< lūkaḥ 19 >

1 yadā yīśu ryirīhōpuraṁ praviśya tanmadhyēna gacchaṁstadā
ยทา ยีศุ รฺยิรีโหปุรํ ปฺรวิศฺย ตนฺมเธฺยน คจฺฉํสฺตทา
2 sakkēyanāmā karasañcāyināṁ pradhānō dhanavānēkō
สกฺเกยนามา กรสญฺจายินำ ปฺรธาโน ธนวาเนโก
3 yīśuḥ kīdr̥giti draṣṭuṁ cēṣṭitavān kintu kharvvatvāllōkasaṁghamadhyē taddarśanamaprāpya
ยีศุ: กีทฺฤคิติ ทฺรษฺฏุํ เจษฺฏิตวานฺ กินฺตุ ขรฺวฺวตฺวาโลฺลกสํฆมเธฺย ตทฺทรฺศนมปฺราปฺย
4 yēna pathā sa yāsyati tatpathē'grē dhāvitvā taṁ draṣṭum uḍumbaratarumārurōha|
เยน ปถา ส ยาสฺยติ ตตฺปเถ'เคฺร ธาวิตฺวา ตํ ทฺรษฺฏุมฺ อุฑุมฺพรตรุมารุโรหฯ
5 paścād yīśustatsthānam itvā ūrddhvaṁ vilōkya taṁ dr̥ṣṭvāvādīt, hē sakkēya tvaṁ śīghramavarōha mayādya tvadgēhē vastavyaṁ|
ปศฺจาทฺ ยีศุสฺตตฺสฺถานมฺ อิตฺวา อูรฺทฺธฺวํ วิโลกฺย ตํ ทฺฤษฺฏฺวาวาทีตฺ, เห สกฺเกย ตฺวํ ศีฆฺรมวโรห มยาทฺย ตฺวทฺเคเห วสฺตวฺยํฯ
6 tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
ตต: ส ศีฆฺรมวรุหฺย สาหฺลาทํ ตํ ชคฺราหฯ
7 tad dr̥ṣṭvā sarvvē vivadamānā vaktumārēbhirē, sōtithitvēna duṣṭalōkagr̥haṁ gacchati|
ตทฺ ทฺฤษฺฏฺวา สรฺเวฺว วิวทมานา วกฺตุมาเรภิเร, โสติถิเตฺวน ทุษฺฏโลกคฺฤหํ คจฺฉติฯ
8 kintu sakkēyō daṇḍāyamānō vaktumārēbhē, hē prabhō paśya mama yā sampattirasti tadarddhaṁ daridrēbhyō dadē, aparam anyāyaṁ kr̥tvā kasmādapi yadi kadāpi kiñcit mayā gr̥hītaṁ tarhi taccaturguṇaṁ dadāmi|
กินฺตุ สกฺเกโย ทณฺฑายมาโน วกฺตุมาเรเภ, เห ปฺรโภ ปศฺย มม ยา สมฺปตฺติรสฺติ ตทรฺทฺธํ ทริเทฺรโภฺย ทเท, อปรมฺ อนฺยายํ กฺฤตฺวา กสฺมาทปิ ยทิ กทาปิ กิญฺจิตฺ มยา คฺฤหีตํ ตรฺหิ ตจฺจตุรฺคุณํ ททามิฯ
9 tadā yīśustamuktavān ayamapi ibrāhīmaḥ santānō'taḥ kāraṇād adyāsya gr̥hē trāṇamupasthitaṁ|
ตทา ยีศุสฺตมุกฺตวานฺ อยมปิ อิพฺราหีม: สนฺตาโน'ต: การณาทฺ อทฺยาสฺย คฺฤเห ตฺราณมุปสฺถิตํฯ
10 yad hāritaṁ tat mr̥gayituṁ rakṣituñca manuṣyaputra āgatavān|
ยทฺ หาริตํ ตตฺ มฺฤคยิตุํ รกฺษิตุญฺจ มนุษฺยปุตฺร อาคตวานฺฯ
11 atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lōkairanvabhūyata, tasmāt sa śrōtr̥bhyaḥ punardr̥ṣṭāntakathām utthāpya kathayāmāsa|
อถ ส ยิรูศาลม: สมีป อุปาติษฺฐทฺ อีศฺวรราชตฺวสฺยานุษฺฐานํ ตไทว ภวิษฺยตีติ โลไกรนฺวภูยต, ตสฺมาตฺ ส โศฺรตฺฤภฺย: ปุนรฺทฺฤษฺฏานฺตกถามฺ อุตฺถาปฺย กถยามาสฯ
12 kōpi mahāllōkō nijārthaṁ rājatvapadaṁ gr̥hītvā punarāgantuṁ dūradēśaṁ jagāma|
โกปิ มหาโลฺลโก นิชารฺถํ ราชตฺวปทํ คฺฤหีตฺวา ปุนราคนฺตุํ ทูรเทศํ ชคามฯ
13 yātrākālē nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutētyādidēśa|
ยาตฺรากาเล นิชานฺ ทศทาสานฺ อาหูย ทศสฺวรฺณมุทฺรา ทตฺตฺวา มมาคมนปรฺยฺยนฺตํ วาณิชฺยํ กุรุเตตฺยาทิเทศฯ
14 kintu tasya prajāstamavajñāya manuṣyamēnam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭē prērayāmāsuḥ|
กินฺตุ ตสฺย ปฺรชาสฺตมวชฺญาย มนุษฺยเมนมฺ อสฺมากมุปริ ราชตฺวํ น การยิวฺยาม อิมำ วารฺตฺตำ ตนฺนิกเฏ เปฺรรยามาสุ: ฯ
15 atha sa rājatvapadaṁ prāpyāgatavān ēkaikō janō bāṇijyēna kiṁ labdhavān iti jñātuṁ yēṣu dāsēṣu mudrā arpayat tān āhūyānētum ādidēśa|
อถ ส ราชตฺวปทํ ปฺราปฺยาคตวานฺ เอไกโก ชโน พาณิเชฺยน กึ ลพฺธวานฺ อิติ ชฺญาตุํ เยษุ ทาเสษุ มุทฺรา อรฺปยตฺ ตานฺ อาหูยาเนตุมฺ อาทิเทศฯ
16 tadā prathama āgatya kathitavān, hē prabhō tava tayaikayā mudrayā daśamudrā labdhāḥ|
ตทา ปฺรถม อาคตฺย กถิตวานฺ, เห ปฺรโภ ตว ตไยกยา มุทฺรยา ทศมุทฺรา ลพฺธา: ฯ
17 tataḥ sa uvāca tvamuttamō dāsaḥ svalpēna viśvāsyō jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipō bhava|
ตต: ส อุวาจ ตฺวมุตฺตโม ทาส: สฺวลฺเปน วิศฺวาโสฺย ชาต อิต: การณาตฺ ตฺวํ ทศนคราณามฺ อธิโป ภวฯ
18 dvitīya āgatya kathitavān, hē prabhō tavaikayā mudrayā pañcamudrā labdhāḥ|
ทฺวิตีย อาคตฺย กถิตวานฺ, เห ปฺรโภ ตไวกยา มุทฺรยา ปญฺจมุทฺรา ลพฺธา: ฯ
19 tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava|
ตต: ส อุวาจ, ตฺวํ ปญฺจานำ นคราณามธิปติ รฺภวฯ
20 tatōnya āgatya kathayāmāsa, hē prabhō paśya tava yā mudrā ahaṁ vastrē baddhvāsthāpayaṁ sēyaṁ|
ตโตนฺย อาคตฺย กถยามาส, เห ปฺรโภ ปศฺย ตว ยา มุทฺรา อหํ วสฺเตฺร พทฺธฺวาสฺถาปยํ เสยํฯ
21 tvaṁ kr̥paṇō yannāsthāpayastadapi gr̥hlāsi, yannāvapastadēva ca chinatsi tatōhaṁ tvattō bhītaḥ|
ตฺวํ กฺฤปโณ ยนฺนาสฺถาปยสฺตทปิ คฺฤหฺลาสิ, ยนฺนาวปสฺตเทว จ ฉินตฺสิ ตโตหํ ตฺวตฺโต ภีต: ฯ
22 tadā sa jagāda, rē duṣṭadāsa tava vākyēna tvāṁ dōṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadēva gr̥hlāmi, yadahaṁ nāvapañca tadēva chinadmi, ētādr̥śaḥ kr̥paṇōhamiti yadi tvaṁ jānāsi,
ตทา ส ชคาท, เร ทุษฺฏทาส ตว วาเกฺยน ตฺวำ โทษิณํ กริษฺยามิ, ยทหํ นาสฺถาปยํ ตเทว คฺฤหฺลามิ, ยทหํ นาวปญฺจ ตเทว ฉินทฺมิ, เอตาทฺฤศ: กฺฤปโณหมิติ ยทิ ตฺวํ ชานาสิ,
23 tarhi mama mudrā baṇijāṁ nikaṭē kutō nāsthāpayaḥ? tayā kr̥tē'ham āgatya kusīdēna sārddhaṁ nijamudrā aprāpsyam|
ตรฺหิ มม มุทฺรา พณิชำ นิกเฏ กุโต นาสฺถาปย: ? ตยา กฺฤเต'หมฺ อาคตฺย กุสีเทน สารฺทฺธํ นิชมุทฺรา อปฺราปฺสฺยมฺฯ
24 paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta|
ปศฺจาตฺ ส สมีปสฺถานฺ ชนานฺ อาชฺญาปยตฺ อสฺมาตฺ มุทฺรา อานีย ยสฺย ทศมุทฺรา: สนฺติ ตไสฺม ทตฺตฯ
25 tē prōcuḥ prabhō'sya daśamudrāḥ santi|
เต โปฺรจุ: ปฺรโภ'สฺย ทศมุทฺรา: สนฺติฯ
26 yuṣmānahaṁ vadāmi yasyāśrayē vaddhatē 'dhikaṁ tasmai dāyiṣyatē, kintu yasyāśrayē na varddhatē tasya yadyadasti tadapi tasmān nāyiṣyatē|
ยุษฺมานหํ วทามิ ยสฺยาศฺรเย วทฺธเต 'ธิกํ ตไสฺม ทายิษฺยเต, กินฺตุ ยสฺยาศฺรเย น วรฺทฺธเต ตสฺย ยทฺยทสฺติ ตทปิ ตสฺมานฺ นายิษฺยเตฯ
27 kintu mamādhipatitvasya vaśatvē sthātum asammanyamānā yē mama ripavastānānīya mama samakṣaṁ saṁharata|
กินฺตุ มมาธิปติตฺวสฺย วศเตฺว สฺถาตุมฺ อสมฺมนฺยมานา เย มม ริปวสฺตานานีย มม สมกฺษํ สํหรตฯ
28 ityupadēśakathāṁ kathayitvā sōgragaḥ san yirūśālamapuraṁ yayau|
อิตฺยุปเทศกถำ กถยิตฺวา โสคฺรค: สนฺ ยิรูศาลมปุรํ ยเยาฯ
29 tatō baitphagībaithanīyāgrāmayōḥ samīpē jaitunādrērantikam itvā śiṣyadvayam ityuktvā prēṣayāmāsa,
ตโต ไพตฺผคีไพถนียาคฺรามโย: สมีเป ไชตุนาเทฺรรนฺติกมฺ อิตฺวา ศิษฺยทฺวยมฺ อิตฺยุกฺตฺวา เปฺรษยามาส,
30 yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kōpi mānuṣaḥ kadāpi nārōhat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mōcayitvānayataṁ|
ยุวามมุํ สมฺมุขสฺถคฺรามํ ปฺรวิไศฺยว ยํ โกปิ มานุษ: กทาปิ นาโรหตฺ ตํ ครฺทฺทภศาวกํ พทฺธํ ทฺรกฺษฺยถสฺตํ โมจยิตฺวานยตํฯ
31 tatra kutō mōcayathaḥ? iti cēt kōpi vakṣyati tarhi vakṣyathaḥ prabhēratra prayōjanam āstē|
ตตฺร กุโต โมจยถ: ? อิติ เจตฺ โกปิ วกฺษฺยติ ตรฺหิ วกฺษฺยถ: ปฺรเภรตฺร ปฺรโยชนมฺ อาเสฺตฯ
32 tadā tau praritau gatvā tatkathānusārēṇa sarvvaṁ prāptau|
ตทา เตา ปฺรริเตา คตฺวา ตตฺกถานุสาเรณ สรฺวฺวํ ปฺราปฺเตาฯ
33 gardabhaśāvakamōcanakālē tatvāmina ūcuḥ, gardabhaśāvakaṁ kutō mōcayathaḥ?
ครฺทภศาวกโมจนกาเล ตตฺวามิน อูจุ: , ครฺทภศาวกํ กุโต โมจยถ: ?
34 tāvūcatuḥ prabhōratra prayōjanam āstē|
ตาวูจตุ: ปฺรโภรตฺร ปฺรโยชนมฺ อาเสฺตฯ
35 paścāt tau taṁ gardabhaśāvakaṁ yīśōrantikamānīya tatpr̥ṣṭhē nijavasanāni pātayitvā tadupari yīśumārōhayāmāsatuḥ|
ปศฺจาตฺ เตา ตํ ครฺทภศาวกํ ยีโศรนฺติกมานีย ตตฺปฺฤษฺเฐ นิชวสนานิ ปาตยิตฺวา ตทุปริ ยีศุมาโรหยามาสตุ: ฯ
36 atha yātrākālē lōkāḥ pathi svavastrāṇi pātayitum ārēbhirē|
อถ ยาตฺรากาเล โลกา: ปถิ สฺววสฺตฺราณิ ปาตยิตุมฺ อาเรภิเรฯ
37 aparaṁ jaitunādrērupatyakām itvā śiṣyasaṁghaḥ pūrvvadr̥ṣṭāni mahākarmmāṇi smr̥tvā,
อปรํ ไชตุนาเทฺรรุปตฺยกามฺ อิตฺวา ศิษฺยสํฆ: ปูรฺวฺวทฺฤษฺฏานิ มหากรฺมฺมาณิ สฺมฺฤตฺวา,
38 yō rājā prabhō rnāmnāyāti sa dhanyaḥ svargē kuśalaṁ sarvvōccē jayadhvani rbhavatu, kathāmētāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārēbhē|
โย ราชา ปฺรโภ รฺนามฺนายาติ ส ธนฺย: สฺวรฺเค กุศลํ สรฺโวฺวจฺเจ ชยธฺวนิ รฺภวตุ, กถาเมตำ กถยิตฺวา สานนฺทมฺ อุไจรีศฺวรํ ธนฺยํ วกฺตุมาเรเภฯ
39 tadā lōkāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ prōcuḥ, hē upadēśaka svaśiṣyān tarjaya|
ตทา โลการณฺยมธฺยสฺถา: กิยนฺต: ผิรูศินสฺตตฺ ศฺรุตฺวา ยีศุํ โปฺรจุ: , เห อุปเทศก สฺวศิษฺยานฺ ตรฺชยฯ
40 sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti|
ส อุวาจ, ยุษฺมานหํ วทามิ ยทฺยมี นีรวาสฺติษฺฐนฺติ ตรฺหิ ปาษาณา อุไจ: กถา: กถยิษฺยนฺติฯ
41 paścāt tatpurāntikamētya tadavalōkya sāśrupātaṁ jagāda,
ปศฺจาตฺ ตตฺปุรานฺติกเมตฺย ตทวโลกฺย สาศฺรุปาตํ ชคาท,
42 hā hā cēt tvamagrē'jñāsyathāḥ, tavāsminnēva dinē vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇēsmin tattava dr̥ṣṭēragōcaram bhavati|
หา หา เจตฺ ตฺวมเคฺร'ชฺญาสฺยถา: , ตวาสฺมินฺเนว ทิเน วา ยทิ สฺวมงฺคลมฺ อุปาลปฺสฺยถา: , ตรฺหฺยุตฺตมมฺ อภวิษฺยตฺ, กินฺตุ กฺษเณสฺมินฺ ตตฺตว ทฺฤษฺเฏรโคจรมฺ ภวติฯ
43 tvaṁ svatrāṇakālē na manō nyadhatthā iti hētō ryatkālē tava ripavastvāṁ caturdikṣu prācīrēṇa vēṣṭayitvā rōtsyanti
ตฺวํ สฺวตฺราณกาเล น มโน นฺยธตฺถา อิติ เหโต รฺยตฺกาเล ตว ริปวสฺตฺวำ จตุรฺทิกฺษุ ปฺราจีเรณ เวษฺฏยิตฺวา โรตฺสฺยนฺติ
44 bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhyē pāṣāṇaikōpi pāṣāṇōpari na sthāsyati ca, kāla īdr̥śa upasthāsyati|
พาลไก: สารฺทฺธํ ภูมิสาตฺ กริษฺยนฺติ จ ตฺวนฺมเธฺย ปาษาไณโกปิ ปาษาโณปริ น สฺถาสฺยติ จ, กาล อีทฺฤศ อุปสฺถาสฺยติฯ
45 atha madhyēmandiraṁ praviśya tatratyān krayivikrayiṇō bahiṣkurvvan
อถ มเธฺยมนฺทิรํ ปฺรวิศฺย ตตฺรตฺยานฺ กฺรยิวิกฺรยิโณ พหิษฺกุรฺวฺวนฺ
46 avadat madgr̥haṁ prārthanāgr̥hamiti lipirāstē kintu yūyaṁ tadēva cairāṇāṁ gahvaraṁ kurutha|
อวทตฺ มทฺคฺฤหํ ปฺรารฺถนาคฺฤหมิติ ลิปิราเสฺต กินฺตุ ยูยํ ตเทว ไจราณำ คหฺวรํ กุรุถฯ
47 paścāt sa pratyahaṁ madhyēmandiram upadidēśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ cicēṣṭirē;
ปศฺจาตฺ ส ปฺรตฺยหํ มเธฺยมนฺทิรมฺ อุปทิเทศ; ตต: ปฺรธานยาชกา อธฺยาปกา: ปฺราจีนาศฺจ ตํ นาศยิตุํ จิเจษฺฏิเร;
48 kintu tadupadēśē sarvvē lōkā niviṣṭacittāḥ sthitāstasmāt tē tatkarttuṁ nāvakāśaṁ prāpuḥ|
กินฺตุ ตทุปเทเศ สรฺเวฺว โลกา นิวิษฺฏจิตฺตา: สฺถิตาสฺตสฺมาตฺ เต ตตฺกรฺตฺตุํ นาวกาศํ ปฺราปุ: ฯ

< lūkaḥ 19 >