< mārkaḥ 3 >
1 anantaraṁ yīśuḥ puna rbhajanagr̥haṁ praviṣṭastasmin sthānē śuṣkahasta ēkō mānava āsīt|
И влезе пак в синагогата; и там имаше човек с изсъхнала ръка.
2 sa viśrāmavārē tamarōgiṇaṁ kariṣyati navētyatra bahavastam apavadituṁ chidramapēkṣitavantaḥ|
И наблюдаваха Го, дали ще го изцели в съботен ден, за да Го обвинят.
3 tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthānē tvamuttiṣṭha|
Той каза на човека с изсъхналата ръка: Изправи се насред.
4 tataḥ paraṁ sa tān papraccha viśrāmavārē hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa ēṣāṁ madhyē kiṁ karaṇīyaṁ? kintu tē niḥśabdāstasthuḥ|
Тогава на тях казва: Позволено ли е да се прави добро в съботен ден, или да се прави зло? Да се спаси ли живот, или да се погуби? А те мълчаха.
5 tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartudaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|
А като ги изгледа с гняв, наскърбен поради закоравяването на сърцата им, каза на човека: Простри си ръката. Той я простря; и ръката му оздравя.
6 atha phirūśinaḥ prasthāya taṁ nāśayituṁ hērōdīyaiḥ saha mantrayitumārēbhirē|
И фарисеите, като излязоха, веднага се наговориха с Иродианите против Него, как да Го погубят.
7 ataēva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
Тогава Исус се оттегли с учениците Си към езерото, и голямо множество от Галилея отиде изподир.
8 tatō gālīlyihūdā-yirūśālam-idōm-yardannadīpārasthānēbhyō lōkasamūhastasya paścād gataḥ; tadanyaḥ sōrasīdanōḥ samīpavāsilōkasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
И от Юдея, от Ерусалим, от Идумея, отвъд Йордан, и от местата около Тир и Сидон, едно голямо множество дойде при Него, като чуха колко много чудеса правел.
9 tadā lōkasamūhaścēt tasyōpari patati ityāśaṅkya sa nāvamēkāṁ nikaṭē sthāpayituṁ śiṣyānādiṣṭavān|
И поръча на учениците Си да Му услужат с една ладия, поради народа, за да Го не притискат.
10 yatō'nēkamanuṣyāṇāmārōgyakaraṇād vyādhigrastāḥ sarvvē taṁ spraṣṭuṁ parasparaṁ balēna yatnavantaḥ|
Защото беше изцелил мнозина, така че онези, които страдаха от язви, натискаха Го, за да се допрат до Него.
11 aparañca apavitrabhūtāstaṁ dr̥ṣṭvā taccaraṇayōḥ patitvā prōcaiḥ prōcuḥ, tvamīśvarasya putraḥ|
И нечистите духове, когато Го виждаха, падаха пред Него и викаха, казвайки: Ти си Божий Син.
12 kintu sa tān dr̥ḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
Но Той строго им заръчваше да Го не изявяват.
13 anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tatastē tatsamīpamāgatāḥ|
След това се възкачи на хълма и повика при Себе Си ония, които си искаше; и те отидоха при Него.
14 tadā sa dvādaśajanān svēna saha sthātuṁ susaṁvādapracārāya prēritā bhavituṁ
И определи дванадесет души, за да бъдат с Него, и за да ги изпраща да проповядват,
15 sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
и да имат власт да изгонват бесове.
16 tēṣāṁ nāmānīmāni, śimōn sivadiputrō
Определи: Симона, на когото даде и името Петър;
17 yākūb tasya bhrātā yōhan ca āndriyaḥ philipō barthalamayaḥ,
и Якова Заведеев и Якововия брат Йоан, на които даде и името Воанергес, сиреч, синове на гръма,
18 mathī thōmā ca ālphīyaputrō yākūb thaddīyaḥ kinānīyaḥ śimōn yastaṁ parahastēṣvarpayiṣyati sa īṣkariyōtīyayihūdāśca|
и Андрея и Филипа, Вартоломея и Матея, Тома и Якова Алфеев, Тадея и Симона Зилот,
19 sa śimōnē pitara ityupanāma dadau yākūbyōhanbhyāṁ ca binērigiś arthatō mēghanādaputrāvityupanāma dadau|
и Юда Искариотски, който Го и предаде.
20 anantaraṁ tē nivēśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamō 'bhavat tasmāttē bhōktumapyavakāśaṁ na prāptāḥ|
И дохожда в една къща; и пак се събира народ, така щото те не можаха нито хляб да ядат.
21 tatastasya suhr̥llōkā imāṁ vārttāṁ prāpya sa hatajñānōbhūd iti kathāṁ kathayitvā taṁ dhr̥tvānētuṁ gatāḥ|
А своите Му, като чуха това, излязоха за да Го хванат; защото казваха, че не бил на Себе Си.
22 aparañca yirūśālama āgatā yē yē'dhyāpakāstē jagadurayaṁ puruṣō bhūtapatyābiṣṭastēna bhūtapatinā bhūtān tyājayati|
И книжниците, които бяха слезли от Ерусалим, казваха, че Той има Веелзевул, и че изгонва бесовете чрез началника на бесовете.
23 tatastānāhūya yīśu rdr̥ṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknōti?
Но Той, като ги повика, казваше им с притчи: Как може Сатана да изгонва Сатаната?
24 kiñcana rājyaṁ yadi svavirōdhēna pr̥thag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknōti|
Ако едно царство се раздели против себе си, това царство не може да устои.
25 tathā kasyāpi parivārō yadi parasparaṁ virōdhī bhavati tarhi sōpi parivāraḥ sthiraṁ sthātuṁ na śaknōti|
И ако един дом се раздели против себе си, тоя дом не ще може да устои.
26 tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinnō bhavati tarhi sōpi sthiraṁ sthātuṁ na śaknōti kintūcchinnō bhavati|
И ако Сатана е възстанал против себе си, и се е разделил, той не може да устои, но дошъл му е краят.
27 aparañca prabalaṁ janaṁ prathamaṁ na baddhā kōpi tasya gr̥haṁ praviśya dravyāṇi luṇṭhayituṁ na śaknōti, taṁ badvvaiva tasya gr̥hasya dravyāṇi luṇṭhayituṁ śaknōti|
Обаче, никой не може да влезе в къщата на силния човек, да ограби покъщнината му, ако първо не върже силния, и тогава ще ограби къщата му.
28 atōhētō ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti tēṣāṁ tatsarvvēṣāmaparādhānāṁ kṣamā bhavituṁ śaknōti,
Истина ви казвам, че всичките грехове на човешкия род ще бъдат простени, и всичките хули с които биха богохулствували;
29 kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇḍasyārhō bhaviṣyati| (aiōn , aiōnios )
но ако някой похули Святия Дух, за него няма прошка до века, но е виновен за вечен грях. (aiōn , aiōnios )
30 tasyāpavitrabhūtō'sti tēṣāmētatkathāhētōḥ sa itthaṁ kathitavān|
Това рече Той, защото казваха: Има нечист дух.
31 atha tasya mātā bhrātr̥gaṇaścāgatya bahistiṣṭhanatō lōkān prēṣya tamāhūtavantaḥ|
Дохождат, прочее, майка Му и братята Му, и като стояха вън, пратиха до Него да Го повикат.
32 tatastatsannidhau samupaviṣṭā lōkāstaṁ babhāṣirē paśya bahistava mātā bhrātaraśca tvām anvicchanti|
А около Него седеше едно множество; и казват Му: Ето, майка Ти и братята Ти вън, търсят Те.
33 tadā sa tān pratyuvāca mama mātā kā bhrātarō vā kē? tataḥ paraṁ sa svamīpōpaviṣṭān śiṣyān prati avalōkanaṁ kr̥tvā kathayāmāsa
И в отговор им каза: Коя е майка Ми? Кои са братята Ми?
34 paśyataitē mama mātā bhrātaraśca|
И като изгледа седящите около Него каза: Ето майка Ми и братята Ми!
35 yaḥ kaścid īśvarasyēṣṭāṁ kriyāṁ karōti sa ēva mama bhrātā bhaginī mātā ca|
Защото, който върши Божията воля, той Ми е брат, и сестра, и майка.