< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitrēṇātmanā pūrṇaḥ san yarddananadyāḥ parāvr̥tyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣitō'bhūt,
Yesu, kopongʼ gi Roho Maler, noa Jordan, kendo notere gi Roho nyaka e thim,
2 kiñca tāni sarvvadināni bhōjanaṁ vinā sthitatvāt kālē pūrṇē sa kṣudhitavān|
kama jachien notemee kuom ndalo piero angʼwen. Kuom ndalo piero angʼwen-go ne ok ochamo gimoro e ndalogo duto, to bangʼ ka ndalogo noserumo kech nokaye.
3 tataḥ śaitānāgatya tamavadat tvaṁ cēdīśvarasya putrastarhi prastarānētān ājñayā pūpān kuru|
Satan nowachone niya, “Ka in Wuod Nyasaye adier, nyis kidini olokre kuon.”
4 tadā yīśuruvāca, lipirīdr̥śī vidyatē manujaḥ kēvalēna pūpēna na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
Yesu nodwoke niya, “Ondiki ni, ‘Dhano ok bed mangima nikech chiemo kende.’”
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhyē jagataḥ sarvvarājyāni darśitavān|
Eka Satan notere kama otingʼore malo kendo ka diemo wangʼ nono nonyise pinjeruodhi duto mag piny.
6 paścāt tamavādīt sarvvam ētad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāstē yaṁ prati mamēcchā jāyatē tasmai dātuṁ śaknōmi,
To nowachone niya, “Abiro miyi loch mag pinjegi duto gi duongʼ-gi, nimar osemiyagi, kendo anyalo chiwogi ne ngʼato angʼata, madwaro.
7 tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|
Omiyo ka igoyo chongi piny ma ilama, to magi duto biro bedo magi.”
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|
Yesu nodwoko niya, “Ondiki ni, ‘Lam Jehova Nyasaye ma Nyasachi kendo en kende ema itine.’”
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupavēśya jagāda tvaṁ cēdīśvarasya putrastarhi sthānāditō lamphitvādhaḥ
Eka Satan notere Jerusalem kendo nomiyo ochungo e osuch hekalu malo mogik. Eka nowachone niya, “Ka in Wuod Nyasaye to chikri piny.
10 pata yatō lipirāstē, ājñāpayiṣyati svīyān dūtān sa paramēśvaraḥ|
Nimar ondiki niya, “‘Obiro miyo malaika mage chik nikech in mondo oriti maber;
11 rakṣituṁ sarvvamārgē tvāṁ tēna tvaccaraṇē yathā| na lagēt prastarāghātastvāṁ dhariṣyanti tē tathā|
gibiro tingʼi malo e lwetgi, mondo kik ichwany tiendi e kidi.’”
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ parēśaṁ mā parīkṣasva|
Yesu nodwoko niya, “Ondiki bende ni, ‘Kik item Jehova Nyasaye ma Nyasachi.’”
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
Kane Satan osetieko temgi duto, noweye nyaka kinde moro machielo.
14 tadā yīśurātmaprabhāvāt punargālīlpradēśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśē|
Yesu nodok Galili gi teko mar Roho, kendo wachne nolandore e gwenge duto moluoro Galili.
15 sa tēṣāṁ bhajanagr̥hēṣu upadiśya sarvvaiḥ praśaṁsitō babhūva|
Nopuonjo e sinagokegi, kendo ji duto nopake.
16 atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|
Nodhi Nazareth kuma nodonge, kendo chiengʼ Sabato nodhi e sinagogi, kaka nobedo kite kendo nochungo mondo osom.
17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
Nomiye kitap Isaya janabi, ka oelogo, noyudo kama nondikie ni:
18 ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|
“Roho mar Jehova Nyasaye ni kuoma, nikech osewira moyiera, mondo ayal Injili ne joma odhier. Oseora mondo aland ne joma otwe ni gin thuolo, kendo ni muofni ni oyaw wengegi, ne joma isando ni ogonygi,
19 parēśānugrahē kālaṁ pracārayitumēva ca| sarvvaitatkaraṇārthāya māmēva prahiṇōti saḥ||
bende ni mondo aland ni ma e higa mar ngʼwono mar Jehova Nyasaye.”
20 tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|
Eka noumo kitabuno, mi nochiwe ni jatich, kendo nobedo piny ka wenge ji duto e sinagogi ne ngʼiye matek,
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhyē siddhāni sa imāṁ kathāṁ tēbhyaḥ kathayitumārēbhē|
to nochako kowachonegi niya, “Kawuono ndikoni chopo kare ka uwinjo.”
22 tataḥ sarvvē tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkr̥tya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putrō na?
Ji duto nowuoyo maber kuome kendo negiwuoro ahinya weche mag ngʼwono manowuok e dhoge. Negipenjo niya, “Donge ngʼatni en wuod Josef?”
23 tadā sō'vādīd hē cikitsaka svamēva svasthaṁ kuru kapharnāhūmi yadyat kr̥tavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadēśē kuru kathāmētāṁ yūyamēvāvaśyaṁ māṁ vadiṣyatha|
Yesu nowachonegi niya, “Adier chutho ubiro wachona ngeroni ni, ‘Jathieth, changri iwuon! Tim e dalau ka gigo ma wasewinjo ni ne itimo Kapernaum.’”
24 punaḥ sōvādīd yuṣmānahaṁ yathārthaṁ vadāmi, kōpi bhaviṣyadvādī svadēśē satkāraṁ na prāpnōti|
Nodhi nyime kowacho niya, “Awachonu adiera, onge janabi mirwako e dalagi owuon.
25 aparañca yathārthaṁ vacmi, ēliyasya jīvanakālē yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin dēśē mahādurbhikṣam ajaniṣṭa tadānīm isrāyēlō dēśasya madhyē bahvyō vidhavā āsan,
Adier awachonu ni ne nitie mon ma chwogi otho mangʼeny e Israel e kinde mar Elija, kane polo olor kuom higni adek gi nus kendo ne nitie kech mager e piny kuonde duto.
26 kintu sīdōnpradēśīyasāriphatpuranivāsinīm ēkāṁ vidhavāṁ vinā kasyāścidapi samīpē ēliyaḥ prēritō nābhūt|
To kata kamano ne ok oor Elija ir moro kata achiel kuomgi, to makmana dhako ma chwore otho e dala mar Zarefath e gwengʼ Sidon.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākālē isrāyēldēśē bahavaḥ kuṣṭhina āsan kintu surīyadēśīyaṁ nāmānkuṣṭhinaṁ vinā kōpyanyaḥ pariṣkr̥tō nābhūt|
Bende ne nitie ji mangʼeny e Israel mane nigi dhoho e kinde mar Elisha janabi to onge kata achiel mane opwodhi makmana Naaman ja-Siria kende.”
28 imāṁ kathāṁ śrutvā bhajanagēhasthitā lōkāḥ sakrōdham utthāya
Ji duto mane ni e sinagogi ne mirima mager omako kane giwinjo wechegi.
29 nagarāttaṁ bahiṣkr̥tya yasya śikhariṇa upari tēṣāṁ nagaraṁ sthāpitamāstē tasmānnikṣēptuṁ tasya śikharaṁ taṁ ninyuḥ
Negia malo mine giriembe gigole oko mar dala kendo tere e geng got kama nogerie dalano mondo gidhire olwar piny.
30 kintu sa tēṣāṁ madhyādapasr̥tya sthānāntaraṁ jagāma|
Kata kamano nowuotho awuotha kokadho e kind oganda modhi kuma nodhiyoe.
31 tataḥ paraṁ yīśurgālīlpradēśīyakapharnāhūmnagara upasthāya viśrāmavārē lōkānupadēṣṭum ārabdhavān|
Eka nodhi Kapernaum, dala manie Galili, kendo chiengʼ Sabato nochako puonjo ji.
32 tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|
Negiwuoro puonjne, nikech wechene ne nigi teko.
33 tadānīṁ tadbhajanagēhasthitō'mēdhyabhūtagrasta ēkō jana uccaiḥ kathayāmāsa,
To e sinagogi ne nitie ngʼat moro mane nigi jachien marach. Ngʼatni noywak kogoyo koko matek kowacho niya,
34 hē nāsaratīyayīśō'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitrō jana ētadahaṁ jānāmi|
“En angʼo midwaro timo kodwa, Yesu ja-Nazareth? Isebiro mondo itiekwa koso? Angʼeyo ngʼama in, in Ngʼat Maler Mar Nyasaye!”
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava itō bahirbhava; tataḥ sōmēdhyabhūtastaṁ madhyasthānē pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
Yesu nokwere matek niya, “Lingʼ thi! Wuogi ia kuome!” Eka jachien nogoyo ngʼatno piny e nyimgi duto kendo nowuok ma ok ohinye.
36 tataḥ sarvvē lōkāścamatkr̥tya parasparaṁ vaktumārēbhirē kōyaṁ camatkāraḥ| ēṣa prabhāvēṇa parākramēṇa cāmēdhyabhūtān ājñāpayati tēnaiva tē bahirgacchanti|
Jogo duto nowuoro kendo negipenjore niya, “Ma puonj manade? Kuom teko maduongʼ kod loch, ochiko koda ka jochiende kendo giwuok.”
37 anantaraṁ caturdiksthadēśān tasya sukhyātirvyāpnōt|
To humb Yesu ne olandore e alwora duto kuonde mokiewo gi gwengʼ mane entie.
38 tadanantaraṁ sa bhajanagēhād bahirāgatya śimōnō nivēśanaṁ pravivēśa tadā tasya śvaśrūrjvarēṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
Yesu noa e sinagogi kendo nodhi e dala Simon. Koro min chi Simon ne nigi tuo midhusi matek, kendo ne gikwayo Yesu mondo okonye.
39 tataḥ sa tasyāḥ samīpē sthitvā jvaraṁ tarjayāmāsa tēnaiva tāṁ jvarō'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣēvē|
Omiyo nodhi mokulore bute kendo nochiko midhusi mondo oa kendo midhusi noweye. Nochungo oa malo mapiyo kendo nochako miyogi chiemo.
40 atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|
Kane chiengʼ podho, ji nokelo ne Yesu ji duto mane nigi tuoche mopogore opogore, kendo noketo lwetene kuom moro ka moro, mochangogi.
41 tatō bhūtā bahubhyō nirgatya cītśabdaṁ kr̥tvā ca babhāṣirē tvamīśvarasya putrō'bhiṣiktatrātā; kintu sōbhiṣiktatrātēti tē vividurētasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣēdha|
Moloyo mano, jochiende nowuok oa kuom ji mangʼeny, ka goyo koko niya, “In e Wuod Nyasaye!” To nokwerogi kendo ne ok oyiene jochiendego mondo owuo nikech negingʼeyo ni en e Kristo.
42 aparañca prabhātē sati sa vijanasthānaṁ pratasthē paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
Kane piny oru, Yesu nodhi kar kende. Ji ne manye to kane gibiro kama ne entie, negitemo tame mondo kik owegi.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthamēva prēritōhaṁ|
To nowacho niya, “Nyaka ayal Injilini mar pinyruoth Nyasaye e mier moko bende, nikech ma emomiyo noora.”
44 atha gālīlō bhajanagēhēṣu sa upadidēśa|
To nodhi nyime koyalo e sinagoke mag Judea.

< lūkaḥ 4 >