< yōhanaḥ 17 >

1 tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
ততঃ পৰং যীশুৰেতাঃ কথাঃ কথযিৎৱা স্ৱৰ্গং ৱিলোক্যৈতৎ প্ৰাৰ্থযৎ, হে পিতঃ সময উপস্থিতৱান্; যথা তৱ পুত্ৰস্তৱ মহিমানং প্ৰকাশযতি তদৰ্থং ৎৱং নিজপুত্ৰস্য মহিমানং প্ৰকাশয|
2 tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
ৎৱং যোল্লোকান্ তস্য হস্তে সমৰ্পিতৱান্ স যথা তেভ্যোঽনন্তাযু ৰ্দদাতি তদৰ্থং ৎৱং প্ৰাণিমাত্ৰাণাম্ অধিপতিৎৱভাৰং তস্মৈ দত্তৱান্| (aiōnios g166)
3 yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| (aiōnios g166)
যস্ত্ৱম্ অদ্ৱিতীযঃ সত্য ঈশ্ৱৰস্ত্ৱযা প্ৰেৰিতশ্চ যীশুঃ খ্ৰীষ্ট এতযোৰুভযোঃ পৰিচযে প্ৰাপ্তেঽনন্তাযু ৰ্ভৱতি| (aiōnios g166)
4 tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
ৎৱং যস্য কৰ্ম্মণো ভাৰং মহ্যং দত্তৱান্, তৎ সম্পন্নং কৃৎৱা জগত্যস্মিন্ তৱ মহিমানং প্ৰাকাশযং|
5 ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|
অতএৱ হে পিত ৰ্জগত্যৱিদ্যমানে ৎৱযা সহ তিষ্ঠতো মম যো মহিমাসীৎ সম্প্ৰতি তৱ সমীপে মাং তং মহিমানং প্ৰাপয|
6 anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan|
অন্যচ্চ ৎৱম্ এতজ্জগতো যাল্লোকান্ মহ্যম্ অদদা অহং তেভ্যস্তৱ নাম্নস্তত্ত্ৱজ্ঞানম্ অদদাং, তে তৱৈৱাসন্, ৎৱং তান্ মহ্যমদদাঃ, তস্মাত্তে তৱোপদেশম্ অগৃহ্লন্|
7 tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvattō jāyatē ityadhunājānan|
ৎৱং মহ্যং যৎ কিঞ্চিদ্ অদদাস্তৎসৰ্ৱ্ৱং ৎৱত্তো জাযতে ইত্যধুনাজানন্|
8 mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|
মহ্যং যমুপদেশম্ অদদা অহমপি তেভ্যস্তমুপদেশম্ অদদাং তেপি তমগৃহ্লন্ ৎৱত্তোহং নিৰ্গত্য ৎৱযা প্ৰেৰিতোভৱম্ অত্ৰ চ ৱ্যশ্ৱসন্|
9 tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē|
তেষামেৱ নিমিত্তং প্ৰাৰ্থযেঽহং জগতো লোকনিমিত্তং ন প্ৰাৰ্থযে কিন্তু যাল্লোকান্ মহ্যম্ অদদাস্তেষামেৱ নিমিত্তং প্ৰাৰ্থযেঽহং যতস্তে তৱৈৱাসতে|
10 yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|
১০যে মম তে তৱ যে চ তৱ তে মম তথা তৈ ৰ্মম মহিমা প্ৰকাশ্যতে|
11 sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|
১১সাম্প্ৰতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্ৰ পিতৰাৱযো ৰ্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদৰ্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না ৰক্ষ|
12 yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
১২যাৱন্তি দিনানি জগত্যস্মিন্ তৈঃ সহাহমাসং তাৱন্তি দিনানি তান্ তৱ নাম্নাহং ৰক্ষিতৱান্; যাল্লোকান্ মহ্যম্ অদদাস্তান্ সৰ্ৱ্ৱান্ অহমৰক্ষং, তেষাং মধ্যে কেৱলং ৱিনাশপাত্ৰং হাৰিতং তেন ধৰ্ম্মপুস্তকস্য ৱচনং প্ৰত্যক্ষং ভৱতি|
13 kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|
১৩কিন্ত্ৱধুনা তৱ সন্নিধিং গচ্ছামি মযা যথা তেষাং সম্পূৰ্ণানন্দো ভৱতি তদৰ্থমহং জগতি তিষ্ঠন্ এতাঃ কথা অকথযম্|
14 tavōpadēśaṁ tēbhyō'dadāṁ jagatā saha yathā mama sambandhō nāsti tathā jajatā saha tēṣāmapi sambandhābhāvāj jagatō lōkāstān r̥tīyantē|
১৪তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|
15 tvaṁ jagatastān gr̥hāṇēti na prārthayē kintvaśubhād rakṣēti prārthayēham|
১৫ৎৱং জগতস্তান্ গৃহাণেতি ন প্ৰাৰ্থযে কিন্ত্ৱশুভাদ্ ৰক্ষেতি প্ৰাৰ্থযেহম্|
16 ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti|
১৬অহং যথা জগৎসম্বন্ধীযো ন ভৱামি তথা তেপি জগৎসম্বন্ধীযা ন ভৱন্তি|
17 tava satyakathayā tān pavitrīkuru tava vākyamēva satyaṁ|
১৭তৱ সত্যকথযা তান্ পৱিত্ৰীকুৰু তৱ ৱাক্যমেৱ সত্যং|
18 tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
১৮ৎৱং যথা মাং জগতি প্ৰৈৰযস্তথাহমপি তান্ জগতি প্ৰৈৰযং|
19 tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|
১৯তেষাং হিতাৰ্থং যথাহং স্ৱং পৱিত্ৰীকৰোমি তথা সত্যকথযা তেপি পৱিত্ৰীভৱন্তু|
20 kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|
২০কেৱলং এতেষামৰ্থে প্ৰাৰ্থযেঽহম্ ইতি ন কিন্ত্ৱেতেষামুপদেশেন যে জনা মযি ৱিশ্ৱসিষ্যন্তি তেষামপ্যৰ্থে প্ৰাৰ্থেযেঽহম্|
21 hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|
২১হে পিতস্তেষাং সৰ্ৱ্ৱেষাম্ একৎৱং ভৱতু তৱ যথা মযি মম চ যথা ৎৱয্যেকৎৱং তথা তেষামপ্যাৱযোৰেকৎৱং ভৱতু তেন ৎৱং মাং প্ৰেৰিতৱান্ ইতি জগতো লোকাঃ প্ৰতিযন্তু|
22 yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti
২২যথাৱযোৰেকৎৱং তথা তেষামপ্যেকৎৱং ভৱতু তেষ্ৱহং মযি চ ৎৱম্ ইত্থং তেষাং সম্পূৰ্ণমেকৎৱং ভৱতু, ৎৱং প্ৰেৰিতৱান্ ৎৱং মযি যথা প্ৰীযসে চ তথা তেষ্ৱপি প্ৰীতৱান্ এতদ্যথা জগতো লোকা জানন্তি
23 tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|
২৩তদৰ্থং ৎৱং যং মহিমানং মহ্যম্ অদদাস্তং মহিমানম্ অহমপি তেভ্যো দত্তৱান্|
24 hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
২৪হে পিত ৰ্জগতো নিৰ্ম্মাণাৎ পূৰ্ৱ্ৱং মযি স্নেহং কৃৎৱা যং মহিমানং দত্তৱান্ মম তং মহিমানং যথা তে পশ্যন্তি তদৰ্থং যাল্লোকান্ মহ্যং দত্তৱান্ অহং যত্ৰ তিষ্ঠামি তেপি যথা তত্ৰ তিষ্ঠন্তি মমৈষা ৱাঞ্ছা|
25 hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|
২৫হে যথাৰ্থিক পিত ৰ্জগতো লোকৈস্ত্ৱয্যজ্ঞাতেপি ৎৱামহং জানে ৎৱং মাং প্ৰেৰিতৱান্ ইতীমে শিষ্যা জানন্তি|
26 yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|
২৬যথাহং তেষু তিষ্ঠামি তথা মযি যেন প্ৰেম্না প্ৰেমাকৰোস্তৎ তেষু তিষ্ঠতি তদৰ্থং তৱ নামাহং তান্ জ্ঞাপিতৱান্ পুনৰপি জ্ঞাপযিষ্যামি|

< yōhanaḥ 17 >