< yōhanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
در این میان، مردی بود از گروه فریسیان به نام نیقودیموس، که یکی از اعضای شورای عالی یهود بود.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, hē gurō bhavān īśvarād āgat ēka upadēṣṭā, ētad asmābhirjñāyatē; yatō bhavatā yānyāścaryyakarmmāṇi kriyantē paramēśvarasya sāhāyyaṁ vinā kēnāpi tattatkarmmāṇi karttuṁ na śakyantē|
او شبی نزد عیسی آمد و گفت: «استاد، ما روحانیون این شهر، همه می‌دانیم که تو از طرف خدا آمده‌ای تا ما را تعلیم دهی. نشانه‌های معجزه‌آسایت گواه بر این است که خدا با توست.»
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|
عیسی جواب داد: «براستی به تو می‌گویم، اگر تولدی تازه پیدا نکنی، هرگز نمی‌توانی ملکوت خدا را ببینی.»
4 tatō nikadīmaḥ pratyavōcat manujō vr̥ddhō bhūtvā kathaṁ janiṣyatē? sa kiṁ puna rmātr̥rjaṭharaṁ praviśya janituṁ śaknōti?
نیقودیموس با تعجب گفت: «منظورت از تولد تازه چیست؟ چگونه امکان دارد پیرمردی مثل من، به شکم مادرش بازگردد و دوباره متولد شود؟»
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|
عیسی جواب داد: «آنچه می‌گویم عین حقیقت است. تا کسی از آب و روح تولد نیابد، نمی‌تواند وارد ملکوت خدا شود.
6 māṁsād yat jāyatē tan māṁsamēva tathātmanō yō jāyatē sa ātmaiva|
زندگی جسمانی را انسان تولید می‌کند، ولی زندگی روحانی را روح خدا از بالا می‌بخشد.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
پس تعجب نکن که گفتم باید تولد تازه پیدا کنی.
8 sadāgatiryāṁ diśamicchati tasyāmēva diśi vāti, tvaṁ tasya svanaṁ śuṇōṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvvēṣāṁ manujānāṁ janma bhavati|
درست همان‌گونه که صدای باد را می‌شنوی ولی نمی‌توانی بگویی از کجا می‌آید و به کجا می‌رود، در مورد تولد تازه نیز انسان نمی‌تواند پی ببرد که روح خدا آن را چگونه عطا می‌کند.»
9 tadā nikadīmaḥ pr̥ṣṭavān ētat kathaṁ bhavituṁ śaknōti?
نیقودیموس پرسید: «منظورت چیست؟ من سخنانت را به درستی درک نمی‌کنم.»
10 yīśuḥ pratyaktavān tvamisrāyēlō gururbhūtvāpi kimētāṁ kathāṁ na vētsi?
عیسی جواب داد: «نیقودیموس، تو از علمای دینی اسرائیل هستی؛ چگونه این چیزها را درک نمی‌کنی؟
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gr̥hyatē|
براستی به تو می‌گویم که ما آنچه را که می‌دانیم و دیده‌ایم می‌گوییم ولی شما نمی‌توانید باور کنید.
12 ētasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
من از امور این دنیا با شما سخن می‌گویم و شما باور نمی‌کنید. پس اگر از امور آسمان با شما صحبت کنم چگونه باور خواهید کرد؟
13 yaḥ svargē'sti yaṁ ca svargād avārōhat taṁ mānavatanayaṁ vinā kōpi svargaṁ nārōhat|
چون هیچ‌کس تا به حال به آسمان بالا نرفته که از آنجا برگشته باشد. اما پسر انسان از آسمان به این جهان آمده است.
14 aparañca mūsā yathā prāntarē sarpaṁ prōtthāpitavān manuṣyaputrō'pi tathaivōtthāpitavyaḥ;
همان‌گونه که موسی در بیابان مجسمه‌ای برنزی از مار را بر بالای چوبی بلند کرد، پسر انسان نیز باید بلند کرده شود،
15 tasmād yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
تا هر که به او ایمان آوَرَد، حیات جاویدان یابد. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
زیرا خدا به قدری مردم جهان را دوست دارد که یگانه پسر خود را فرستاده است، تا هر که به او ایمان آورد، هلاک نشود بلکه زندگی جاوید بیابد. (aiōnios g166)
17 īśvarō jagatō lōkān daṇḍayituṁ svaputraṁ na prēṣya tān paritrātuṁ prēṣitavān|
خدا پسر خود را به جهان نفرستاد تا مردمان را محکوم سازد، بلکه تا جهان را به‌وسیلهٔ او نجات بخشد.
18 ataēva yaḥ kaścit tasmin viśvasiti sa daṇḍārhō na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmēva daṇḍārhō bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karōti|
«کسانی که به او ایمان بیاورند، هیچ نوع محکومیت و هلاکتی در انتظارشان نیست؛ ولی کسانی که به او ایمان نیاورند، از هم اکنون محکومند، چون به یگانه پسر خدا ایمان نیاورده‌اند.
19 jagatō madhyē jyōtiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dr̥ṣṭatvāt tē jyōtiṣōpi timirē prīyantē ētadēva daṇḍasya kāraṇāṁ bhavati|
محکومیت بی‌ایمانان به این دلیل است که نور از آسمان به این جهان آمد ولی مردم تاریکی را بیشتر از نور دوست داشتند، چون اعمال و رفتارشان بد است.
20 yaḥ kukarmma karōti tasyācārasya dr̥ṣṭatvāt sa jyōtirr̥̄tīyitvā tannikaṭaṁ nāyāti;
مردم از نور آسمانی نفرت دارند، چون می‌خواهند در تاریکی، گناه ورزند؛ پس به نور نزدیک نمی‌شوند، مبادا کارهای گناه‌آلودشان دیده شود و به سزای اعمالشان برسند.
21 kintu yaḥ satkarmma karōti tasya sarvvāṇi karmmāṇīśvarēṇa kr̥tānīti sathā prakāśatē tadabhiprāyēṇa sa jyōtiṣaḥ sannidhim āyāti|
ولی درستکاران با شادی به سوی نور می‌آیند تا همه ببینند که آنچه می‌کنند، پسندیدهٔ خداست.»
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadēśaṁ gatvā tatra sthitvā majjayitum ārabhata|
پس از آن، عیسی و شاگردانش اورشلیم را ترک گفتند. او مدتی در ناحیۀ یهودیه با اهالی آنجا به سر برد و ایشان را تعمید می‌داد.
23 tadā śālam nagarasya samīpasthāyini ainan grāmē bahutaratōyasthitēstatra yōhan amajjayat tathā ca lōkā āgatya tēna majjitā abhavan|
یحیی در این هنگام نزدیک سالیم در محلی به نام عینون مردم را تعمید می‌داد، چون در آنجا آب زیاد بود و مردم برای تعمید نزد وی می‌آمدند.
24 tadā yōhan kārāyāṁ na baddhaḥ|
این پیش از آن بود که یحیی به زندان بیفتد.
25 aparañca śācakarmmaṇi yōhānaḥ śiṣyaiḥ saha yihūdīyalōkānāṁ vivādē jātē, tē yōhanaḥ saṁnnidhiṁ gatvākathayan,
روزی، میان یکی از یهودیان و شاگردان یحیی بر سر آیین تطهیر بحثی درگرفت.
26 hē gurō yarddananadyāḥ pārē bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sōpi majjayati sarvvē tasya samīpaṁ yānti ca|
شاگردان یحیی نزد او آمدند و گفتند: «استاد، آن شخصی که آن طرف رود اردن بود و گفتی که مسیح است، اکنون او نیز مردم را تعمید می‌دهد و همه نزد او می‌روند، در صورتی که باید پیش ما بیایند.»
27 tadā yōhan pratyavōcad īśvarēṇa na dattē kōpi manujaḥ kimapi prāptuṁ na śaknōti|
یحیی جواب داد: «کسی نمی‌تواند چیزی دریافت کند، مگر آنچه که از آسمان به او عطا شود.
28 ahaṁ abhiṣiktō na bhavāmi kintu tadagrē prēṣitōsmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvvē sākṣiṇaḥ stha|
کار من این است که راه را برای مسیح باز کنم تا مردم همه نزد او بروند. شما خود شاهدید که من صریحاً گفتم که مسیح نیستم، بلکه آمده‌ام تا راه را برای او باز کنم.
29 yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|
در یک عروسی، عروس پیش داماد می‌رود و دوست داماد در شادی او شریک می‌شود. من نیز دوست دامادم و از خوشی داماد خوشحالم.
30 tēna kramaśō varddhitavyaṁ kintu mayā hsitavyaṁ|
او باید روز‌به‌روز بزرگتر شود و من کوچکتر.
31 ya ūrdhvādāgacchat sa sarvvēṣāṁ mukhyō yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvvēṣāṁ mukhyaḥ|
«او از آسمان آمده و مقامش از همه بالاتر است. من از این زمین هستم و فقط امور زمینی را درک می‌کنم.
32 sa yadapaśyadaśr̥ṇōcca tasminnēva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gr̥hlāti;
او آنچه را که دیده و شنیده است بیان می‌کند، ولی عدهٔ کمی سخنان او را باور می‌کنند.
33 kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|
کسی که سخنان او را باور می‌کند، تأیید می‌کند که خدا حقیقت است،
34 īśvarēṇa yaḥ prēritaḥ saēva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
زیرا او از جانب خدا فرستاده شده است. او کلام خدا را بیان می‌کند، چرا که خدا روح خود را بدون حد و حصر به او می‌بخشد.
35 pitā putrē snēhaṁ kr̥tvā tasya hastē sarvvāṇi samarpitavān|
پدر آسمانی ما او را دوست می‌دارد، و همه چیز را به دست او سپرده است.
36 yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
هر که به پسر خدا ایمان بیاورد، حیات جاویدان دارد. اما هر که از پسر خدا اطاعت نکند، هرگز حیات جاویدان را تجربه نخواهد کرد، بلکه خشم خدا بر او باقی می‌ماند.» (aiōnios g166)

< yōhanaḥ 3 >