< yōhanaḥ 11 >

1 anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt|
Kwe alyale umuunhu jumonga akatambulwagha Lasali. Umwene palikimo na valumbu, uMaliya nu Malita vakikalagha mukikaaja ikya Betania. Umuunu uju alyale ntamu.
2 yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|
UMaliya ujuo ghwe juno alyampakile u UMaliya ujuo, ulumbu ghwa Lasali juno alyale ntamu, ghwe juno alyampakile amafuta uMutwa uYesu mumaghulu, na kukumpulusia ni linyele lyake.
3 aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|
Avalumbu avuo vakasuung'ha imhola kwa Yesu kuuti, Mutwa umanyani ghwako uLasali ntamu.”
4 tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
UYesu ye apuliike imola ijio akati, “Inhamu ijio najikum'buda, looli jimwaghile kuuti avaanhu vavuvone uvuvaha vwa Nguluve, neke uMwana ghwa Nguluve aghinisivu kukilila inhamu ijio.”
5 yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
UYesu alyamughanile uLasali palikimo na valumbu uMalita nu Maliya.
6 tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
Neke ye apuliike kiuuti uLasali ntamu, umwene akajigho ifighono fivi ikalile kukuo.
7 tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
Pambele akavavuula avavulanisivua vaake akati, “Tuvuuke tugomoke kukighavo ikya Yudea.”
8 tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
Avavulanisivu vakambuula vakati, “Ghwe mbulanisi, imihe pahapa aVayahudi valondagha pikukutova na mavue, uve ghulonda kange pigomoka ukuo?”
9 yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
UYesu akavamula akati, “Asi, imwisi najili ni fivalilo kijigho na fivili? Umuunhu angaghende pamwisi, naangakuvale ulwakuva ulumuli lukumulikila, ikufyagha fyoni.
10 kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
Neke angaghende pakilo ikuvala, ulwakuva nsila lumulinkate mwa mwene.”
11 imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
UYesu ye amalile kujova isio, akavavuula avavulanisivua vaake akati, “Ummanyaani ghwitu uLasali aghonelile, neke niluta kuuti ninsisimule.
12 yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
Pe avavulanisivua vaake vakambuula vakati, “Ghwe Mutwa, nave aghonelile, isisimuka.
13 hē gurō sa yadi nidrāti tarhi bhadramēva|
UYesu alyale ijova imhola ija kufua kwa Lasali, neke avavulanisivua vaake valyale visaagha kuuti ijova imhola ija kughonelela itulo.
14 tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
Pe uYesu akavavuula pa vuvalafu akati, “ULasali afwile.”
15 kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|
Neke une nihovoka vwimila umue ulwakuva nakweniveele kula uLasali ye ifua, kuuti umue munyitikaghe. Lino tuvuuke kwa Lasali.
16 tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|
Pe uTomasi juno itambulua, “Mung'hungu” akavavuula avavulanisivua avajaake akati, “Najusue tuvuuke, tulute tufue palikimo nu Yesu.
17 yīśustatrōpasthāya iliyāsaraḥ śmaśānē sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
Unsiki uYesu ye ifika mu kikaaja ikya Betania, akavona uLasali ali ni fighono fine mu mbiipa.
18 vaithanīyā yirūśālamaḥ samīpasthā krōśaikamātrāntaritā;
Ikikaaja ikya Betania kilyale piipi ni likaaja ilya Yelusalemu ikilomita itatu ndiiki.
19 tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|
Avaanhu vinga mu Vayahudi vakiisa kukuvahungila uMalita nu Maliya, ulwakuva valyafwile nu lumbu.
20 marthā yīśōrāgamanavārtāṁ śrutvaiva taṁ sākṣād akarōt kintu mariyam gēha upaviśya sthitā|
Pepano uMalita akapulika kuuti uYesu afiike, akaluta kukumwupilila neke uMaliya akajigha mu nyumba.
21 tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
Pe uMalita akam'buula uYesu akati, “Mutwa, pe usava, ulumbulyango ngale naafwile.
22 kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ|
Neke nambe lino nikagwile kuuti ungansuume uNguluve kimonga, ikukupeela.”
23 yīśuravādīt tava bhrātā samutthāsyati|
UYesu akam'buula akati, “Ulumbulio isyuka.”
24 marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|
UMalita akati, “Nikagwile kuuti ilisyuka ikighono ikya vusililo kino avaanhu vooni vilisyuka.”
25 tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;
UYesu akambuula akati, “Une nene nikuvasyusia avaanhu na kukuvapeela uvwumi. Juno ikunyitika une, nambe afue iiva mwumi;
26 yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
ghwope umwumi, juno ikunyitika une, naangafue. Ghukwitika isio?” (aiōn g165)
27 sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|
UMalita akamwamula akati, “Eene Mutwa, nikwitika kuuti uve veeve Kilisite, Mwana ghwa Nguluve, juno veeve Twahulagha kuuti ghulikwisa mu iisi.”
28 iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
UMalita ye ajovile isio, akaluta kukunkemeela unnuuna maliamu uMaliya akam'buula kuvuseyfu akati, “Um'bulanisi isile, ikukukemeela.” Pe uMaliya.
29 kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
Umaliamu ye apulike isio, akavuuka ng'haaing'haani na kuluta kwa Yesu.
30 yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarōt tatra sthitavān|
Unsiki ughuo uYesu alyakyale kukwingila mu kikaaja ikio, alyale pala pala pano uMalita akalutile kukumwambilila.
31 yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|
Pepano aVayahudi vano valyale munyumba nu Maliamu palikimo na vaanhu vano vakalutile kukuvahungilila, ye vamwaghile ivuuka ng'haning'haani ihuma kunji, vakam'bingilila ulwakuva vakava visaagha kuuti iluta kulila kumbiipa.
32 yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
Pepano uMaliamu akafika pa Yesu, akafughama, akambuula akati, “Mutwa, peusava ulumbu lyango ngale naafwile.”
33 yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
UYesu ye avwene ililia, vope vano vakaale vikum'bingilila vilila, akalemala na kupumuka mu mwojo ghwake;
34 tē vyāharan, hē prabhō bhavān āgatya paśyatu|
akajova akati, “Mumughonisie kughi?” Vakamwamula vakati, “Ghwe Mutwa, ghwise ulole.”
35 yīśunā kranditaṁ|
UYesu akalila.
36 ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|
Pepano avaYahudi vakajova vakati, “Lolagha vule akamughanile uLasalI!”
37 tēṣāṁ kēcid avadan yōndhāya cakṣuṣī dattavān sa kim asya mr̥tyuṁ nivārayituṁ nāśaknōt?
Neke vamonga vakati, “Asi, uju naghwe juno akansosisie um'bofu amaaso, lino kiki naavombile kimonga kwa Lasali kuuti aleke pifua?”
38 tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|
Pepano uYesu ye ajiighe ipumuka mu mwojo ghwake, akafika pa mbiipa. Imbiipa ijio, jilyabughulilue na kudindua ni livue ilikome.
39 tadā yīśuravadad ēnaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabhō, adhunā tatra durgandhō jātaḥ, yatōdya catvāri dināni śmaśānē sa tiṣṭhati|
UYesu akavavuula akati, “Vusia ilivue ilio. “UMalita ulumbu ghwa Lasali umfue, akati, “Ghwe Mutwa, umbili ghuuva ghuvolile, ulwakuva fikilile ifighono fine kuhuma ifua.
40 tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
UYesu akambuula akati, “Naniveele nikuvulile kuuti ungitike, ghukuvuvona uvuvaha vwa Nguluve?”
41 tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
Pe vakavusia ilivue lila. UYesu akalola kukyanya akati, “Ghwe Nhata, nikukuhongesia ulwakuva ghupulika inyifunyo sango.
42 tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
Nikagwile kuuti ghukumulika ifighono fyoni, neke nijova isi vwimila ilipugha lya vaanhu ava, neke viyike kuuti uve veeve usung'hile.”
43 imāṁ kathāṁ kathayitvā sa prōccairāhvayat, hē iliyāsar bahirāgaccha|
UYesu ye ajovile isio, akalila fiijo akati, “Lasali huma kunji kuno!”
44 tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādō gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mōcayitvā tyajatainaṁ|
Pe umfue, akuhuma kunji, amaghulu na mavoko ghaake ghaniengelilue ni sanda, kumaaso apinyilue ni kitambala. UYesu akavavuula akati, “Mumhudule, mumuleke alutaghe.
45 mariyamaḥ samīpam āgatā yē yihūdīyalōkāstadā yīśōrētat karmmāpaśyan tēṣāṁ bahavō vyaśvasan,
Pepano aVayahudi vinga vano vakisile kukumhungila uMaliamu, ye vasivwene sino avombile uYesu, vakamwitika;
46 kintu kēcidanyē phirūśināṁ samīpaṁ gatvā yīśōrētasya karmmaṇō vārttām avadan|
neke vamo mu veene vakaluta ku Vafalisayi kukuvavuula sino avombile uYesu.
47 tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|
Pe avavaha va vatekesi na Vafalisayi vakakong'haana, vakaposania vakati, “Tuvombe kiki? Ulwakuva umuunhu uju ivomba ifidegho finga.
48 yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti|
Nave tukumuleka anala mwene, avaanhu vooni kyande vikumwitika, aValooma vikwisa vitoola fyoni poope palyusue na ji iisi jiitu.
49 tadā tēṣāṁ kiyaphānāmā yastasmin vatsarē mahāyājakapadē nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
Pe umo muveene, juno akatambulwagha Kayafa, alyale ghwe ntekesi um'baha umwaka ughuo, akavavuula akati, “Umue namukagwile kimonga!
50 samagradēśasya vināśatōpi sarvvalōkārtham ēkasya janasya maraṇam asmākaṁ maṅgalahētukam ētasya vivēcanāmapi na kurutha|
Namusaagha kuuti vwimila umue, lunoghiile umuunhu jumo afue vwimila avaanhu vooni, neke iisi jooni jileke kutipulua.
51 ētāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
Amasio gha ntekesi ujuo naghaale masaaghe ghaake. Ulweene ulwakuva alyale ntekesi m'baha umwaka ughuo, alyaviile kuuti uYesu ifua vwima iisi;
52 kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
nakwekuti ifua vwimila iisi jeene, looli u Yesu palikimo na kukuvakong'hania avaana va Nguluve vano vapalasiine neke vaave palikimo.
53 taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē|
Kuhuma ikighono ikio, avalongosi va Vayahudi, vakatengula kulonda isila ija kum'buda uYesu.
54 ataēva yihūdīyānāṁ madhyē yīśuḥ saprakāśaṁ gamanāgamanē akr̥tvā tasmād gatvā prāntarasya samīpasthāyipradēśasyēphrāyim nāmni nagarē śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārēbhē|
Mu uluo, uYesu akaleka kughenda pa vuvalafu ku Vayahudi. Pepano akavuuka pala akaluta ku kikaaja kimonga kino kikatambuluagha. Efulahimu. Ikikaaja ikio kilyale piipi ni lihaka, akikala ukuo palikimo na vavulanisivua vaake.
55 anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan,
Ikyimike ikya Pasaka ija Vayahudi kilyale piipi. Avaanhu vinga kuhuma mu fikaaja vakaluta ku Yelusalemu kuuti vivalasie ye kikyale pifika ikyimike ikio.
56 yīśōranvēṣaṇaṁ kr̥tvā mandirē daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdr̥śō bōdhō jāyatē? sa kim utsavē'smin atrāgamiṣyati?
Pe vakava vikumulonda uYesu. Ye vali mu nyumba inyimike ija kufunyila, vakiima viposania viiti, “Mwiti ndaani, umuunhu uju, neke naikwesa ku kyimike?”
57 sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|
Unsiki ughu, avavaha va vatekesi na Vafalisayi valyavavuulile avaanhu kuuti, umuunhu ghweni angakagule pano pwale u Yesu, alutaghe kukuvavuula neke vankole.

< yōhanaḥ 11 >