< mārkaḥ 14 >

1 tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;
Chiyi vali hanu mazuva overe niwuseni kusika mukiti we Paseka ni Mukiti we nkonko isena Mulungo. Mukulwana wavaPurisita ni vañoli vavali kunganisisa mwete vawolere kuwonda Jesu ni kumwihaya.
2 kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|
Ka kuti vavali kuwamba. “Isiñi hamukiti, iri kuti kanji kuvuki inyakanyaka mukati kavantu.”
3 anantaraṁ baithaniyāpurē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|
Lyahanu Jesu avena mwa Betani mwizuvo ya Simoni we mbingwa, sina havali kwikere he tafule, mukulwakazi chakeza kwali ni votera lya alabasitera lyomunikiso undula ahulu, uvali wa menzi a nandi. Cha pwachula ivotera ni kuitira hamutwi wakwe.
4 tasmāt kēcit svāntē kupyantaḥ kathitavaṁntaḥ kutōyaṁ tailāpavyayaḥ?
Mi kuvena vamwi vavali kuvengete. Chiva wamba kukati kavo nivati, “Ivakanzi lye shinyehero iyi?
5 yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|
Iwu munukiso uvali kuswanera kuwuziwa kumashereñi a hitilira miyanda yotatwe ye dinarii, ni kuha kuva shevete. Imi vavali kumu kalimera.
6 kintu yīśuruvāca, kuta ētasyai kr̥cchraṁ dadāsi? mahyamiyaṁ karmmōttamaṁ kr̥tavatī|
Kono Jesu chawamba, “Mu musiye yenke, mu mu kataleza nzi? Wapanga chitu chilotu kwangu.
7 daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
Mwina inako yonse vashevete nanwe, mi inakao yonse imwa saka muwola kupanga zilotu kuvali, kono kete muve name inako yonse.
8 asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|
Wapanga icho cha wola: wa singa muvili wangu haku zikwa.
9 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
“Chovu niti ni wamba kwenu, konse uko ivangeli kwete ikakutaziwe mwi kanda yonse, icho chapanga uzu mukulwakazi kachika wambiwe, mwikupuzo yakwe.”
10 tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
Lyinu Judasi Isikariyota, zumwe wava vena ikumi ne tovere, a va yendi ku vapurisita vakulwana kuti a wolye kumuva wuzukiza choku muva tambika.
11 tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|
Lyahanu mukulwana wa mapurisita hazizuwa, vavali kutavite ni kumu sepisa kumuha mashereñi. Chatanga kulola inzira yate awane chivaka cho kumutambika kuvali.
12 anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?
Mu izuva lye ntazi lye chinkwe chisena mumera, chinga va panga chitavero che imberere ye paseka, varutwana vakwe choku mucho kuti, “U saka kuti tuye kuhi kutu wola kuka ku vakanyeza zilyio ze paseka, iri kuti ukalye zilyo ze paseka?
13 tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
Choku tuma vovere va varutwana vakwe choku vacho kuti, “Mu kwiya mu muleneñi, ku zwaho mumu wane mukwame yo hindite kahambwe kamenzi mwami katane. Mu muichirire.
14 sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?
Mu inzuvo yeeti a ke injire, mu muichirire mo mi muka cho kusi inzuvo kuti, 'Muruti ucho kuti, inzuvo yangu yeti ni lyire ipaseka ne varutwana vangu yina kuhi?'”
15 tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|
Mwa a ka mutondeza inzuvo inkando yi vakanyizwe yahe wulu, muka tuvakanyeze mwateni.”
16 tataḥ śiṣyau prasthāya puraṁ praviśya sa yathōktavān tathaiva prāpya nistārōtsavasya bhōjyadravyāṇi samāsādayētām|
Varutwana ni va zwa ni kuyenda mumuleneñi. Mi ni va ka wani chimwe ne chimwe china sina mwa a vawambiri kuvali, mi.
17 anantaraṁ yīśuḥ sāyaṁkālē dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
Ha chivali chitengu, chakeza ni vekumi nivovere.
18 sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|
Sina havavali kwi kere he tafule ni kulya, Jesu chati, “Chovuniti ni wamba kwenu, wumwina kwenu yo lya name.”
19 tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?
Vonse vavali lizuwi inkumbu, mi zumwi ni zumwi chiva wamba kwali, “Luli isiñi me?”
20 tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|
Jesu che tava ni kuvawamba kuvali, “nje zumwi wa vena ikumi ne vovere, yozo yo sunsa name inkonko mu kasuva.
21 manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|
Kakuti Mwana wo Muntu mwayende mwinzira iyo mañolo awamba kuyamana naye. Mi ku mayivite kozuo mukwame yo veteka Mwana o Muntu! Ku vaa shiyeme kuti kalyi uzu muntu na sana a va zalwa.”
22 aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
Chi va si kwete kulyia, Jesu cha hinda chinkwe, ni kuchi fuyola, ni kuchi jamona. Ava chivahi ni kuwamba, “Muhinde ichi. Uwu chimuviri wangu.”
23 anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|
Chahinda i komoki, nikulitumera, ni kuitambika kuvali, mi vonse chiva nya kuili.
24 aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
Chawamba kuvali, “Aya jamalaha angu echilikani, malaha awo etilirwe vangi.
25 yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājyē yāvat sadyōjātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
Chovu niti niwamba kwenu, Kasane kani nywe hape kwezi zihikantu hape ze veine kusikira kusikira lina izuva hate kani inwe mumuvuso we Ireeza.”
26 tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
Hachiva manite kuzimba luzimbo, chiva yenda hanze kwi Lundu lya Olive.
27 atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
Jesu chata kuvali, “Muvonse mumunitiyire, kakuti kuñoletwe, 'Muni kave mulisani mi imberere kazi hasane.'
28 kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|
Kono china mana kuvuswa hape, Kanili tangize kwenu kuya kwa Galileya.”
29 tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|
Pitorosi choku mucho kuti, “Nangati vonse kava ku tiyire ime keti ni ni ku tiyiire.”
30 tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
Jesu chamu wambira kuti, “Cho vuniti nikuwambira, masiku a sunu, mukombwe ni useni kulira kovere, moni sapule kotwatwe.”
31 kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|
Kono Pitorosi chati, “Haiva nini wola kufwa nawe, kete nikusampule.” Vonse vava chiva panga i sepiso i swana.
32 aparañca tēṣu gētśimānīnāmakaṁ sthāna gatēṣu sa śiṣyān jagāda, yāvadahaṁ prārthayē tāvadatra sthānē yūyaṁ samupaviśata|
Va veza ku chivaka chi sumpwa Getesimani, Jesu cho kucho varutwana vakwe, “Mu ikale a ha chini rapera.”
33 atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,
Cha hinda Pitorosi, Jakovo ni Johani choku zwa navo, choku tanga ku wirirwa ne ku katazeha a hulu.
34 nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
Cha wamba kuvali, “Luhuho lwangu lu zuwire ku chisa a hulu, nanga kwi nako yefu. Mu shale hanu ni kutonda.”
35 tataḥ sa kiñciddūraṁ gatvā bhūmāvadhōmukhaḥ patitvā prārthitavānētat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayōyaṁ mattō dūrībhavatu|
Jesu na ya ha vusuzana, choku wa hansi, choku rapera kuti kambe ni ku wolyeka, iyi inako imu hitirire kwali.
36 aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
Nati, “Abba, Tayo, zintu zonse zi wolyeka nawe. Zwisa iyi inkomoki kwangu. Kono isiñi chini saka, Kono yako.”
37 tataḥ paraṁ sa ētya tān nidritān nirīkṣya pitaraṁ prōvāca, śimōn tvaṁ kiṁ nidrāsi? ghaṭikāmēkām api jāgarituṁ na śaknōṣi?
Chaka vola ni kwiza kuvawana valere, mi chawamba kwa Pitorosi, “Simoni, ulere? Wakangwa kutonda nagati i hola yonke?
38 parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
Mutonde ni kulapera iri kuti kanji mwinjiri mumuliko. Luhuho che niti lusaka, kono inyama i kangitwe.”
39 atha sa punarvrajitvā pūrvvavat prārthayāñcakrē|
Hape chayenda kule ni kukalapera, mi ava severisi manzwi a swana.
40 parāvr̥tyāgatya punarapi tān nidritān dadarśa tadā tēṣāṁ lōcanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta ētad bōddhuṁ na śēkuḥ|
Hape cha vola ni kukavawana valere, kakuti menso avo avali kulema mi kena vavali kwizi cho kuwamba kwali.
41 tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|
Cho kuiza lo vutatu na vacho kuti, “Mu si lere ne ku pumula? Muvuke! inako chi ya sika. Muvone! Mwana o Muntu cha vekwa mumanza ava ezalivi.
42 uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
Mu vuke; tuyende. Muvone, uzo yo ni veteka wina hafuhi.”
43 imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|
Cho usi kwete ku wamba, Judasi, zumwe wa vena ikumi ne tovere, choku sika, nena ni vantu vangi ni va ka kwete mikwale ni masavule, kukazwa ku vapurisita vakulwana, n vañoli, ni vakulwana.
44 aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|
Lyahanu yo muveteka avava here chisupo, kuti, “Uzo yete ni chunchune nji yena.”
45 atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|
Judasi hasika, pona aho cheza kwa Jesu nikuwamba, “'Rabbi! mi chamu chunchuna.
46 tadā tē tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
Linu chivavika maanza hali ni kumu sumina.
47 tatastasya pārśvasthānāṁ lōkānāmēkaḥ khaṅgaṁ niṣkōṣayan mahāyājakasya dāsamēkaṁ prahr̥tya tasya karṇaṁ cicchēda|
Kono zumwi yava zimene hembali chazwisa mukwale niku kosola kutwi kwa muhikana wo mupurisita mukulwana.
48 paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gr̥hītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
Jesu chawamba kuvali, “mu ka ni izilile mane ili musa, cha mikwale ni che inkolyi kwiza kuni wonda?
49 madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|
Nivena nenwe izuva nezuva hini vaku siina nnaanwe izu nva niva kuluta mwi tempele, kena muva nisumini. Kono ichi chiva pangahali kuti intimana zi zuzilizwe.”
50 tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|
Mi vavena ni Jesu vava musiyi niku valeha.
51 athaikō yuvā mānavō nagnakāyē vastramēkaṁ nidhāya tasya paścād vrajan yuvalōkai rdhr̥tō
Mu lombwaana, ya va zwete vulyo inguvo ivali kumuzingerete, avali kwi chilire Jesu. Aho vakwame hava mukwata,
52 vastraṁ vihāya nagnaḥ palāyāñcakrē|
chasiya inguvo ye line ni kutiya mapunu.
53 aparañca yasmin sthānē pradhānayājakā upādhyāyāḥ prācīnalōkāśca mahāyājakēna saha sadasi sthitāstasmin sthānē mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
Vavatwali Jesu kumupurisita mukulwana. Uko vavali kungene naye vonse malena vamapurisita, vakulwana, niva ñoli.
54 pitarō dūrē tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahōpaviśya vahnitāpaṁ jagrāha|
Lyahanu Pitorosi avali kumwi chilire chaka vakazana, mane mbwita kukasika he rapa lya mupurisita mukulwana. Avake kali mukati kava ngateri, vavali kwina hembali ni muliro kuli tukusa.
55 tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|
Linu mukulwana wava purisita ni nkuta ya Majuda vonse vavali kungana vupaki vuhambiriza Jesu iri kuli vamwi haye. Kono kakwina vuvava wani.
56 anēkaistadviruddhaṁ mr̥ṣāsākṣyē dattēpi tēṣāṁ vākyāni na samagacchanta|
Kakuti vangi vavaleti vupaki bwa mapa kumulwisa, kono mane vupaki bwavo kena vuva zumizani.
57 sarvvaśēṣē kiyanta utthāya tasya prātikūlyēna mr̥ṣāsākṣyaṁ dattvā kathayāmāsuḥ,
Vamwe ni va zimana avo choku mu hambiriza, ni vaati,
58 idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
“Tu vamu zuwi nati, 'Ka ni rutunune iyi itempere yi va pangwa cha manza, mi ku zwaho njeti nini pange yimwe yi sana yiva pangwa cha manza.'”
59 kintu tatrāpi tēṣāṁ sākṣyakathā na saṅgātāḥ|
Mane nangati aho hape vupaki vwavo ni vwa vula ku zuminzana.
60 atha mahāyājakō madhyēsabham utthāya yīśuṁ vyājahāra, ētē janāstvayi yat sākṣyamaduḥ tvamētasya kimapyuttaraṁ kiṁ na dāsyasi?
Mu purisita mukulwana ava zimani mukati kavo ni kuvuza Jesu, “Kowina iwe ikalavo? Chintu nzi ava vakwame zivapaka kuamana nawe?
61 kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tatō mahāyājakaḥ punarapi taṁ pr̥ṣṭāvān tvaṁ saccidānandasya tanayō 'bhiṣiktastratā?
Kono avali kuntontwere ni kusetava chimwi. Hape mupurisita mukulwana chamuvuza ni kuti, “Jewe Keresite, mwana wozo yo fuyaulitwe?”
62 tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
Jesu chati, “Jeme. Mi kovone Mwana o Muntu hasana kekale he yanza lyokulisa lya ziho ni kukeza ni makope e wulu.”
63 tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
Mu purisita mukulwaana cha halula mukanjo wakwe ni kucho, “Tusi saka vumwi vupaki?
64 kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|
Mwazuwa vunyefuli. Ikatulo yenu jeyihi?” Mi vonse chiva yatula uvu zumwi yoswanera ifu.
65 tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ
Vamwi chivatanga kumu swira mate ni kuwumba impata yakwe ni kumu vakula ni kucho kwali, “Porofite!” Mapokola chiva muhinda ni kuka mundama.
66 tataḥ paraṁ pitarē'ṭṭālikādhaḥkōṣṭhē tiṣṭhati mahāyājakasyaikā dāsī samētya
Linu Pitorosi havali kwina hanze ye rapa, omwina muhikana wo mukazana wo mupurisita mukulwana cheza kwali.
67 taṁ vihnitāpaṁ gr̥hlantaṁ vilōkya taṁ sunirīkṣya babhāṣē tvamapi nāsaratīyayīśōḥ saṅginām ēkō jana āsīḥ|
Avavoni Pitorosi sina havali kuzimene ha muliro kuli tukusa, mi chalola hande kwali. Mi cha wamba, “I we nawe uvali kwina nimu Nazareta, Jesu.”
68 kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kukkuṭō rurāva|
Kono ava sampuli, nati, “Kanimwizi kamba kuzuwisisa chizi chowamba nacho.”Lyaho che jira mwirapa.
69 athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|
Kono muhikana wo mukazana umo chamuvona nikutanga kuwamba hape kwavo vavali kuzimene, “Uzu mukwame ji zumwi wavo!”
70 tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|
Kono cha kanana hape. Hakuhita inako zana vulyo avo vavali kuzimene ho vavali kuwamba kwa Pitorosi, “Kamaniti uzumwi wavo, kakuli nawe umu Galileya.”
71 tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
Kono chatanga kulivika muchikuto ni kulinkonka, “Kanizi uzu mukwame umukwete kuwamba zakwe.”
72 tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|
Mukombwe yahaho chiwa lira lyo vuveri. Mi Pitorosi cha hupula manzwi awo Jesu ava muwambiri: “Pilio mukombwe niuseni kulira tovere, moni sampule to tatwe.” Imi cha virera ni kulira.

< mārkaḥ 14 >