< mārkaḥ 12 >

1 anantaraṁ yīśu rdr̥ṣṭāntēna tēbhyaḥ kathayitumārēbhē, kaścidēkō drākṣākṣētraṁ vidhāya taccaturdikṣu vāraṇīṁ kr̥tvā tanmadhyē drākṣāpēṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣētraṁ kr̥ṣīvalēṣu samarpya dūradēśaṁ jagāma|
In začel jim je govoriti s prispodobami. » Neki človek je zasadil vinograd in okoli njega postavil ograjo ter izkopal prostor za vinsko kad in zgradil stolp ter to prepustil poljedelcem in odšel v daljno deželo.
2 tadanantaraṁ phalakālē kr̥ṣīvalēbhyō drākṣākṣētraphalāni prāptuṁ tēṣāṁ savidhē bhr̥tyam ēkaṁ prāhiṇōt|
In ob primernem času je k poljedelcem poslal služabnika, da bi od poljedelcev lahko prejel sad od vinograda.
3 kintu kr̥ṣīvalāstaṁ dhr̥tvā prahr̥tya riktahastaṁ visasr̥juḥ|
Oni pa so ga zgrabili in ga pretepli ter ga odgnali praznega.
4 tataḥ sa punaranyamēkaṁ bhr̥tyaṁ praṣayāmāsa, kintu tē kr̥ṣīvalāḥ pāṣāṇāghātaistasya śirō bhaṅktvā sāpamānaṁ taṁ vyasarjan|
In ponovno je poslal k njim drugega služabnika; in nanj so metali kamne in ga ranili na glavi ter ga spodili nespodobno obravnavanega.
5 tataḥ paraṁ sōparaṁ dāsaṁ prāhiṇōt tadā tē taṁ jaghnuḥ, ēvam anēkēṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kr̥taḥ|
In ponovno je poslal drugega; in so ga ubili in mnoge druge; nekatere so pretepli, druge pa ubili.
6 tataḥ paraṁ mayā svaputrē prahitē tē tamavaśyaṁ sammaṁsyantē, ityuktvāvaśēṣē tēṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ prēṣayāmāsa|
Imel je torej še enega sina, svojega srčno ljubljenega, tudi njega je zadnjega poslal k njim, rekoč: ›Mojega sina bodo spoštovali.‹
7 kintu kr̥ṣīvalāḥ parasparaṁ jagaduḥ, ēṣa uttarādhikārī, āgacchata vayamēnaṁ hanmastathā kr̥tē 'dhikārōyam asmākaṁ bhaviṣyati|
Toda tisti poljedelci so med seboj govorili: ›Ta je dedič; pridite, ubijmo ga in dediščina bo naša.‹
8 tatastaṁ dhr̥tvā hatvā drākṣākṣētrād bahiḥ prākṣipan|
In vzeli so ga in ga ubili ter ga vrgli iz vinograda.
9 anēnāsau drākṣākṣētrapatiḥ kiṁ kariṣyati? sa ētya tān kr̥ṣīvalān saṁhatya tatkṣētram anyēṣu kr̥ṣīvalēṣu samarpayiṣyati|
Kaj naj torej stori gospodar vinograda? Prišel bo in uničil poljedelce in vinograd dal drugim.
10 aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ kōṇē sa ēva saṁbhaviṣyati|
In ali niste brali tega pisma: »Kamen, ki so ga graditelji zavrnili, je postal glava vogalu;
11 ētat karmma parēśasyāṁdbhutaṁ nō dr̥ṣṭitō bhavēt||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
to je bilo Gospodovo delo in to je čudovito v naših očeh?‹«
12 tadānīṁ sa tānuddiśya tāṁ dr̥ṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lōkēbhyō bibhyuḥ, tadanantaraṁ tē taṁ vihāya vavrajuḥ|
In prizadevali so si, da ga primejo, toda bali so se množice, kajti vedeli so, da je prispodobo govoril zoper njih; in pustili so ga ter odšli svojo pot.
13 aparañca tē tasya vākyadōṣaṁ dharttāṁ katipayān phirūśinō hērōdīyāṁśca lōkān tadantikaṁ prēṣayāmāsuḥ|
In k njemu so poslali nekatere izmed farizejev in herodovcev, da ga ujamejo v njegovih besedah.
14 ta āgatya tamavadan, hē gurō bhavān tathyabhāṣī kasyāpyanurōdhaṁ na manyatē, pakṣapātañca na karōti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayamētat prajānīmaḥ, kaisarāya karō dēyō na vāṁ? vayaṁ dāsyāmō na vā?
In ko so prišli, mu rečejo: »Učitelj, vemo, da si pošten in se ne oziraš na človeka, kajti ne oziraš se na zunanjost ljudi, temveč v resnici učiš Božjo pot: ›Ali je zakonito dajati cesarju davek ali ne?
15 kintu sa tēṣāṁ kapaṭaṁ jñātvā jagāda, kutō māṁ parīkṣadhvē? ēkaṁ mudrāpādaṁ samānīya māṁ darśayata|
Ali naj dajemo ali naj ne dajemo?‹« Ker pa je vedel za njihovo hinavščino, jim je rekel: »Kaj me skušate? Prinesite mi kovanec, da ga lahko pogledam.«
16 tadā tairēkasmin mudrāpādē samānītē sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? tē pratyūcuḥ, kaisarasya|
In prinesli so ga. On pa jim reče: »Čigava je ta podoba in napis?« In rekli so mu: »Cesarjeva.«
17 tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tatastē vismayaṁ mēnirē|
Jezus jim je odgovoril, rekoč: »Povrnite cesarju stvari, ki so cesarjeve, Bogu pa stvari, ki so Božje.« In so se mu čudili.
18 atha mr̥tānāmutthānaṁ yē na manyantē tē sidūkinō yīśōḥ samīpamāgatya taṁ papracchuḥ;
Potem so k njemu prišli saduceji, ki pravijo, da ni vstajenja; in vprašali so ga, rekoč:
19 hē gurō kaścijjanō yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyatē tarhi tasya bhrātā tasya bhāryyāṁ gr̥hītvā bhrātu rvaṁśōtpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
»Učitelj, Mojzes nam je zapisal: ›Če komu umre brat in za seboj zapusti svojo ženo, pa ne zapusti otrok, da naj njegov brat vzame njegovo ženo in svojemu bratu obudi seme.‹
20 kintu kēcit sapta bhrātara āsan, tatastēṣāṁ jyēṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
Bilo je torej sedem bratov; in prvi je vzel ženo in umirajoč ni zapustil semena.
21 tatō dvitīyō bhrātā tāṁ striyamagr̥haṇat kintu sōpi niḥsantatiḥ san amriyata; atha tr̥tīyōpi bhrātā tādr̥śōbhavat|
In vzel jo je drugi ter umrl [in] niti on ni zapustil semena in tretji prav tako.
22 itthaṁ saptaiva bhrātarastāṁ striyaṁ gr̥hītvā niḥsantānāḥ santō'mriyanta, sarvvaśēṣē sāpi strī mriyatē sma|
In sedem jo je imelo, pa niso zapustili semena. Zadnja od vseh je umrla tudi ženska.
23 atha mr̥tānāmutthānakālē yadā ta utthāsyanti tadā tēṣāṁ kasya bhāryyā sā bhaviṣyati? yatastē saptaiva tāṁ vyavahan|
Ob vstajenju torej, ko bodo vstali, čigava žena bo od teh? Kajti sedem jo je imelo za ženo.«
24 tatō yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
Jezus jim je odgovoril, rekoč: »Ali se ne motite zato, ker ne poznate [ne] pisem niti Božje moči?
25 mr̥talōkānāmutthānaṁ sati tē na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadr̥śā bhavanti|
Kajti ko bodo vstali od mrtvih, se ne bodo niti poročali niti ne bodo dane v zakon; temveč so kakor angeli, ki so v nebesih.
26 punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi?
In glede mrtvih, da bodo obujeni; kaj niste brali v Mojzesovi knjigi, kako mu je Bog govoril v grmu, rekoč: ›Jaz sem Bog Abrahamov in Bog Izakov in Bog Jakobov?‹
27 īśvarō jīvatāṁ prabhuḥ kintu mr̥tānāṁ prabhu rna bhavati, tasmāddhētō ryūyaṁ mahābhramēṇa tiṣṭhatha|
On ni Bog mrtvih, temveč Bog živih. Torej delate veliko napako.«
28 ētarhi ēkōdhyāpaka ētya tēṣāmitthaṁ vicāraṁ śuśrāva; yīśustēṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pr̥ṣṭavān sarvvāsām ājñānāṁ kā śrēṣṭhā? tatō yīśuḥ pratyuvāca,
In prišel je eden izmed pisarjev in jih slišal skupaj razmišljati in ker je dojel, da jim je dobro odgovoril, ga je vprašal: »Katera je prva izmed vseh zapovedi?«
29 "hē isrāyēllōkā avadhatta, asmākaṁ prabhuḥ paramēśvara ēka ēva,
Jezus mu je odgovoril: »Prva izmed vseh zapovedi je: ›Poslušaj, oh Izrael: ›Gospod, naš Bog, je edini Gospod.
30 yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau paramēśvarē prīyadhvaṁ," ityājñā śrēṣṭhā|
In ljubil boš Gospoda, svojega Boga, z vsem svojim srcem in z vso svojo dušo in z vsem svojim mišljenjem in z vso svojo močjo; ‹‹ to je prva zapoved.
31 tathā "svaprativāsini svavat prēma kurudhvaṁ," ēṣā yā dvitīyājñā sā tādr̥śī; ētābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śrēṣṭhā nāsti|
Druga pa je podobna, namreč ta: ›Ljubi svojega bližnjega kakor samega sebe.‹ Nobena druga zapoved ni večja kakor ti [dve].«
32 tadā sōdhyāpakastamavadat, hē gurō satyaṁ bhavān yathārthaṁ prōktavān yata ēkasmād īśvarād anyō dvitīya īśvarō nāsti;
In pisar mu je rekel: »Dobro, Učitelj, povedal si resnico, kajti samo en Bog je; in ni drugega razen njega.
33 aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvarē prēmakaraṇaṁ tathā svamīpavāsini svavat prēmakaraṇañca sarvvēbhyō hōmabalidānādibhyaḥ śraṣṭhaṁ bhavati|
In ljubiti njega z vsem srcem in z vsem razumevanjem in z vso dušo in z vso močjo in ljubiti svojega bližnjega kakor samega sebe, je več kakor vse žgalne daritve in žrtvovanja.«
34 tatō yīśuḥ subuddhēriva tasyēdam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrōsi|itaḥ paraṁ tēna saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
Ko je Jezus videl, da je razumno odgovoril, mu je rekel: »Nisi daleč od Božjega kraljestva.« In nató se mu nihče ni drznil zastaviti kakršnegakoli vprašanja.
35 anantaraṁ madhyēmandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kutō dāyūdaḥ santānaṁ vadanti?
In Jezus je, medtem ko je učil v templju, odgovoril in rekel: »Kako pravijo pisarji, da je Kristus Davidov Sin?
36 svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|"
Kajti sam David je po Svetem Duhu rekel: › Gospod je rekel mojemu Gospodu: ›Sédi na mojo desnico, dokler ne naredim tvojih sovražnikov za tvojo pručko.‹‹
37 yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santānō bhavitumarhati? itarē lōkāstatkathāṁ śrutvānananduḥ|
David mu torej sam reče Gospod in od kod je on potem njegov sin?« In preprosto ljudstvo ga je rade volje poslušalo.
38 tadānīṁ sa tānupadiśya kathitavān yē narā dīrghaparidhēyāni haṭṭē vipanau ca
In v svojem nauku jim je rekel: »Pazite se pisarjev, ki radi hodijo v dolgih oblačilih in imajo radi pozdrave na trgih
39 lōkakr̥tanamaskārān bhajanagr̥hē pradhānāsanāni bhōjanakālē pradhānasthānāni ca kāṅkṣantē;
in vodilne sedeže v sinagogah in najpomembnejša mesta na praznovanjih,
40 vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayantē tēbhya upādhyāyēbhyaḥ sāvadhānā bhavata; tē'dhikatarān daṇḍān prāpsyanti|
ki vdovam požirajo hiše in za pretvezo delajo dolge molitve; ti bodo prejeli večjo obsodbo.«
41 tadanantaraṁ lōkā bhāṇḍāgārē mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhē samupaviśya yīśustadavalulōka; tadānīṁ bahavō dhaninastasya madhyē bahūni dhanāni nirakṣipan|
In Jezus je sedel nasproti zakladnici in gledal, kako množica meče denar v zakladnico; in mnogi, ki so bili bogati, so veliko vrgli vanjo.
42 paścād ēkā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
Prišla pa je neka siromašna vdova in vanjo vrgla dva kovanca, kar je en novčič.
43 tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi yē yē bhāṇḍāgārē'smina dhanāni niḥkṣipanti sma tēbhyaḥ sarvvēbhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
K sebi je poklical svoje učence in jim reče: »Resnično, povem vam: ›Da je ta siromašna vdova vrgla vanjo več kakor vsi, ki so metali v zakladnico,
44 yatastē prabhūtadhanasya kiñcit nirakṣipan kintu dīnēyaṁ svadinayāpanayōgyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|
kajti vsi ti so metali od svojega obilja, toda ona je od svojega siromaštva vrgla vanjo vse, kar je imela, celó ves svoj dohodek.‹«

< mārkaḥ 12 >