< lūkaḥ 21 >

1 atha dhanilōkā bhāṇḍāgārē dhanaṁ nikṣipanti sa tadēva paśyati,
Then Jesus looked up and saw the rich putting their gifts into the treasury.
2 ētarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
He also saw a poor widow there putting in two small copper coins.
3 tatō yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridrēyaṁ vidhavā sarvvēbhyōdhikaṁ nyakṣēpsīt,
So he said, “Truly I say to you, this poor widow has put in more than all the others.
4 yatōnyē svaprājyadhanēbhya īśvarāya kiñcit nyakṣēpsuḥ, kintu daridrēyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣēpsīt|
For they have all put in gifts for God out of their abundance, but she, out of her poverty, has put in all that she had to live on.”
5 aparañca uttamaprastarairutsr̥ṣṭavyaiśca mandiraṁ suśōbhatētarāṁ kaiścidityuktē sa pratyuvāca
Then, as some were talking about how the temple was adorned with beautiful stones and gifts consecrated to God, Jesus said,
6 yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikōpyanyapāṣāṇōpari na sthāsyati, sarvvē bhūsādbhaviṣyanti kālōyamāyāti|
“As for these things that you see, the days will come in which there will not be left one stone upon another that will not be thrown down.”
7 tadā tē papracchuḥ, hē gurō ghaṭanēdr̥śī kadā bhaviṣyati? ghaṭanāyā ētasyasaścihnaṁ vā kiṁ bhaviṣyati?
So they asked him, “Teacher, when will these things happen? And what will be the sign when these things are about to take place?”
8 tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kōpi na janayati, khīṣṭōhamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyēṇōpasthitaḥ, tēṣāṁ paścānmā gacchata|
He said, “Make sure you are not led astray. For many will come in my name, saying, ‘I am he,’ and, ‘The time has drawn near.’ Do not go after them.
9 yuddhasyōpaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam ētā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpātē yugāntō bhaviṣyati|
When you hear of wars and uprisings, do not be terrified, for these things must first take place, but the end will not immediately follow.”
10 aparañca kathayāmāsa, tadā dēśasya vipakṣatvēna dēśō rājyasya vipakṣatvēna rājyam utthāsyati,
Then he said to them, “Nation will rise up against nation, and kingdom against kingdom.
11 nānāsthānēṣu mahābhūkampō durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyōmamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyantē|
There will be great earthquakes in various places, along with famines and plagues. There will also be terrifying sights and great signs from heaven.
12 kintu sarvvāsāmētāsāṁ ghaṭanānāṁ pūrvvaṁ lōkā yuṣmān dhr̥tvā tāḍayiṣyanti, bhajanālayē kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ nēṣyanti ca|
But before all these things take place, they will arrest you and persecute you. They will deliver you up to synagogues and prisons, and you will be brought before kings and governors for my name's sake.
13 sākṣyārtham ētāni yuṣmān prati ghaṭiṣyantē|
This will lead to opportunities for you to bear witness.
14 tadā kimuttaraṁ vaktavyam ētat na cintayiṣyāma iti manaḥsu niścitanuta|
Therefore settle it in your hearts not to prepare your defense in advance.
15 vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādr̥śaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
For I will give you a mouth to speak and wisdom that none of your adversaries will be able to refute or resist.
16 kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbēna ca parakarēṣu samarpayiṣyadhvē; tatastē yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
You will even be betrayed by parents, relatives, friends, and brothers, and they will have some of you put to death.
17 mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam r̥tīyiṣyadhvē|
You will be hated by all because of my name.
18 kintu yuṣmākaṁ śiraḥkēśaikōpi na vinaṁkṣyati,
Yet not a hair of your head will by any means perish.
19 tasmādēva dhairyyamavalambya svasvaprāṇān rakṣata|
You must gain your lives by your patient endurance.
20 aparañca yirūśālampuraṁ sainyavēṣṭitaṁ vilōkya tasyōcchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
“When you see Jerusalem surrounded by armies, know that its desolation is near.
21 tadā yihūdādēśasthā lōkāḥ parvvataṁ palāyantāṁ, yē ca nagarē tiṣṭhanti tē dēśāntaraṁ palāyantā, yē ca grāmē tiṣṭhanti tē nagaraṁ na praviśantu,
Then those who are in Judea must flee to the mountains, those who are in the city must get out, and those who are in the countryside must not enter the city.
22 yatastadā samucitadaṇḍanāya dharmmapustakē yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
For those will be days of vengeance, to fulfill all that is written.
23 kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata ētāllōkān prati kōpō dēśē ca viṣamadurgati rghaṭiṣyatē|
Woe to those who are with child and to those who are nursing infants in those days! For there will be great distress in the land and wrath against this people.
24 vastutastu tē khaṅgadhāraparivvaṅgaṁ lapsyantē baddhāḥ santaḥ sarvvadēśēṣu nāyiṣyantē ca kiñcānyadēśīyānāṁ samayōpasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyatē|
They will fall by the edge of the sword and be led captive into all the nations, and Jerusalem will be trampled by the Gentiles until the times of the Gentiles are fulfilled.
25 sūryyacandranakṣatrēṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadēśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
“There will be signs in the sun, moon, and stars, and on the earth there will be distress among the nations as they are perplexed by the roaring sea and the surging waves.
26 bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmr̥takalpā bhaviṣyanti, yatō vyōmamaṇḍalē tējasvinō dōlāyamānā bhaviṣyanti|
People will faint from fear and foreboding of what is coming upon the world, for the powers of the heavens will be shaken.
27 tadā parākramēṇā mahātējasā ca mēghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
Then they will see the Son of Man coming in a cloud with power and great glory.
28 kintvētāsāṁ ghaṭanānāmārambhē sati yūyaṁ mastakānyuttōlya ūrdadhvaṁ drakṣyatha, yatō yuṣmākaṁ muktēḥ kālaḥ savidhō bhaviṣyati|
So when these things begin to take place, stand tall and lift up your heads, for your redemption is near.”
29 tatastēnaitadr̥ṣṭāntakathā kathitā, paśyata uḍumbarādivr̥kṣāṇāṁ
Then he told them a parable: “Consider the fig tree and all the other trees.
30 navīnapatrāṇi jātānīti dr̥ṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
As soon as they sprout leaves, you can see for yourselves and know that summer is near.
31 tathā sarvvāsāmāsāṁ ghaṭanānām ārambhē dr̥ṣṭē satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
So also, when you see these things taking place, know that the kingdom of God is near.
32 yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalōkānāmēṣāṁ gamanāt pūrvvam ētāni ghaṭiṣyantē|
Truly I say to you, this generation will certainly not pass away until all things have taken place.
33 nabhōbhuvōrlōpō bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
Heaven and earth will pass away, but my words will certainly not pass away.
34 ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|
“Watch yourselves, lest your hearts be weighed down with carousing, drunkenness, and the cares of this life, and that day come upon you suddenly.
35 pr̥thivīsthasarvvalōkān prati taddinam unmātha iva upasthāsyati|
For it will come like a trap upon all who dwell on the face of the whole earth.
36 yathā yūyam ētadbhāvighaṭanā uttarttuṁ manujasutasya sammukhē saṁsthātuñca yōgyā bhavatha kāraṇādasmāt sāvadhānāḥ santō nirantaraṁ prārthayadhvaṁ|
Therefore stay alert at all times, praying that you may be considered worthy to escape everything that will take place, and to stand before the Son of Man.”
37 aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
Each day Jesus taught in the temple courts, but at night he would go out and stay at the mount called Olivet.
38 tataḥ pratyūṣē lākāstatkathāṁ śrōtuṁ mandirē tadantikam āgacchan|
And all the people would come to him early in the morning to listen to him in the temple courts.

< lūkaḥ 21 >