< mārkaḥ 16 >

1 atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā
When the Sabbath was over, Mary Magdalene, Mary the mother of James, and Salome bought spices, so that they might go and anoint Jesus' body.
2 saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ|
Very early in the morning of the first day of the week, when the sun had risen, they went to the tomb.
3 kintu śmaśānadvārapāṣāṇō'tibr̥han taṁ kō'pasārayiṣyatīti tāḥ parasparaṁ gadanti!
On the way, they were saying to one another, “Who will roll the stone away from the entrance of the tomb for us?”
4 ētarhi nirīkṣya pāṣāṇō dvārō 'pasārita iti dadr̥śuḥ|
But when they arrived, they looked up and saw that the stone, which was very large, had already been rolled away.
5 paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ|
As they went into the tomb, they saw a young man sitting on the right side, clothed in a long white robe, and they were alarmed.
6 sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|
But he said to them, “Do not be alarmed; you seek Jesus of Nazareth, who was crucified. He is risen; he is not here. Behold, this is the place where they laid him.
7 kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|
And now go tell his disciples and Peter that he is going ahead of you to Galilee. There you will see him, just as he told you.”
8 tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|
So they went out and fled from the tomb, and trembling and amazement seized them. But they did not say anything to anyone, for they were afraid.
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau|
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) In the morning on the first day of the week, after Jesus had risen, he appeared first to Mary Magdalene, from whom he had cast out seven demons.
10 tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa|
She then went and told those who had been with him, while they were mourning and weeping.
11 kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā tē na pratyayan|
But when they heard that he was alive and that she had seen him, they did not believe it.
12 paścāt tēṣāṁ dvāyō rgrāmayānakālē yīśuranyavēśaṁ dhr̥tvā tābhyāṁ darśana dadau!
After this, Jesus appeared in a different form to two of his followers as they were walking along in the countryside.
13 tāvapi gatvānyaśiṣyēbhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayōḥ kathāmapi tē na pratyayan|
They went back and told the others, but they did not believe them either.
14 śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|
Later Jesus appeared to the eleven as they were reclining at the table, and he rebuked them for their unbelief and hardness of heart, because they had not believed those who had seen him after he had risen.
15 atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|
He said to them, “Go into all the world and preach the gospel to all creation.
16 tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|
Whoever believes and is baptized will be saved, but whoever does not believe will be condemned.
17 kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|
And these signs will accompany those who believe: They will cast out demons in my name, they will speak in new tongues,
18 aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|
they will pick up serpents, and if they drink any deadly poison, it will certainly not harm them; they will lay hands on the sick, and they will get well.”
19 atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|
After the Lord had spoken to them, he was taken up into heaven and sat down at the right hand of God.
20 tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|
Then the disciples went out and preached everywhere, while the Lord worked through them and confirmed the message by the signs that accompanied it. Amen.

< mārkaḥ 16 >