< lūkaḥ 20 >
1 athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
১অথৈকদা যীশু ৰ্মনিদৰে সুসংৱাদং প্ৰচাৰযন্ লোকানুপদিশতি, এতৰ্হি প্ৰধানযাজকা অধ্যাপকাঃ প্ৰাঞ্চশ্চ তন্নিকটমাগত্য পপ্ৰচ্ছুঃ
2 kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
২কযাজ্ঞযা ৎৱং কৰ্ম্মাণ্যেতানি কৰোষি? কো ৱা ৎৱামাজ্ঞাপযৎ? তদস্মান্ ৱদ|
3 sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
৩স প্ৰত্যুৱাচ, তৰ্হি যুষ্মানপি কথামেকাং পৃচ্ছামি তস্যোত্তৰং ৱদত|
4 yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
৪যোহনো মজ্জনম্ ঈশ্ৱৰস্য মানুষাণাং ৱাজ্ঞাতো জাতং?
5 tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
৫ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱৰস্য ৱদামস্তৰ্হি তং কুতো ন প্ৰত্যৈত স ইতি ৱক্ষ্যতি|
6 yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
৬যদি মনুষ্যস্যেতি ৱদামস্তৰ্হি সৰ্ৱ্ৱে লোকা অস্মান্ পাষাণৈ ৰ্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সৰ্ৱ্ৱে দৃঢং জানন্তি|
7 ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
৭অতএৱ তে প্ৰত্যূচুঃ কস্যাজ্ঞযা জাতম্ ইতি ৱক্তুং ন শক্নুমঃ|
8 tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
৮তদা যীশুৰৱদৎ তৰ্হি কযাজ্ঞযা কৰ্ম্মাণ্যেতাতি কৰোমীতি চ যুষ্মান্ ন ৱক্ষ্যামি|
9 atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
৯অথ লোকানাং সাক্ষাৎ স ইমাং দৃষ্টান্তকথাং ৱক্তুমাৰেভে, কশ্চিদ্ দ্ৰাক্ষাক্ষেত্ৰং কৃৎৱা তৎ ক্ষেত্ৰং কৃষীৱলানাং হস্তেষু সমৰ্প্য বহুকালাৰ্থং দূৰদেশং জগাম|
10 atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
১০অথ ফলকালে ফলানি গ্ৰহীতু কৃষীৱলানাং সমীপে দাসং প্ৰাহিণোৎ কিন্তু কৃষীৱলাস্তং প্ৰহৃত্য ৰিক্তহস্তং ৱিসসৰ্জুঃ|
11 tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
১১ততঃ সোধিপতিঃ পুনৰন্যং দাসং প্ৰেষযামাস, তে তমপি প্ৰহৃত্য কুৱ্যৱহৃত্য ৰিক্তহস্তং ৱিসসৃজুঃ|
12 tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
১২ততঃ স তৃতীযৱাৰম্ অন্যং প্ৰাহিণোৎ তে তমপি ক্ষতাঙ্গং কৃৎৱা বহি ৰ্নিচিক্ষিপুঃ|
13 tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
১৩তদা ক্ষেত্ৰপতি ৰ্ৱিচাৰযামাস, মমেদানীং কিং কৰ্ত্তৱ্যং? মম প্ৰিযে পুত্ৰে প্ৰহিতে তে তমৱশ্যং দৃষ্ট্ৱা সমাদৰিষ্যন্তে|
14 kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
১৪কিন্তু কৃষীৱলাস্তং নিৰীক্ষ্য পৰস্পৰং ৱিৱিচ্য প্ৰোচুঃ, অযমুত্তৰাধিকাৰী আগচ্ছতৈনং হন্মস্ততোধিকাৰোস্মাকং ভৱিষ্যতি|
15 tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
১৫ততস্তে তং ক্ষেত্ৰাদ্ বহি ৰ্নিপাত্য জঘ্নুস্তস্মাৎ স ক্ষেত্ৰপতিস্তান্ প্ৰতি কিং কৰিষ্যতি?
16 sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
১৬স আগত্য তান্ কৃষীৱলান্ হৎৱা পৰেষাং হস্তেষু তৎক্ষেত্ৰং সমৰ্পযিষ্যতি; ইতি কথাং শ্ৰুৎৱা তে ঽৱদন্ এতাদৃশী ঘটনা ন ভৱতু|
17 kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
১৭কিন্তু যীশুস্তানৱলোক্য জগাদ, তৰ্হি, স্থপতযঃ কৰিষ্যন্তি গ্ৰাৱাণং যন্তু তুচ্ছকং| প্ৰধানপ্ৰস্তৰঃ কোণে স এৱ হি ভৱিষ্যতি| এতস্য শাস্ত্ৰীযৱচনস্য কিং তাৎপৰ্য্যং?
18 aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
১৮অপৰং তৎপাষাণোপৰি যঃ পতিষ্যতি স ভংক্ষ্যতে কিন্তু যস্যোপৰি স পাষাণঃ পতিষ্যতি স তেন ধূলিৱচ্ চূৰ্ণীভৱিষ্যতি|
19 sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
১৯সোস্মাকং ৱিৰুদ্ধং দৃষ্টান্তমিমং কথিতৱান্ ইতি জ্ঞাৎৱা প্ৰধানযাজকা অধ্যাপকাশ্চ তদৈৱ তং ধৰ্তুং ৱৱাঞ্ছুঃ কিন্তু লোকেভ্যো বিভ্যুঃ|
20 ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
২০অতএৱ তং প্ৰতি সতৰ্কাঃ সন্তঃ কথং তদ্ৱাক্যদোষং ধৃৎৱা তং দেশাধিপস্য সাধুৱেশধাৰিণশ্চৰান্ তস্য সমীপে প্ৰেষযামাসুঃ|
21 tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
২১তদা তে তং পপ্ৰচ্ছুঃ, হে উপদেশক ভৱান্ যথাৰ্থং কথযন্ উপদিশতি, কমপ্যনপেক্ষ্য সত্যৎৱেনৈশ্ৱৰং মাৰ্গমুপদিশতি, ৱযমেতজ্জানীমঃ|
22 kaisararājāya karōsmābhi rdēyō na vā?
২২কৈসৰৰাজায কৰোস্মাভি ৰ্দেযো ন ৱা?
23 sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
২৩স তেষাং ৱঞ্চনং জ্ঞাৎৱাৱদৎ কুতো মাং পৰীক্ষধ্ৱে? মাং মুদ্ৰামেকং দৰ্শযত|
24 iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
২৪ইহ লিখিতা মূৰ্তিৰিযং নাম চ কস্য? তেঽৱদন্ কৈসৰস্য|
25 tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
২৫তদা স উৱাচ, তৰ্হি কৈসৰস্য দ্ৰৱ্যং কৈসৰায দত্ত; ঈশ্ৱৰস্য তু দ্ৰৱ্যমীশ্ৱৰায দত্ত|
26 tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
২৬তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধৰ্তুমপ্ৰাপ্য তে তস্যোত্তৰাদ্ আশ্চৰ্য্যং মন্যমানা মৌনিনস্তস্থুঃ|
27 aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
২৭অপৰঞ্চ শ্মশানাদুত্থানানঙ্গীকাৰিণাং সিদূকিনাং কিযন্তো জনা আগত্য তং পপ্ৰচ্ছুঃ,
28 hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
২৮হে উপদেশক শাস্ত্ৰে মূসা অস্মান্ প্ৰতীতি লিলেখ যস্য ভ্ৰাতা ভাৰ্য্যাযাং সত্যাং নিঃসন্তানো ম্ৰিযতে স তজ্জাযাং ৱিৱহ্য তদ্ৱংশম্ উৎপাদযিষ্যতি|
29 tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
২৯তথাচ কেচিৎ সপ্ত ভ্ৰাতৰ আসন্ তেষাং জ্যেষ্ঠো ভ্ৰাতা ৱিৱহ্য নিৰপত্যঃ প্ৰাণান্ জহৌ|
30 atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
৩০অথ দ্ৱিতীযস্তস্য জাযাং ৱিৱহ্য নিৰপত্যঃ সন্ মমাৰ| তৃতীযশ্চ তামেৱ ৱ্যুৱাহ;
31 itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
৩১ইত্থং সপ্ত ভ্ৰাতৰস্তামেৱ ৱিৱহ্য নিৰপত্যাঃ সন্তো মম্ৰুঃ|
32 śēṣē sā strī ca mamāra|
৩২শেষে সা স্ত্ৰী চ মমাৰ|
33 ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
৩৩অতএৱ শ্মশানাদুত্থানকালে তেষাং সপ্তজনানাং কস্য সা ভাৰ্য্যা ভৱিষ্যতি? যতঃ সা তেষাং সপ্তানামেৱ ভাৰ্য্যাসীৎ|
34 tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn )
৩৪তদা যীশুঃ প্ৰত্যুৱাচ, এতস্য জগতো লোকা ৱিৱহন্তি ৱাগ্দত্তাশ্চ ভৱন্তি (aiōn )
35 kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn )
৩৫কিন্তু যে তজ্জগৎপ্ৰাপ্তিযোগ্যৎৱেন গণিতাং ভৱিষ্যন্তি শ্মশানাচ্চোত্থাস্যন্তি তে ন ৱিৱহন্তি ৱাগ্দত্তাশ্চ ন ভৱন্তি, (aiōn )
36 tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
৩৬তে পুন ৰ্ন ম্ৰিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱৰস্য সন্তানাঃ স্ৱৰ্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|
37 adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
৩৭অধিকন্তু মূসাঃ স্তম্বোপাখ্যানে পৰমেশ্ৱৰ ঈব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূবশ্চেশ্ৱৰ ইত্যুক্ত্ৱা মৃতানাং শ্মশানাদ্ উত্থানস্য প্ৰমাণং লিলেখ|
38 ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
৩৮অতএৱ য ঈশ্ৱৰঃ স মৃতানাং প্ৰভু ৰ্ন কিন্তু জীৱতামেৱ প্ৰভুঃ, তন্নিকটে সৰ্ৱ্ৱে জীৱন্তঃ সন্তি|
39 iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
৩৯ইতি শ্ৰুৎৱা কিযন্তোধ্যাপকা ঊচুঃ, হে উপদেশক ভৱান্ ভদ্ৰং প্ৰত্যুক্তৱান্|
40 itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
৪০ইতঃ পৰং তং কিমপি প্ৰষ্টং তেষাং প্ৰগল্ভতা নাভূৎ|
41 paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
৪১পশ্চাৎ স তান্ উৱাচ, যঃ খ্ৰীষ্টঃ স দাযূদঃ সন্তান এতাং কথাং লোকাঃ কথং কথযন্তি?
42 yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
৪২যতঃ মম প্ৰভুমিদং ৱাক্যমৱদৎ পৰমেশ্ৱৰঃ| তৱ শত্ৰূনহং যাৱৎ পাদপীঠং কৰোমি ন| তাৱৎ কালং মদীযে ৎৱং দক্ষপাৰ্শ্ৱ উপাৱিশ|
43 iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
৪৩ইতি কথাং দাযূদ্ স্ৱযং গীতগ্ৰন্থেঽৱদৎ|
44 ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
৪৪অতএৱ যদি দাযূদ্ তং প্ৰভুং ৱদতি, তৰ্হি স কথং তস্য সন্তানো ভৱতি?
45 paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
৪৫পশ্চাদ্ যীশুঃ সৰ্ৱ্ৱজনানাং কৰ্ণগোচৰে শিষ্যানুৱাচ,
46 yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
৪৬যেঽধ্যাপকা দীৰ্ঘপৰিচ্ছদং পৰিধায ভ্ৰমন্তি, হট্টাপণযো ৰ্নমস্কাৰে ভজনগেহস্য প্ৰোচ্চাসনে ভোজনগৃহস্য প্ৰধানস্থানে চ প্ৰীযন্তে
47 vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|
৪৭ৱিধৱানাং সৰ্ৱ্ৱস্ৱং গ্ৰসিৎৱা ছলেন দীৰ্ঘকালং প্ৰাৰ্থযন্তে চ তেষু সাৱধানা ভৱত, তেষামুগ্ৰদণ্ডো ভৱিষ্যতি|