṇāṁ puruṣāṇāṁ madhyē pūpān bhaṁktvādadāṁ tadā yūyam atiriktapūpānāṁ kati ḍallakān gr̥hītavantaḥ? tē kathayāmāsuḥ saptaḍallakān|
“A kada razlomih sedam na četiri tisuće, koliko punih košara ulomaka odnijeste?” Odgovore: “Sedam.”
21 tadā sa kathitavān tarhi yūyam adhunāpi kutō bōdvvuṁ na śaknutha?
A on će njima: “I još ne razumijete?”
22 anantaraṁ tasmin baitsaidānagarē prāptē lōkā andhamēkaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrirē|
Dođu u Betsaidu, dovedu mu slijepca pa ga zamole da ga se dotakne.
23 tadā tasyāndhasya karau gr̥hītvā nagarād bahirdēśaṁ taṁ nītavān; tannētrē niṣṭhīvaṁ dattvā tadgātrē hastāvarpayitvā taṁ papraccha, kimapi paśyasi?
On uhvati slijepca za ruku, izvede ga iz sela, pljunu mu u oči, stavi na nj ruke i zapita ga: “Vidiš li što?”
24 sa nētrē unmīlya jagāda, vr̥kṣavat manujān gacchatō nirīkṣē|
Slijepac upilji pogled i reče: “Opažam ljude; vidim nešto kao drveće ... hodaju.”
25 tatō yīśuḥ punastasya nayanayō rhastāvarpayitvā tasya nētrē unmīlayāmāsa; tasmāt sa svasthō bhūtvā spaṣṭarūpaṁ sarvvalōkān dadarśa|
Tada mu Isus opet stavi ruke na oči i slijepac progleda i ozdravi te je mogao sve jasno na daleko vidjeti.
26 tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagr̥haṁ yāhītyādiśya yīśustaṁ nijagr̥haṁ prahitavān|
Tada ga posla kući i reče mu: “Ne ulazi u selo.”
27 anantaraṁ śiṣyaiḥ sahitō yīśuḥ kaisarīyāphilipipuraṁ jagāma, pathi gacchan tānapr̥cchat kō'ham atra lōkāḥ kiṁ vadanti?
I krenu Isus i njegovi učenici u sela Cezareje Filipove. Putem on upita učenike: “Što govore ljudi, tko sam ja?”
28 tē pratyūcuḥ tvāṁ yōhanaṁ majjakaṁ vadanti kintu kēpi kēpi ēliyaṁ vadanti; aparē kēpi kēpi bhaviṣyadvādinām ēkō jana iti vadanti|
Oni mu rekoše: “Da si Ivan Krstitelj, drugi da si Ilija, treći opet da si neki od proroka.”
29 atha sa tānapr̥cchat kintu kōham? ityatra yūyaṁ kiṁ vadatha? tadā pitaraḥ pratyavadat bhavān abhiṣiktastrātā|
On njih upita: “A vi, što vi kažete, tko sam ja?” Petar prihvati i reče: “Ti si Pomazanik - Krist!”
30 tataḥ sa tān gāḍhamādiśad yūyaṁ mama kathā kasmaicidapi mā kathayata|
I zaprijeti im da nikomu ne kazuju o njemu.
31 manuṣyaputrēṇāvaśyaṁ bahavō yātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyatē tr̥tīyadinē utthāsyati ca, yīśuḥ śiṣyānupadēṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|
I poče ih poučavati kako Sin Čovječji treba da mnogo pretrpi, da ga starješine, glavari svećenički i pismoznanci odbace, da bude ubijen i nakon tri dana da ustane.
32 tasmāt pitarastasya hastau dhr̥tvā taṁ tarjjitavān|
Otvoreno im to govoraše. Petar ga uze u stranu i poče odvraćati.
33 kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rōcatatarāṁ|
A on se okrenu, pogleda svoje učenike pa zaprijeti Petru: “Nosi se od mene, sotono, jer ti nije na pameti što je Božje, nego što je ljudsko!”
34 atha sa lōkān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gr̥hītvā matpaścād āyātu|
Tada dozva narod i učenike pa im reče: “Hoće li tko za mnom, neka se odrekne samoga sebe, neka uzme svoj križ i neka ide za mnom.
35 yatō yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|
Tko hoće život svoj spasiti, izgubit će ga; a tko izgubi život svoj poradi mene i evanđelja, spasit će ga.
36 aparañca manujaḥ sarvvaṁ jagat prāpya yadi svaprāṇaṁ hārayati tarhi tasya kō lābhaḥ?
Ta što koristi čovjeku steći sav svijet, a životu svojemu nauditi?
37 naraḥ svaprāṇavinimayēna kiṁ dātuṁ śaknōti?
Ta što da čovjek dadne u zamjenu za život svoj?
38 ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|
Doista, tko se zastidi mene i mojih riječi u ovom preljubničkom i grešničkom naraštaju - njega će se stidjeti i Sin Čovječji kada dođe u slavi Oca svoga zajedno sa svetim anđelima.”