< mārkaḥ 14 >
1 tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;
Dva dni kasneje je bil praznik pashe in nekvašenega kruha. In visoki duhovniki in pisarji so si prizadevali, kako bi ga lahko s prebrisanostjo prijeli in ga usmrtili.
2 kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|
Vendar so rekli: »Ne na prazničen dan, da ne bi bilo vstaje med ljudmi.«
3 anantaraṁ baithaniyāpurē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|
In ko je bil v Betaniji, v hiši Simona gobavca, medtem ko je sedel pri obedu, je prišla ženska, ki je imela alabastrno škatlo zelo dragocenega mazila iz narde; in strla škatlo ter jo izlila na njegovo glavo.
4 tasmāt kēcit svāntē kupyantaḥ kathitavaṁntaḥ kutōyaṁ tailāpavyayaḥ?
In tam so bili nekateri, ki so imeli v sebi ogorčenje in rekli: »Čemu je bila narejena ta potrata mazila?
5 yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|
Kajti lahko bi bilo prodano za več kakor tristo denarjev in dano revnim.« In godrnjali so zoper njo.
6 kintu yīśuruvāca, kuta ētasyai kr̥cchraṁ dadāsi? mahyamiyaṁ karmmōttamaṁ kr̥tavatī|
Jezus pa je rekel: »Pustite jo pri miru. Zakaj jo nadlegujete? Na meni je storila dobro delo.
7 daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
Kajti uboge imate vedno med seboj in kadarkoli želite, jim lahko storite dobro, toda mene nimate vedno.
8 asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|
Naredila je, kar je lahko; prišla je vnaprej, da moje telo mazili za pokop.
9 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
Resnično, povem vam: ›Kjerkoli se bo ta evangelij oznanjal po vsem svetu, se bo tudi to, kar je ona storila, govorilo njej v spomin.‹«
10 tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
Juda Iškarijot, eden izmed dvanajsterih, pa je odšel k visokim duhovnikom, da bi jim ga izdal.
11 tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|
Ko so oni to slišali, so bili veseli in so mu obljubili, da mu dajo denar. In iskal je, kako bi ga lahko ob priložnosti izdal.
12 anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?
In prvi dan nekvašenega kruha, ko so zaklali pashalno jagnje, so mu njegovi učenci rekli: »Kam hočeš, da gremo in pripravimo, da boš lahko jedel pashalno jagnje?«
13 tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
In pošlje dva izmed svojih učencev ter jima reče: »Pojdita v mesto in tam vaju bo srečal mož, ki nese lončen vrč vode. Sledita mu.
14 sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?
In kjerkoli bo vstopil, recita hišnemu očetu: ›Učitelj pravi: ›Kje je soba za goste, kjer bom s svojimi učenci jedel pashalno jagnje?‹‹
15 tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|
In pokazal vama bo veliko zgornjo sobo, opremljeno in pripravljeno; tam pripravita za nas.«
16 tataḥ śiṣyau prasthāya puraṁ praviśya sa yathōktavān tathaiva prāpya nistārōtsavasya bhōjyadravyāṇi samāsādayētām|
In njegova učenca sta odšla naprej ter prišla v mesto in našla, kakor jima je rekel; in pripravila sta pashalno jagnje.
17 anantaraṁ yīśuḥ sāyaṁkālē dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
In zvečer je prišel z dvanajsterimi.
18 sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|
In ko so se usedli ter jedli, je Jezus rekel: »Resnično, povem vam: ›Eden izmed vas, ki jé z menoj, me bo izdal.‹«
19 tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?
Postajali pa so žalostni in mu drug za drugim govorili: ›Ali sem jaz?‹ in drugi je rekel: ›Ali sem jaz?‹
20 tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|
Odgovoril je in jim rekel: »Eden izmed dvanajsterih je, ki z menoj pomaka v skledo.
21 manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|
Sin človekov zares gre, kakor je pisano o njem, toda gorje tistemu človeku, po katerem je bil Sin človekov izdan! Dobro bi bilo za tega človeka, če se nikoli ne bi rodil.«
22 aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
In ko so pojedli, je Jezus vzel kruh in blagoslovil in ga razlomil in jim dal ter rekel: »Vzemite, jejte, to je moje telo.«
23 anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|
In vzel je čašo in ko se je zahvalil, jim jo je dal in vsi so pili iz nje.
24 aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
In rekel jim je: »To je moja kri nove zaveze, ki se preliva za mnoge.
25 yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājyē yāvat sadyōjātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
Resnično, povem vam: ›Nič več ne bom pil od sadu vinske trte do tistega dne, ko bom pil novega v Božjem kraljestvu.‹«
26 tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
In ko so odpeli hvalnico, so odšli ven na Oljsko goro.
27 atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
In Jezus jim reče: »Vsi se boste to noč pohujšali zaradi mene, kajti pisano je: ›Udaril bom pastirja in ovce se bodo razkropile.‹
28 kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|
Toda potem, ko bom obujen, bom pred vami šel v Galilejo.«
29 tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|
Toda Peter mu je rekel: »Četudi se bodo vsi pohujšali, se vendarle jaz ne bom.«
30 tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
Jezus pa mu reče: »Resnično, povem ti: ›Da me boš ta dan, celó v tej noči, preden petelin dvakrat zapoje, trikrat zatajil.‹«
31 kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|
Toda on je še bolj silovito govoril: »Če naj bi umrl s teboj, te na noben način ne bom zatajil.« Prav tako so govorili tudi vsi drugi.
32 aparañca tēṣu gētśimānīnāmakaṁ sthāna gatēṣu sa śiṣyān jagāda, yāvadahaṁ prārthayē tāvadatra sthānē yūyaṁ samupaviśata|
In prišli so na kraj, ki je bil imenovan Getsemani. In svojim učencem reče: »Sedíte tukaj, dokler bom molil.«
33 atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,
In s seboj vzame Petra in Jakoba in Janeza in postajal je boleče prepaden in zelo potrt
34 nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
in jim reče: »Moja duša je silno žalostna do smrti. Zadržujte se tukaj in bedite.«
35 tataḥ sa kiñciddūraṁ gatvā bhūmāvadhōmukhaḥ patitvā prārthitavānētat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayōyaṁ mattō dūrībhavatu|
In odšel je malce naprej ter padel na tla in molil, če bi bilo mogoče, da gre ta ura mimo njega.
36 aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
In rekel je: »Aba, Oče, tebi so vse stvari mogoče. To čašo odvzemi od mene, vendar ne kar jaz hočem, temveč kar ti hočeš.«
37 tataḥ paraṁ sa ētya tān nidritān nirīkṣya pitaraṁ prōvāca, śimōn tvaṁ kiṁ nidrāsi? ghaṭikāmēkām api jāgarituṁ na śaknōṣi?
In pride ter jih najde speče in reče Petru: »Simon, spiš? Nisi mogel eno uro bedeti?
38 parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
Bedite in molíte, da ne bi vstopili v skušnjavo. Duh je resnično voljan, toda meso je šibko.«
39 atha sa punarvrajitvā pūrvvavat prārthayāñcakrē|
In ponovno je odšel proč ter molil in govoril iste besede.
40 parāvr̥tyāgatya punarapi tān nidritān dadarśa tadā tēṣāṁ lōcanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta ētad bōddhuṁ na śēkuḥ|
In ko se je vrnil, jih je ponovno našel speče (kajti njihove oči so bile težke) niti niso vedeli, kaj naj mu odgovorijo.
41 tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|
In pride tretjič ter jim reče: »Spite torej in vzemite si svoj počitek; dovolj je, ura je prišla; glejte, Sin človekov je izdan v roke grešnikov.
42 uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
Vstanite, pojdimo; glejte, tisti, ki me izdaja, je blizu.«
43 imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|
Medtem pa, ko je še govoril, takoj pride Juda, eden izmed dvanajsterih in z njim velika množica z meči in palicami od vélikih duhovnikov in pisarjev in starešin.
44 aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|
In tisti, ki ga je izdal, jim je dal znak, rekoč: »Kogarkoli bom poljubil, ta isti je on; primite ga in ga varno odvedite proč.«
45 atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|
In brž, ko je prišel, je nemudoma šel k njemu in reče: »Učitelj, učitelj; « in ga poljubil.
46 tadā tē tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
Oni pa so svoje roke položili nanj ter ga prijeli.
47 tatastasya pārśvasthānāṁ lōkānāmēkaḥ khaṅgaṁ niṣkōṣayan mahāyājakasya dāsamēkaṁ prahr̥tya tasya karṇaṁ cicchēda|
Eden izmed tistih, ki je stal poleg, pa je izvlekel meč in udaril služabnika vélikega duhovnika ter mu odsekal uho.
48 paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gr̥hītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
In Jezus je odgovoril ter jim rekel: »Ali ste prišli ven, da me primete kakor zoper tatu, z meči in s palicami?
49 madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|
Dnevno sem bil z vami v templju in poučeval, pa me niste prijeli, toda pisma morajo biti izpolnjena.«
50 tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|
In vsi so ga zapustili ter pobegnili.
51 athaikō yuvā mānavō nagnakāyē vastramēkaṁ nidhāya tasya paścād vrajan yuvalōkai rdhr̥tō
Sledil pa mu je nek mladenič, ki je imel okoli svojega nagega telesa ogrnjeno laneno oblačilo; in mladeniča so zgrabili,
52 vastraṁ vihāya nagnaḥ palāyāñcakrē|
ta pa je pustil laneno oblačilo in nag pobegnil od njih.
53 aparañca yasmin sthānē pradhānayājakā upādhyāyāḥ prācīnalōkāśca mahāyājakēna saha sadasi sthitāstasmin sthānē mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
In Jezusa so odvedli k vélikemu duhovniku; in z njim so bili zbrani vsi visoki duhovniki in starešine in pisarji.
54 pitarō dūrē tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahōpaviśya vahnitāpaṁ jagrāha|
In Peter mu je sledil od daleč, celó v palačo vélikega duhovnika; in sedèl je s služabniki ter se grel pri ognju.
55 tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|
In visoki duhovniki in ves véliki zbor so iskali pričevanje zoper Jezusa, da ga usmrté, pa niso našli nobenega.
56 anēkaistadviruddhaṁ mr̥ṣāsākṣyē dattēpi tēṣāṁ vākyāni na samagacchanta|
Kajti mnogo jih je krivo pričalo proti njemu, toda njihova pričevanja se niso ujemala.
57 sarvvaśēṣē kiyanta utthāya tasya prātikūlyēna mr̥ṣāsākṣyaṁ dattvā kathayāmāsuḥ,
In tam so vstali nekateri in krivo pričali proti njemu, rekoč:
58 idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
»Slišali smo ga reči: ›Uničil bom ta tempelj, ki je narejen z rokami in v treh dneh bom zgradil novega, narejenega brez rok.‹«
59 kintu tatrāpi tēṣāṁ sākṣyakathā na saṅgātāḥ|
Toda niti tako se njihova pričevanja niso ujemala.
60 atha mahāyājakō madhyēsabham utthāya yīśuṁ vyājahāra, ētē janāstvayi yat sākṣyamaduḥ tvamētasya kimapyuttaraṁ kiṁ na dāsyasi?
Véliki duhovnik pa je vstal, [stopil] v sredo in vprašal Jezusa, rekoč: »Nič ne odgovarjaš? Kaj je to, kar ti pričajo zoper tebe?«
61 kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tatō mahāyājakaḥ punarapi taṁ pr̥ṣṭāvān tvaṁ saccidānandasya tanayō 'bhiṣiktastratā?
Vendar je ohranil svoj mir in ni nič odgovoril. Véliki duhovnik ga je ponovno vprašal in mu rekel: »Ali si ti Kristus, Sin Blagoslovljenega?«
62 tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
In Jezus je rekel: »Jaz sem, in videli boste Sina človekovega sedeti na desnici moči in prihajati na oblakih neba.«
63 tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
Tedaj je véliki duhovnik raztrgal svoja oblačila in reče: »Kaj nam je treba nadaljnjih prič?
64 kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|
Slišali ste bogokletje, kaj mislite?« In vsi so ga obsodili, da je kriv smrti.
65 tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ
Nekateri pa so začeli pljuvati nanj in zakrivati njegov obraz ter ga klofutati in mu govoriti: »Prerokuj.« Služabniki pa so ga udarjali z dlanmi svojih rok.
66 tataḥ paraṁ pitarē'ṭṭālikādhaḥkōṣṭhē tiṣṭhati mahāyājakasyaikā dāsī samētya
In ko je bil Peter spodaj v palači, pride ena izmed služabnic vélikega duhovnika.
67 taṁ vihnitāpaṁ gr̥hlantaṁ vilōkya taṁ sunirīkṣya babhāṣē tvamapi nāsaratīyayīśōḥ saṅginām ēkō jana āsīḥ|
In ko je videla Petra, kako se greje, ga je pogledala in rekla: »In tudi ti si bil z Jezusom Nazarečanom.«
68 kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kukkuṭō rurāva|
Vendar je zanikal, rekoč: »Ne vem niti ne razumem kaj praviš.« In odšel je ven v preddverje, petelin pa je zakikirikal.
69 athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|
In služkinja ga je ponovno videla in začela govoriti tem, ki so stali poleg: »Ta je eden izmed njih.«
70 tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|
On pa je ponovno zanikal. In malce kasneje so tisti, ki so stali poleg, ponovno rekli Petru: »Zagotovo si eden izmed njih, kajti Galilejec si in tvoje narečje se ujema k temu.«
71 tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
Vendar je začel preklinjati in prisegati, rekoč: »Ne poznam tega človeka, o katerem govorite.«
72 tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|
In petelin je drugič zapel. Peter pa se je spomnil besede, ki mu jo je rekel Jezus: »Preden bo petelin dvakrat zapel, me boš trikrat zatajil.« Ko pa je o tem premišljeval, je zajokal.