< mārkaḥ 13 >

1 anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
Als Jesus dann den Tempel verließ, sagte einer von seinen Jüngern zu ihm: »Meister, sieh einmal: was für Steine und was für ein Prachtbau ist das!«
2 tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
Da antwortete ihm Jesus: »Ja, jetzt siehst du dieses gewaltige Bauwerk (noch stehen). Es wird hier (aber) kein Stein auf dem andern bleiben, der nicht niedergerissen wird!« –
3 atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
Als er sich dann am Ölberg dem Tempel gegenüber niedergesetzt hatte, fragten ihn Petrus, Jakobus, Johannes und Andreas, als sie für sich allein waren:
4 ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
»Sage uns doch: wann wird dies geschehen, und welches ist das Zeichen dafür, wann dies alles in Erfüllung gehen wird?«
5 tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
Da begann Jesus, zu ihnen zu sagen: »Seht euch vor, daß niemand euch irreführt!
6 yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
Viele werden unter meinem Namen kommen und sagen: ›Ich bin es‹ und werden viele irreführen.
7 kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
Wenn ihr ferner von Kriegen und Kriegsgerüchten hört, so laßt euch dadurch nicht ängstigen! Dies muß so kommen, bedeutet aber noch nicht das Ende.
8 dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
Denn ein Volk wird sich gegen das andere erheben und ein Reich gegen das andere; Erdbeben werden hier und da stattfinden, Hungersnöte werden kommen.
9 kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
a Dies ist (aber erst) der Anfang der Wehen.« b »Gebt ihr jedoch acht auf euch selbst! Man wird euch vor die Gerichtshöfe stellen und euch in den Synagogen geißeln; auch vor Statthalter und Könige werdet ihr um meinetwillen gestellt werden ihnen zum Zeugnis;
10 śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
und unter allen Völkern muß zuvor die Heilsbotschaft verkündigt werden.
11 kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
Wenn man euch nun abführt und vor Gericht stellt, so macht euch nicht im voraus Sorge darüber, was ihr reden sollt, sondern was euch in jener Stunde eingegeben wird, das redet; nicht ihr seid es ja, die da reden, sondern der heilige Geist.
12 tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
Es wird aber ein Bruder den anderen zum Tode überliefern und der Vater seinen Sohn, und Kinder werden gegen ihre Eltern auftreten und sie zum Tode bringen,
13 mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
und ihr werdet allen verhaßt sein um meines Namens willen. Wer aber bis ans Ende ausharrt, der wird gerettet werden.«
14 dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
»Wenn ihr aber den ›Greuel der Verwüstung‹ da stehen seht, wo er nicht stehen darf – der Leser merke auf! –, dann sollen die (Gläubigen), welche in Judäa sind, in die Berge fliehen.
15 tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
Wer sich alsdann auf dem Dache befindet, steige nicht erst (ins Haus) hinab und gehe nicht hinein, um noch etwas aus seinem Hause zu holen;
16 tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
und wer auf dem Felde ist, kehre nicht zurück, um noch seinen Mantel zu holen.
17 tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
Wehe aber den Frauen, die in jenen Tagen guter Hoffnung sind, und denen, die ein Kind zu nähren haben!
18 yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
Betet aber auch, daß dies nicht zur Winterszeit eintrete!
19 yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
Denn jene Tage werden eine Drangsalszeit sein, wie eine solche seit dem Anfang, als Gott die Welt schuf, bis jetzt noch nicht dagewesen ist und wie auch keine je wieder kommen wird.
20 aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
Und wenn der Herr diese Tage nicht verkürzt hätte, so würde kein Fleisch gerettet werden; aber um der Auserwählten willen, die er erwählt hat, hat er diese Tage verkürzt.«
21 anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
»Wenn alsdann jemand zu euch sagt: ›Seht, hier ist Christus; seht, dort ist er!‹, so glaubt es nicht!
22 yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
Denn es werden falsche Christusse und falsche Propheten auftreten und werden Zeichen und Wunder tun, um womöglich die Erwählten irrezuführen.
23 paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
Seht ihr euch aber vor! Ich habe euch alles vorhergesagt.«
24 aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
»In jenen Tagen aber, nach jener Drangsalszeit, wird die Sonne sich verfinstern und der Mond seinen Schein verlieren;
25 nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
die Sterne werden vom Himmel fallen und die Kräfte am Himmel in Erschütterung geraten.
26 tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
Und dann wird man den Menschensohn in Wolken kommen sehen mit großer Macht und Herrlichkeit;
27 anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
und dann wird er die Engel aussenden und seine Erwählten von den vier Windrichtungen her versammeln vom Ende der Erde bis zum Ende des Himmels.
28 uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
Vom Feigenbaum aber mögt ihr das Gleichnis lernen: Sobald seine Zweige saftig werden und Blätter hervorsprossen, so erkennt ihr daran, daß der Sommer nahe ist.
29 tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
Ebenso auch ihr: wenn ihr dies alles eintreten seht, so erkennet daran, daß es nahe vor der Tür steht.
30 yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
Wahrlich ich sage euch: Dieses Geschlecht wird nicht vergehen, bis dies alles geschieht.
31 dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
Der Himmel und die Erde werden vergehen, aber meine Worte werden nimmermehr vergehen!
32 aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
Von jenem Tage aber und jener Stunde hat niemand Kenntnis, auch die Engel im Himmel nicht, auch der Sohn nicht, niemand außer dem Vater.«
33 ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
»Haltet die Augen offen, seid wachsam! Denn ihr wißt nicht, wann der Zeitpunkt da ist.
34 yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
Wie ein Mann, der auf Reisen geht, beim Verlassen seines Hauses seinen Knechten die Vollmacht übergibt und einem jeden sein Geschäft (zuweist) und dem Türhüter gebietet, wachsam zu sein, –
35 gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
so wachet also! Denn ihr wißt nicht, wann der Herr des Hauses kommt, ob spät am Abend oder um Mitternacht oder beim Hahnenschrei oder erst frühmorgens:
36 sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
daß er nur nicht, wenn er unvermutet kommt, euch im Schlaf findet!
37 yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|
Was ich aber euch sage, das sage ich allen: wachet!«

< mārkaḥ 13 >