< yōhanaḥ 11 >

1 anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt|
ཨནནྟརཾ མརིཡམ྄ ཏསྱཱ བྷགིནཱི མརྠཱ ཙ ཡསྨིན྄ ཝཻཐནཱིཡཱགྲཱམེ ཝསཏསྟསྨིན྄ གྲཱམེ ཨིལིཡཱསར྄ ནཱམཱ པཱིཌིཏ ཨེཀ ཨཱསཱིཏ྄།
2 yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|
ཡཱ མརིཡམ྄ པྲབྷུཾ སུགནྡྷིཏེལཻན མརྡྡཡིཏྭཱ སྭཀེཤཻསྟསྱ ཙརཎཽ སམམཱརྫཏ྄ ཏསྱཱ བྷྲཱཏཱ ས ཨིལིཡཱསར྄ རོགཱི།
3 aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|
ཨཔརཉྩ ཧེ པྲབྷོ བྷཝཱན྄ ཡསྨིན྄ པྲཱིཡཏེ ས ཨེཝ པཱིཌིཏོསྟཱིཏི ཀཐཱཾ ཀཐཡིཏྭཱ ཏསྱ བྷགིནྱཽ པྲེཥིཏཝཏྱཽ།
4 tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
ཏདཱ ཡཱིཤུརིམཱཾ ཝཱརྟྟཱཾ ཤྲུཏྭཱཀཐཡཏ པཱིཌེཡཾ མརཎཱརྠཾ ན ཀིནྟྭཱིཤྭརསྱ མཧིམཱརྠམ྄ ཨཱིཤྭརཔུཏྲསྱ མཧིམཔྲཀཱཤཱརྠཉྩ ཛཱཏཱ།
5 yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
ཡཱིཤུ ཪྻདྱཔིམརྠཱཡཱཾ ཏདྦྷགིནྱཱམ྄ ཨིལིཡཱསརི ཙཱཔྲཱིཡཏ,
6 tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
ཏཐཱཔི ཨིལིཡཱསརཿ པཱིཌཱཡཱཿ ཀཐཾ ཤྲུཏྭཱ ཡཏྲ ཨཱསཱིཏ྄ ཏཏྲཻཝ དིནདྭཡམཏིཥྛཏ྄།
7 tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
ཏཏཿ པརམ྄ ས ཤིཥྱཱནཀཐཡད྄ ཝཡཾ པུན ཪྻིཧཱུདཱིཡཔྲདེཤཾ ཡཱམཿ།
8 tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
ཏཏསྟེ པྲཏྱཝདན྄, ཧེ གུརོ སྭལྤདིནཱནི གཏཱནི ཡིཧཱུདཱིཡཱསྟྭཱཾ པཱཥཱཎཻ རྷནྟུམ྄ ཨུདྱཏཱསྟཐཱཔི ཀིཾ པུནསྟཏྲ ཡཱསྱསི?
9 yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
ཡཱིཤུཿ པྲཏྱཝདཏ྄, ཨེཀསྨིན྄ དིནེ ཀིཾ དྭཱདཤགྷཊིཀཱ ན བྷཝནྟི? ཀོཔི དིཝཱ གཙྪན྄ ན སྑལཏི ཡཏཿ ས ཨེཏཛྫགཏོ དཱིཔྟིཾ པྲཱཔྣོཏི།
10 kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
ཀིནྟུ རཱཏྲཽ གཙྪན྄ སྑལཏི ཡཏོ ཧེཏོསྟཏྲ དཱིཔྟི རྣཱསྟི།
11 imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
ཨིམཱཾ ཀཐཱཾ ཀཐཡིཏྭཱ ས ཏཱནཝདད྄, ཨསྨཱཀཾ བནྡྷུཿ ཨིལིཡཱསར྄ ནིདྲིཏོབྷཱུད྄ ཨིདཱནཱིཾ ཏཾ ནིདྲཱཏོ ཛཱགརཡིཏུཾ གཙྪཱམི།
12 yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
ཡཱིཤུ རྨྲྀཏཽ ཀཐཱམིམཱཾ ཀཐིཏཝཱན྄ ཀིནྟུ ཝིཤྲཱམཱརྠཾ ནིདྲཱཡཱཾ ཀཐིཏཝཱན྄ ཨིཏི ཛྙཱཏྭཱ ཤིཥྱཱ ཨཀཐཡན྄,
13 hē gurō sa yadi nidrāti tarhi bhadramēva|
ཧེ གུརོ ས ཡདི ནིདྲཱཏི ཏརྷི བྷདྲམེཝ།
14 tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
ཏདཱ ཡཱིཤུཿ སྤཥྚཾ ཏཱན྄ ཝྱཱཧརཏ྄, ཨིལིཡཱསར྄ ཨམྲིཡཏ;
15 kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|
ཀིནྟུ ཡཱུཡཾ ཡཐཱ པྲཏཱིཐ ཏདརྠམཧཾ ཏཏྲ ན སྠིཏཝཱན྄ ཨིཏྱསྨཱད྄ ཡུཥྨནྣིམིཏྟམ྄ ཨཱཧླཱདིཏོཧཾ, ཏཐཱཔི ཏསྱ སམཱིཔེ ཡཱམ།
16 tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|
ཏདཱ ཐོམཱ ཡཾ དིདུམཾ ཝདནྟི ས སངྒིནཿ ཤིཥྱཱན྄ ཨཝདད྄ ཝཡམཔི གཏྭཱ ཏེན སཱརྡྡྷཾ མྲིཡཱམཧཻ།
17 yīśustatrōpasthāya iliyāsaraḥ śmaśānē sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
ཡཱིཤུསྟཏྲོཔསྠཱཡ ཨིལིཡཱསརཿ ཤྨཤཱནེ སྠཱཔནཱཏ྄ ཙཏྭཱརི དིནཱནི གཏཱནཱིཏི ཝཱརྟྟཱཾ ཤྲུཏཝཱན྄།
18 vaithanīyā yirūśālamaḥ samīpasthā krōśaikamātrāntaritā;
ཝཻཐནཱིཡཱ ཡིརཱུཤཱལམཿ སམཱིཔསྠཱ ཀྲོཤཻཀམཱཏྲཱནྟརིཏཱ;
19 tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|
ཏསྨཱད྄ བཧཝོ ཡིཧཱུདཱིཡཱ མརྠཱཾ མརིཡམཉྩ བྷྱཱཏྲྀཤོཀཱཔནྣཱཾ སཱནྟྭཡིཏུཾ ཏཡོཿ སམཱིཔམ྄ ཨཱགཙྪན྄།
20 marthā yīśōrāgamanavārtāṁ śrutvaiva taṁ sākṣād akarōt kintu mariyam gēha upaviśya sthitā|
མརྠཱ ཡཱིཤོརཱགམནཝཱརྟཱཾ ཤྲུཏྭཻཝ ཏཾ སཱཀྵཱད྄ ཨཀརོཏ྄ ཀིནྟུ མརིཡམ྄ གེཧ ཨུཔཝིཤྱ སྠིཏཱ།
21 tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
ཏདཱ མརྠཱ ཡཱིཤུམཝཱདཏ྄, ཧེ པྲབྷོ ཡདི བྷཝཱན྄ ཨཏྲཱསྠཱསྱཏ྄ ཏརྷི མམ བྷྲཱཏཱ ནཱམརིཥྱཏ྄།
22 kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ|
ཀིནྟྭིདཱནཱིམཔི ཡད྄ ཨཱིཤྭརེ པྲཱརྠཡིཥྱཏེ ཨཱིཤྭརསྟད྄ དཱསྱཏཱིཏི ཛཱནེ྅ཧཾ།
23 yīśuravādīt tava bhrātā samutthāsyati|
ཡཱིཤུརཝཱདཱིཏ྄ ཏཝ བྷྲཱཏཱ སམུཏྠཱསྱཏི།
24 marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|
མརྠཱ ཝྱཱཧརཏ྄ ཤེཥདིཝསེ ས ཨུཏྠཱནསམཡེ པྲོཏྠཱསྱཏཱིཏི ཛཱནེ྅ཧཾ།
25 tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;
ཏདཱ ཡཱིཤུཿ ཀཐིཏཝཱན྄ ཨཧམེཝ ཨུཏྠཱཔཡིཏཱ ཛཱིཝཡིཏཱ ཙ ཡཿ ཀཤྩན མཡི ཝིཤྭསིཏི ས མྲྀཏྭཱཔི ཛཱིཝིཥྱཏི;
26 yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
ཡཿ ཀཤྩན ཙ ཛཱིཝན྄ མཡི ཝིཤྭསིཏི ས ཀདཱཔི ན མརིཥྱཏི, ཨསྱཱཾ ཀཐཱཡཱཾ ཀིཾ ཝིཤྭསིཥི? (aiōn g165)
27 sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|
སཱཝདཏ྄ པྲབྷོ ཡསྱཱཝཏརཎཱཔེཀྵཱསྟི བྷཝཱན྄ སཨེཝཱབྷིཥིཀྟྟ ཨཱིཤྭརཔུཏྲ ཨིཏི ཝིཤྭསིམི།
28 iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
ཨིཏི ཀཐཱཾ ཀཐཡིཏྭཱ སཱ གཏྭཱ སྭཱཾ བྷགིནཱིཾ མརིཡམཾ གུཔྟམཱཧཱུཡ ཝྱཱཧརཏ྄ གུརུརུཔཏིཥྛཏི ཏྭཱམཱཧཱུཡཏི ཙ།
29 kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
ཀཐཱམིམཱཾ ཤྲུཏྭཱ སཱ ཏཱུརྞམ྄ ཨུཏྠཱཡ ཏསྱ སམཱིཔམ྄ ཨགཙྪཏ྄།
30 yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarōt tatra sthitavān|
ཡཱིཤུ རྒྲཱམམདྷྱཾ ན པྲཝིཤྱ ཡཏྲ མརྠཱ ཏཾ སཱཀྵཱད྄ ཨཀརོཏ྄ ཏཏྲ སྠིཏཝཱན྄།
31 yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|
ཡེ ཡིཧཱུདཱིཡཱ མརིཡམཱ སཱཀཾ གྲྀཧེ ཏིཥྛནྟསྟཱམ྄ ཨསཱནྟྭཡན ཏེ ཏཱཾ ཀྵིཔྲམ྄ ཨུཏྠཱཡ གཙྪནྟིཾ ཝིལོཀྱ ཝྱཱཧརན྄, ས ཤྨཤཱནེ རོདིཏུཾ ཡཱཏི, ཨིཏྱུཀྟྭཱ ཏེ ཏསྱཱཿ པཤྩཱད྄ ཨགཙྪན྄།
32 yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
ཡཏྲ ཡཱིཤུརཏིཥྛཏ྄ ཏཏྲ མརིཡམ྄ ཨུཔསྠཱཡ ཏཾ དྲྀཥྚྭཱ ཏསྱ ཙརཎཡོཿ པཏིཏྭཱ ཝྱཱཧརཏ྄ ཧེ པྲབྷོ ཡདི བྷཝཱན྄ ཨཏྲཱསྠཱསྱཏ྄ ཏརྷི མམ བྷྲཱཏཱ ནཱམརིཥྱཏ྄།
33 yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
ཡཱིཤུསྟཱཾ ཏསྱཱཿ སངྒིནོ ཡིཧཱུདཱིཡཱཾཤྩ རུདཏོ ཝིལོཀྱ ཤོཀཱརྟྟཿ སན྄ དཱིརྒྷཾ ནིཤྭསྱ ཀཐིཏཝཱན྄ ཏཾ ཀུཏྲཱསྠཱཔཡཏ?
34 tē vyāharan, hē prabhō bhavān āgatya paśyatu|
ཏེ ཝྱཱཧརན྄, ཧེ པྲབྷོ བྷཝཱན྄ ཨཱགཏྱ པཤྱཏུ།
35 yīśunā kranditaṁ|
ཡཱིཤུནཱ ཀྲནྡིཏཾ།
36 ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|
ཨཏཨེཝ ཡིཧཱུདཱིཡཱ ཨཝདན྄, པཤྱཏཱཡཾ ཏསྨིན྄ ཀིདྲྀག྄ ཨཔྲིཡཏ།
37 tēṣāṁ kēcid avadan yōndhāya cakṣuṣī dattavān sa kim asya mr̥tyuṁ nivārayituṁ nāśaknōt?
ཏེཥཱཾ ཀེཙིད྄ ཨཝདན྄ ཡོནྡྷཱཡ ཙཀྵུཥཱི དཏྟཝཱན྄ ས ཀིམ྄ ཨསྱ མྲྀཏྱུཾ ནིཝཱརཡིཏུཾ ནཱཤཀྣོཏ྄?
38 tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|
ཏཏོ ཡཱིཤུཿ པུནརནྟརྡཱིརྒྷཾ ནིཤྭསྱ ཤྨཤཱནཱནྟིཀམ྄ ཨགཙྪཏ྄། ཏཏ྄ ཤྨཤཱནམ྄ ཨེཀཾ གཧྭརཾ ཏནྨུཁེ པཱཥཱཎ ཨེཀ ཨཱསཱིཏ྄།
39 tadā yīśuravadad ēnaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabhō, adhunā tatra durgandhō jātaḥ, yatōdya catvāri dināni śmaśānē sa tiṣṭhati|
ཏདཱ ཡཱིཤུརཝདད྄ ཨེནཾ པཱཥཱཎམ྄ ཨཔསཱརཡཏ, ཏཏཿ པྲམཱིཏསྱ བྷགིནཱི མརྠཱཝདཏ྄ པྲབྷོ, ཨདྷུནཱ ཏཏྲ དུརྒནྡྷོ ཛཱཏཿ, ཡཏོདྱ ཙཏྭཱརི དིནཱནི ཤྨཤཱནེ ས ཏིཥྛཏི།
40 tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
ཏདཱ ཡཱིཤུརཝཱདཱིཏ྄, ཡདི ཝིཤྭསིཥི ཏརྷཱིཤྭརསྱ མཧིམཔྲཀཱཤཾ དྲཀྵྱསི ཀཐཱམིམཱཾ ཀིཾ ཏུབྷྱཾ ནཱཀཐཡཾ?
41 tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
ཏདཱ མྲྀཏསྱ ཤྨཤཱནཱཏ྄ པཱཥཱཎོ྅པསཱརིཏེ ཡཱིཤུརཱུརྡྭྭཾ པཤྱན྄ ཨཀཐཡཏ྄, ཧེ པིཏ རྨམ ནེཝེསནམ྄ ཨཤྲྀཎོཿ ཀཱརཎཱདསྨཱཏ྄ ཏྭཱཾ དྷནྱཾ ཝདཱམི།
42 tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
ཏྭཾ སཏཏཾ ཤྲྀཎོཥི ཏདཔྱཧཾ ཛཱནཱམི, ཀིནྟུ ཏྭཾ མཱཾ ཡཏ྄ པྲཻརཡསྟད྄ ཡཐཱསྨིན྄ སྠཱནེ སྠིཏཱ ལོཀཱ ཝིཤྭསནྟི ཏདརྠམ྄ ཨིདཾ ཝཱཀྱཾ ཝདཱམི།
43 imāṁ kathāṁ kathayitvā sa prōccairāhvayat, hē iliyāsar bahirāgaccha|
ཨིམཱཾ ཀཐཱཾ ཀཐཡིཏྭཱ ས པྲོཙྩཻརཱཧྭཡཏ྄, ཧེ ཨིལིཡཱསར྄ བཧིརཱགཙྪ།
44 tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādō gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mōcayitvā tyajatainaṁ|
ཏཏཿ ས པྲམཱིཏཿ ཤྨཤཱནཝསྟྲཻ རྦདྡྷཧསྟཔཱདོ གཱཏྲམཱརྫནཝཱསསཱ བདྡྷམུཁཤྩ བཧིརཱགཙྪཏ྄། ཡཱིཤུརུདིཏཝཱན྄ བནྡྷནཱནི མོཙཡིཏྭཱ ཏྱཛཏཻནཾ།
45 mariyamaḥ samīpam āgatā yē yihūdīyalōkāstadā yīśōrētat karmmāpaśyan tēṣāṁ bahavō vyaśvasan,
མརིཡམཿ སམཱིཔམ྄ ཨཱགཏཱ ཡེ ཡིཧཱུདཱིཡལོཀཱསྟདཱ ཡཱིཤོརེཏཏ྄ ཀརྨྨཱཔཤྱན྄ ཏེཥཱཾ བཧཝོ ཝྱཤྭསན྄,
46 kintu kēcidanyē phirūśināṁ samīpaṁ gatvā yīśōrētasya karmmaṇō vārttām avadan|
ཀིནྟུ ཀེཙིདནྱེ ཕིརཱུཤིནཱཾ སམཱིཔཾ གཏྭཱ ཡཱིཤོརེཏསྱ ཀརྨྨཎོ ཝཱརྟྟཱམ྄ ཨཝདན྄།
47 tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|
ཏཏཿ པརཾ པྲདྷཱནཡཱཛཀཱཿ ཕིརཱུཤིནཱཤྩ སབྷཱཾ ཀྲྀཏྭཱ ཝྱཱཧརན྄ ཝཡཾ ཀིཾ ཀུརྨྨཿ? ཨེཥ མཱནཝོ བཧཱུནྱཱཤྩཪྻྱཀརྨྨཱཎི ཀརོཏི།
48 yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti|
ཡདཱིདྲྀཤཾ ཀརྨྨ ཀརྟྟུཾ ན ཝཱརཡཱམསྟརྷི སཪྻྭེ ལོཀཱསྟསྨིན྄ ཝིཤྭསིཥྱནྟི རོམིལོཀཱཤྩཱགཏྱཱསྨཱཀམ྄ ཨནཡཱ རཱཛདྷཱནྱཱ སཱརྡྡྷཾ རཱཛྱམ྄ ཨཱཚེཏྶྱནྟི།
49 tadā tēṣāṁ kiyaphānāmā yastasmin vatsarē mahāyājakapadē nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
ཏདཱ ཏེཥཱཾ ཀིཡཕཱནཱམཱ ཡསྟསྨིན྄ ཝཏྶརེ མཧཱཡཱཛཀཔདེ ནྱཡུཛྱཏ ས པྲཏྱཝདད྄ ཡཱུཡཾ ཀིམཔི ན ཛཱནཱིཐ;
50 samagradēśasya vināśatōpi sarvvalōkārtham ēkasya janasya maraṇam asmākaṁ maṅgalahētukam ētasya vivēcanāmapi na kurutha|
སམགྲདེཤསྱ ཝིནཱཤཏོཔི སཪྻྭལོཀཱརྠམ྄ ཨེཀསྱ ཛནསྱ མརཎམ྄ ཨསྨཱཀཾ མངྒལཧེཏུཀམ྄ ཨེཏསྱ ཝིཝེཙནཱམཔི ན ཀུརུཐ།
51 ētāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
ཨེཏཱཾ ཀཐཱཾ ས ནིཛབུདྡྷྱཱ ཝྱཱཧརད྄ ཨིཏི ན,
52 kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
ཀིནྟུ ཡཱིཤཱུསྟདྡེཤཱིཡཱནཱཾ ཀཱརཎཱཏ྄ པྲཱཎཱན྄ ཏྱཀྵྱཏི, དིཤི དིཤི ཝིཀཱིརྞཱན྄ ཨཱིཤྭརསྱ སནྟཱནཱན྄ སཾགྲྀཧྱཻཀཛཱཏིཾ ཀརིཥྱཏི ཙ, ཏསྨིན྄ ཝཏྶརེ ཀིཡཕཱ མཧཱཡཱཛཀཏྭཔདེ ནིཡུཀྟཿ སན྄ ཨིདཾ བྷཝིཥྱདྭཱཀྱཾ ཀཐིཏཝཱན྄།
53 taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē|
ཏདྡིནམཱརབྷྱ ཏེ ཀཐཾ ཏཾ ཧནྟུཾ ཤཀྣུཝནྟཱིཏི མནྟྲཎཱཾ ཀརྟྟུཾ པྲཱརེབྷིརེ།
54 ataēva yihūdīyānāṁ madhyē yīśuḥ saprakāśaṁ gamanāgamanē akr̥tvā tasmād gatvā prāntarasya samīpasthāyipradēśasyēphrāyim nāmni nagarē śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārēbhē|
ཨཏཨེཝ ཡིཧཱུདཱིཡཱནཱཾ མདྷྱེ ཡཱིཤུཿ སཔྲཀཱཤཾ གམནཱགམནེ ཨཀྲྀཏྭཱ ཏསྨཱད྄ གཏྭཱ པྲཱནྟརསྱ སམཱིཔསྠཱཡིཔྲདེཤསྱེཕྲཱཡིམ྄ ནཱམྣི ནགརེ ཤིཥྱཻཿ སཱཀཾ ཀཱལཾ ཡཱཔཡིཏུཾ པྲཱརེབྷེ།
55 anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan,
ཨནནྟརཾ ཡིཧཱུདཱིཡཱནཱཾ ནིསྟཱརོཏྶཝེ ནིཀཊཝརྟྟིནི སཏི ཏདུཏྶཝཱཏ྄ པཱུཪྻྭཾ སྭཱན྄ ཤུཙཱིན྄ ཀརྟྟུཾ བཧཝོ ཛནཱ གྲཱམེབྷྱོ ཡིརཱུཤཱལམ྄ ནགརམ྄ ཨཱགཙྪན྄,
56 yīśōranvēṣaṇaṁ kr̥tvā mandirē daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdr̥śō bōdhō jāyatē? sa kim utsavē'smin atrāgamiṣyati?
ཡཱིཤོརནྭེཥཎཾ ཀྲྀཏྭཱ མནྡིརེ དཎྜཱཡམཱནཱཿ སནྟཿ པརསྤརཾ ཝྱཱཧརན྄, ཡུཥྨཱཀཾ ཀཱིདྲྀཤོ བོདྷོ ཛཱཡཏེ? ས ཀིམ྄ ཨུཏྶཝེ྅སྨིན྄ ཨཏྲཱགམིཥྱཏི?
57 sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|
ས ཙ ཀུཏྲཱསྟི ཡདྱེཏཏ྄ ཀཤྩིད྄ ཝེཏྟི ཏརྷི དརྴཡཏུ པྲདྷཱནཡཱཛཀཱཿ ཕིརཱུཤིནཤྩ ཏཾ དྷརྟྟུཾ པཱུཪྻྭམ྄ ཨིམཱམ྄ ཨཱཛྙཱཾ པྲཱཙཱརཡན྄།

< yōhanaḥ 11 >