< yōhanaḥ 13 >

1 nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|
Hali ke mi pendima jaanma daa pundi, Jesu den bani ke wan baa ña handuna nni, ki gedi Baa po yaa yogunu pundi, o den bua ohoadikaaba yaaba n ye handuna nni. Lanyaapo, o den bua ki teni ba, yaa maalima n waani, ke o bua ba hali mi juadima.
2 pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,
Jesu leni ohoadikaaba den dini mi yenjoajiema. Li sua ke sutaani den kuani Simono isakalioto bijua Judasa pali nni, li yanjagili no, ke wan janbi Jesu.
3 yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,
Jesu yua n den bani, ke Baa tieni li bonla kuli paalu o nuu nni, ki bani ke o den ñani U Tienu kani, ki go baa guani ki gedi U Tienu kani.
4 tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt,
O den fii usaajekaanu kani, ki landi o tiadi, ki taa li cabili ki ñagini o ciaga.
5 paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
O den kuodi mi ñima ku tiagu nni, ki cili ki nigidi ohoadikaaba, taana, ki duuni a leni ocabiñaginkaali.
6 tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati?
O den pundi Simono pieli kani, Pieli den yedi o: o Diedo fine n nigidi n taana?
7 yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi|
Jesu den guani ki yedi o: A daa bani min tiendi yaala moalane, ama li ya pugini waamu a baa bandi.
8 tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| (aiōn g165)
Pieli den yedi o: A kan nigidi n taana hali abada. Jesu den guani ki yedi o: N yaa nigidi a taana, haa go pia tuginma leni nni abada. (aiōn g165)
9 tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|
Simono pieli den guani ki yedi o: o diedo da nigidi n taana bebe ka, nigidi n nii leni n yuli kuli.
10 tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,
Jesu den yedi o: Yua n wali waa go bua ki wali, kali wan nigidi o taana ki yaa hani. Yi hani ama yi kuli ka!
11 yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|
Kelima o den bani yua n baa jabi o. Lanyaapo ke o den yedi ba: Yi kuli ka hani.
12 itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
Wan den nigidi bi taana ki gbeni, o den guani ki taa o tiadi ki lani, ki guani ki kali usaajekaanu kani, ki yedi ba: Naani yi bandi min tieni yi po yaala ne, n bua ki yedi yaala?
13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|
Yi yi nni, yi canba leni yi leni yi Diedo. Yi maadi moamoani, kelima n tie yeni lige.
14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
To, mini yua n tie yi Diedo leni yi canba, N nigidi yi taana. Lanwani kali yi moko n yaa nigidi yi yaba taanana.
15 ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|
Kelima n ha yi po bontogidikaala, ke yi mo n yaa tiendi nani min tieni yi po maama yeni.
16 ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān|
N yedi yi moamoani, o tuonsoanlo kan cie o canba, o tondo mo kan cie yua n soani o.
17 imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
Yi ya bani lani ki tieni la, yi baa pia li pamanli.
18 sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|
Mii maadi yeni, ki baa yi kuli ka, n bani min gandi yaaba. Ama kali idiani n yedi yaala n tieni: Yua n taa ki di leni nni lugidi nni, U danbu.
19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
N tuodi ki waani yi la, hali ke li daa tieni, ke li ya ti tieni, yaa yogunu yin daani ke (N YE).
20 ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|
N yedi yi moamoani yua n gaa n tondo cangu kuli, o ga mini ba yaa congoe. Yua n gaa n yaa cangu mo gaa yua n soani yaagu.
21 ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|
Jesu n den maadi yeni, o yama den yagi. Ke yedi ba: Yi moamoani kani, yi siiga yendo baa janbi nni.
22 tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|
Ohoadikaaba den diidi, bi yaba kaa bandi wan baa yua.
23 tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
Bi hoadikaaba siiga Jesu n den bua yua yeni, den kpaagi ki kuu leni o.
24 śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|
Lane Simono pieli den waani onuu ke wan buali Jesu, n maadi yua yaa maama.
25 tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ?
Laa hoadikoa n den tabini Jesu ki buali o: N Diedo ŋme yo?
26 tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|
Jesu den guani ki yedi: Min baa teni yua li saaboali yeni, wani yeni. Jesu den cabidi li saboali ki teni Judasa isikalioto. Simono bijua.
27 tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
Jesu n den teni o li saboali yaa yogunu, sutaani den kua opali nni, Jesu den yedi o: Jaligi ki tieni han bi baa tieni yaala.
28 kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata;
Ama yaaba n den ye usaajekaanu kani siiga baa yendo, ki den bani yaala yaap, ke Jesu yedi o yeni.
29 kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|
Nani Judasa n den kubi bi ligiboagili yeni, bi tianba den tama ke Jesu yedi o: Han daa tin baa bua yaala kuli, mi jaanma po, Bi yaaka: Han ñani iligi ki pa aluoda.
30 tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
Judasa, n den ga li saboali yeni, li sua ke ku ñiagu bii o den ñani.
31 yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē|
Judasa n den ñani, Jesu den yedi: Moala ojoa Bijua ba tikpiagidi, U Tienu mo baa ti kpiagidi kelima o yaapo.
32 yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|
U Tienu yaa baa ti kpiagidi kelima o bijua yaapo, omo baa teni wan baa ti kpiagidi o yaa kani.
33 hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
N bibuadimu n go baa ye leni yi uyogunu waamu po. Yi baa lingi nni, ama n waani yi moko nani min den waani Jufinba maama, n go wangi yi moko moala ke yi kan fidi ki cua min caa naanpo.
34 yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
N teni yi balimapanman n tie na: Yin ya bua mani yi yaba, nani min bua yi maama, yi moko n ya bua mani yi yaba yeni.
35 tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|
Yi ya bua yi yaba lani baa teni bi niba kuli n bandi ke yi tie n yaa hoadikaaba.
36 śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|
Simono pieli den buali o: oDiedo a caa le yo? Jesu den guani ki yedi o: A kan fidi ki gedi min caa naanpo moala ne, ama a baa ti yuandi ki hoadi.
37 tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|
Pieli den yedi o: o Diedo be yaapo ke n kan fidi ki hoadi amoala ne, baa li yaa tie n miali, n baa pa kelima a po.
38 tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|
Jesu den guani ki yedi o: A baa pa amiali kelima n po! N yedi a, imoamoani hali ke ku kootongu daa mua, a baa nia taalimata ke haa bani nni.

< yōhanaḥ 13 >