< yōhanaḥ 10 >
1 ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō dvārēṇa na praviśya kēnāpyanyēna mēṣagr̥haṁ praviśati sa ēva stēnō dasyuśca|
『まことに誠に汝らに告ぐ、羊の檻に門より入らずして、他より越ゆる者は、盜人なり、強盜なり。
2 yō dvārēṇa praviśati sa ēva mēṣapālakaḥ|
門より入る者は、羊の牧者なり。
3 dauvārikastasmai dvāraṁ mōcayati mēṣagaṇaśca tasya vākyaṁ śr̥ṇōti sa nijān mēṣān svasvanāmnāhūya bahiḥ kr̥tvā nayati|
門守は彼のために開き、羊はその聲をきき、彼は己の羊の名を呼びて牽きいだす。
4 tathā nijān mēṣān bahiḥ kr̥tvā svayaṁ tēṣām agrē gacchati, tatō mēṣāstasya śabdaṁ budhyantē, tasmāt tasya paścād vrajanti|
悉とく其の羊をいだしし時、これに先だちゆく、羊その聲を知るによりて從ふなり。
5 kintu parasya śabdaṁ na budhyantē tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyantē|
他の者には從はず、反つて逃ぐ、他の者どもの聲を知らぬ故なり』
6 yīśustēbhya imāṁ dr̥ṣṭāntakathām akathayat kintu tēna kathitakathāyāstātparyyaṁ tē nābudhyanta|
イエスこの譬を言ひ給へど、彼らその何事をかたり給ふかを知らざりき。
7 atō yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, mēṣagr̥hasya dvāram ahamēva|
この故にイエス復いひ給ふ『まことに誠に汝らに告ぐ、我は羊の門なり。
8 mayā na praviśya ya āgacchan tē stēnā dasyavaśca kintu mēṣāstēṣāṁ kathā nāśr̥ṇvan|
すべて我より前に來りし者は、盜人なり、強盜なり、羊は之に聽かざりき。
9 ahamēva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamanē kr̥tvā caraṇasthānaṁ prāpsyati|
我は門なり、おほよそ我によりて入る者は救はれ、かつ出入をなし、草を得べし。
10 yō janastēnaḥ sa kēvalaṁ stainyabadhavināśān karttumēva samāyāti kintvaham āyu rdātum arthāt bāhūlyēna tadēva dātum āgaccham|
盜人のきたるは盜み、殺し、亡さんとするの他なし。わが來るは羊に生命を得しめ、かつ豐に得しめん爲なり。
11 ahamēva satyamēṣapālakō yastu satyō mēṣapālakaḥ sa mēṣārthaṁ prāṇatyāgaṁ karōti;
我は善き牧者なり、善き牧者は羊のために生命を捨つ。
12 kintu yō janō mēṣapālakō na, arthād yasya mēṣā nijā na bhavanti, ya ētādr̥śō vaitanikaḥ sa vr̥kam āgacchantaṁ dr̥ṣṭvā mējavrajaṁ vihāya palāyatē, tasmād vr̥kastaṁ vrajaṁ dhr̥tvā vikirati|
牧者ならず、羊も己がものならぬ雇人は、豺狼のきたるを見れば羊を棄てて逃ぐ、――豺狼は羊をうばひ且ちらす――
13 vaitanikaḥ palāyatē yataḥ sa vētanārthī mēṣārthaṁ na cintayati|
彼は雇人にて、その羊を顧みぬ故なり。
14 ahamēva satyō mēṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,
我は善き牧者にして、我がものを知り、我がものは我を知る、
15 tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|
父の我を知り、我の父を知るが如し、我は羊のために生命を捨つ。
16 aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|
我には亦この檻のものならぬ他の羊あり、之をも導かざるを得ず、彼らは我が聲をきかん、遂に一つの群ひとりの牧者となるべし。
17 prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|
之によりて父は我を愛し給ふ、それは我ふたたび生命を得んために生命を捨つる故なり。
18 kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham|
人これを我より取るにあらず、我みづから捨つるなり。我は之をすつる權あり、復これを得る權あり、我この命令をわが父より受けたり』
19 asmādupadēśāt punaśca yihūdīyānāṁ madhyē bhinnavākyatā jātā|
これらの言によりて復ユダヤ人のうちに紛爭おこり、
20 tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha?
その中なる多くの者いふ『かれは惡鬼に憑かれて氣 狂へり、何ぞ之にきくか』
21 kēcid avadan ētasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknōti?
他の者ども言ふ『これは惡鬼に憑かれたる者の言にあらず、惡鬼は盲人の目をあけ得んや』
22 śītakālē yirūśālami mandirōtsargaparvvaṇyupasthitē
その頃エルサレムに宮 潔の祭あり、時は冬なり。
23 yīśuḥ sulēmānō niḥsārēṇa gamanāgamanē karōti,
イエス宮の内、ソロモンの廊を歩みたまふに、
24 ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|
ユダヤ人ら之を取圍みて言ふ『何時まで我らの心を惑しむるか、汝キリストならば明白に告げよ』
25 tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karōmi sā kriyaiva mama sākṣisvarūpā|
イエス答へ給ふ『われ既に告げたれど汝ら信ぜず、わが父の名によりて行ふわざは、我に就きて證す。
26 kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama mēṣā na bhavatha, kāraṇādasmān na viśvasitha|
されど汝らは信ぜず、我が羊ならぬ故なり。
27 mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|
わが羊はわが聲をきき、我は彼らを知り、彼らは我に從ふ。
28 ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati| (aiōn , aiōnios )
我かれらに永遠の生命を與ふれば、彼らは永遠に亡ぶることなく、又かれらを我が手より奪ふ者あらじ。 (aiōn , aiōnios )
29 yō mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kōpi mama pituḥ karāt tān harttuṁ na śakṣyati|
彼らを我にあたへ給ひし我が父は、一切のものよりも大なれば、誰にても父の御手よりは奪ふこと能はず。
30 ahaṁ pitā ca dvayōrēkatvam|
我と父とは一つなり』
31 tatō yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatōlayan|
ユダヤ人また石を取りあげてイエスを撃たんとす。
32 yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ tēṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?
イエス答へ給ふ『われは父によりて多くの善き業を汝らに示したり、その孰の業ゆゑに我を石にて撃たんとするか』
33 yihūdīyāḥ pratyavadan praśastakarmmahētō rna kintu tvaṁ mānuṣaḥ svamīśvaram uktvēśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ|
ユダヤ人こたふ『なんぢを石にて撃つは善きわざの故ならず、瀆言の故にして、なんぢ人なるに、己を神とする故なり』
34 tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā ētadvacanaṁ yuṣmākaṁ śāstrē likhitaṁ nāsti kiṁ?
イエス答へ給ふ『なんぢらの律法に「われ言ふ、汝らは神なり」と録されたるに非ずや。
35 tasmād yēṣām uddēśē īśvarasya kathā kathitā tē yadīśvaragaṇā ucyantē dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,
かく神の言を賜はりし人々を神と云へり。聖書は廢るべきにあらず、
36 tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati prēritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?
然るに父の潔め別ちて世に遣し給ひし者が「われは神の子なり」と言へばとて、何ぞ「瀆言を言ふ」といふか。
37 yadyahaṁ pituḥ karmma na karōmi tarhi māṁ na pratīta;
我もし我が父のわざを行はずば、我を信ずな、
38 kintu yadi karōmi tarhi mayi yuṣmābhiḥ pratyayē na kr̥tē'pi kāryyē pratyayaḥ kriyatāṁ, tatō mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|
もし行はば、假令われを信ぜずとも、その業を信ぜよ。さらば父の我にをり、我の父に居ることを知りて悟らん』
39 tadā tē punarapi taṁ dharttum acēṣṭanta kintu sa tēṣāṁ karēbhyō nistīryya
かれら復イエスを捕へんとせしが、その手より脱れて去り給へり。
40 puna ryarddan adyāstaṭē yatra purvvaṁ yōhan amajjayat tatrāgatya nyavasat|
かくてイエス復ヨルダンの彼方、ヨハネの最初にバプテスマを施したる處にいたり、其處にとどまり給ひしが、
41 tatō bahavō lōkāstatsamīpam āgatya vyāharan yōhan kimapyāścaryyaṁ karmma nākarōt kintvasmin manuṣyē yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;
多くの人みもとに來りて『ヨハネは何の徴をも行はざりしかど、この人に就きてヨハネの言ひし事は、ことごとく眞なりき』と言ふ。
42 tatra ca bahavō lōkāstasmin vyaśvasan|
而して多くの人かしこにてイエスを信じたり。